दङ्घ् - दघिँ - पालने भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लृङ् लकारः


 
प्रथम  एकवचनम्
अदङ्घिष्यत् / अदङ्घिष्यद्
अदङ्घिष्यत
अदङ्घयिष्यत् / अदङ्घयिष्यद्
अदङ्घयिष्यत
अदङ्घिष्यत / अदङ्घयिष्यत
अदिदङ्घिषिष्यत् / अदिदङ्घिषिष्यद्
अदिदङ्घिषिष्यत
अदादङ्घिष्यत
अदादङ्घिष्यत
अदादङ्घिष्यत् / अदादङ्घिष्यद्
अदादङ्घिष्यत
प्रथम  द्विवचनम्
अदङ्घिष्यताम्
अदङ्घिष्येताम्
अदङ्घयिष्यताम्
अदङ्घयिष्येताम्
अदङ्घिष्येताम् / अदङ्घयिष्येताम्
अदिदङ्घिषिष्यताम्
अदिदङ्घिषिष्येताम्
अदादङ्घिष्येताम्
अदादङ्घिष्येताम्
अदादङ्घिष्यताम्
अदादङ्घिष्येताम्
प्रथम  बहुवचनम्
अदङ्घिष्यन्
अदङ्घिष्यन्त
अदङ्घयिष्यन्
अदङ्घयिष्यन्त
अदङ्घिष्यन्त / अदङ्घयिष्यन्त
अदिदङ्घिषिष्यन्
अदिदङ्घिषिष्यन्त
अदादङ्घिष्यन्त
अदादङ्घिष्यन्त
अदादङ्घिष्यन्
अदादङ्घिष्यन्त
मध्यम  एकवचनम्
अदङ्घिष्यः
अदङ्घिष्यथाः
अदङ्घयिष्यः
अदङ्घयिष्यथाः
अदङ्घिष्यथाः / अदङ्घयिष्यथाः
अदिदङ्घिषिष्यः
अदिदङ्घिषिष्यथाः
अदादङ्घिष्यथाः
अदादङ्घिष्यथाः
अदादङ्घिष्यः
अदादङ्घिष्यथाः
मध्यम  द्विवचनम्
अदङ्घिष्यतम्
अदङ्घिष्येथाम्
अदङ्घयिष्यतम्
अदङ्घयिष्येथाम्
अदङ्घिष्येथाम् / अदङ्घयिष्येथाम्
अदिदङ्घिषिष्यतम्
अदिदङ्घिषिष्येथाम्
अदादङ्घिष्येथाम्
अदादङ्घिष्येथाम्
अदादङ्घिष्यतम्
अदादङ्घिष्येथाम्
मध्यम  बहुवचनम्
अदङ्घिष्यत
अदङ्घिष्यध्वम्
अदङ्घयिष्यत
अदङ्घयिष्यध्वम्
अदङ्घिष्यध्वम् / अदङ्घयिष्यध्वम्
अदिदङ्घिषिष्यत
अदिदङ्घिषिष्यध्वम्
अदादङ्घिष्यध्वम्
अदादङ्घिष्यध्वम्
अदादङ्घिष्यत
अदादङ्घिष्यध्वम्
उत्तम  एकवचनम्
अदङ्घिष्यम्
अदङ्घिष्ये
अदङ्घयिष्यम्
अदङ्घयिष्ये
अदङ्घिष्ये / अदङ्घयिष्ये
अदिदङ्घिषिष्यम्
अदिदङ्घिषिष्ये
अदादङ्घिष्ये
अदादङ्घिष्ये
अदादङ्घिष्यम्
अदादङ्घिष्ये
उत्तम  द्विवचनम्
अदङ्घिष्याव
अदङ्घिष्यावहि
अदङ्घयिष्याव
अदङ्घयिष्यावहि
अदङ्घिष्यावहि / अदङ्घयिष्यावहि
अदिदङ्घिषिष्याव
अदिदङ्घिषिष्यावहि
अदादङ्घिष्यावहि
अदादङ्घिष्यावहि
अदादङ्घिष्याव
अदादङ्घिष्यावहि
उत्तम  बहुवचनम्
अदङ्घिष्याम
अदङ्घिष्यामहि
अदङ्घयिष्याम
अदङ्घयिष्यामहि
अदङ्घिष्यामहि / अदङ्घयिष्यामहि
अदिदङ्घिषिष्याम
अदिदङ्घिषिष्यामहि
अदादङ्घिष्यामहि
अदादङ्घिष्यामहि
अदादङ्घिष्याम
अदादङ्घिष्यामहि
प्रथम पुरुषः  एकवचनम्
अदङ्घिष्यत् / अदङ्घिष्यद्
अदङ्घयिष्यत् / अदङ्घयिष्यद्
अदङ्घिष्यत / अदङ्घयिष्यत
अदिदङ्घिषिष्यत् / अदिदङ्घिषिष्यद्
अदादङ्घिष्यत् / अदादङ्घिष्यद्
प्रथमा  द्विवचनम्
अदङ्घिष्येताम्
अदङ्घिष्येताम् / अदङ्घयिष्येताम्
अदिदङ्घिषिष्यताम्
अदिदङ्घिषिष्येताम्
प्रथमा  बहुवचनम्
अदङ्घिष्यन्त / अदङ्घयिष्यन्त
मध्यम पुरुषः  एकवचनम्
अदङ्घिष्यथाः / अदङ्घयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
अदङ्घिष्येथाम्
अदङ्घिष्येथाम् / अदङ्घयिष्येथाम्
अदिदङ्घिषिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अदङ्घिष्यध्वम्
अदङ्घिष्यध्वम् / अदङ्घयिष्यध्वम्
अदिदङ्घिषिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अदङ्घिष्ये / अदङ्घयिष्ये
उत्तम पुरुषः  द्विवचनम्
अदङ्घिष्यावहि / अदङ्घयिष्यावहि
अदिदङ्घिषिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अदङ्घिष्यामहि / अदङ्घयिष्यामहि
अदिदङ्घिषिष्यामहि