थुर्व् - थुर्वी - हिंसार्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
थुर्वयति
थुर्वीयते
थुर्वयाञ्चकार / थुर्वयांचकार / थुर्वयाम्बभूव / थुर्वयांबभूव / थुर्वयामास
थुर्वयाञ्चक्रे / थुर्वयांचक्रे / थुर्वयाम्बभूवे / थुर्वयांबभूवे / थुर्वयामाहे
थुर्वयिता
थुर्वायिता / थुर्वयिता
थुर्वयिष्यति
थुर्वायिष्यते / थुर्वयिष्यते
थुर्वयतात् / थुर्वयताद् / थुर्वयतु
थुर्वीयताम्
अथुर्वयत् / अथुर्वयद्
अथुर्वीयत
थुर्वयेत् / थुर्वयेद्
थुर्वीयेत
थुर्वीयात् / थुर्वीयाद्
थुर्वायिषीष्ट / थुर्वयिषीष्ट
अथुर्वायीत् / अथुर्वायीद्
अथुर्वायि
अथुर्वयिष्यत् / अथुर्वयिष्यद्
अथुर्वायिष्यत / अथुर्वयिष्यत
प्रथम  द्विवचनम्
थुर्वयतः
थुर्वीयेते
थुर्वयाञ्चक्रतुः / थुर्वयांचक्रतुः / थुर्वयाम्बभूवतुः / थुर्वयांबभूवतुः / थुर्वयामासतुः
थुर्वयाञ्चक्राते / थुर्वयांचक्राते / थुर्वयाम्बभूवाते / थुर्वयांबभूवाते / थुर्वयामासाते
थुर्वयितारौ
थुर्वायितारौ / थुर्वयितारौ
थुर्वयिष्यतः
थुर्वायिष्येते / थुर्वयिष्येते
थुर्वयताम्
थुर्वीयेताम्
अथुर्वयताम्
अथुर्वीयेताम्
थुर्वयेताम्
थुर्वीयेयाताम्
थुर्वीयास्ताम्
थुर्वायिषीयास्ताम् / थुर्वयिषीयास्ताम्
अथुर्वायिष्टाम्
अथुर्वायिषाताम् / अथुर्वयिषाताम्
अथुर्वयिष्यताम्
अथुर्वायिष्येताम् / अथुर्वयिष्येताम्
प्रथम  बहुवचनम्
थुर्वयन्ति
थुर्वीयन्ते
थुर्वयाञ्चक्रुः / थुर्वयांचक्रुः / थुर्वयाम्बभूवुः / थुर्वयांबभूवुः / थुर्वयामासुः
थुर्वयाञ्चक्रिरे / थुर्वयांचक्रिरे / थुर्वयाम्बभूविरे / थुर्वयांबभूविरे / थुर्वयामासिरे
थुर्वयितारः
थुर्वायितारः / थुर्वयितारः
थुर्वयिष्यन्ति
थुर्वायिष्यन्ते / थुर्वयिष्यन्ते
थुर्वयन्तु
थुर्वीयन्ताम्
अथुर्वयन्
अथुर्वीयन्त
थुर्वयेयुः
थुर्वीयेरन्
थुर्वीयासुः
थुर्वायिषीरन् / थुर्वयिषीरन्
अथुर्वायिषुः
अथुर्वायिषत / अथुर्वयिषत
अथुर्वयिष्यन्
अथुर्वायिष्यन्त / अथुर्वयिष्यन्त
मध्यम  एकवचनम्
थुर्वयसि
थुर्वीयसे
थुर्वयाञ्चकर्थ / थुर्वयांचकर्थ / थुर्वयाम्बभूविथ / थुर्वयांबभूविथ / थुर्वयामासिथ
थुर्वयाञ्चकृषे / थुर्वयांचकृषे / थुर्वयाम्बभूविषे / थुर्वयांबभूविषे / थुर्वयामासिषे
थुर्वयितासि
थुर्वायितासे / थुर्वयितासे
थुर्वयिष्यसि
थुर्वायिष्यसे / थुर्वयिष्यसे
थुर्वयतात् / थुर्वयताद् / थुर्वय
थुर्वीयस्व
अथुर्वयः
अथुर्वीयथाः
थुर्वयेः
थुर्वीयेथाः
थुर्वीयाः
थुर्वायिषीष्ठाः / थुर्वयिषीष्ठाः
अथुर्वायीः
अथुर्वायिष्ठाः / अथुर्वयिष्ठाः
अथुर्वयिष्यः
अथुर्वायिष्यथाः / अथुर्वयिष्यथाः
मध्यम  द्विवचनम्
थुर्वयथः
थुर्वीयेथे
थुर्वयाञ्चक्रथुः / थुर्वयांचक्रथुः / थुर्वयाम्बभूवथुः / थुर्वयांबभूवथुः / थुर्वयामासथुः
थुर्वयाञ्चक्राथे / थुर्वयांचक्राथे / थुर्वयाम्बभूवाथे / थुर्वयांबभूवाथे / थुर्वयामासाथे
थुर्वयितास्थः
थुर्वायितासाथे / थुर्वयितासाथे
थुर्वयिष्यथः
थुर्वायिष्येथे / थुर्वयिष्येथे
थुर्वयतम्
थुर्वीयेथाम्
अथुर्वयतम्
अथुर्वीयेथाम्
थुर्वयेतम्
थुर्वीयेयाथाम्
थुर्वीयास्तम्
थुर्वायिषीयास्थाम् / थुर्वयिषीयास्थाम्
अथुर्वायिष्टम्
अथुर्वायिषाथाम् / अथुर्वयिषाथाम्
अथुर्वयिष्यतम्
अथुर्वायिष्येथाम् / अथुर्वयिष्येथाम्
मध्यम  बहुवचनम्
थुर्वयथ
थुर्वीयध्वे
थुर्वयाञ्चक्र / थुर्वयांचक्र / थुर्वयाम्बभूव / थुर्वयांबभूव / थुर्वयामास
थुर्वयाञ्चकृढ्वे / थुर्वयांचकृढ्वे / थुर्वयाम्बभूविध्वे / थुर्वयांबभूविध्वे / थुर्वयाम्बभूविढ्वे / थुर्वयांबभूविढ्वे / थुर्वयामासिध्वे
थुर्वयितास्थ
थुर्वायिताध्वे / थुर्वयिताध्वे
थुर्वयिष्यथ
थुर्वायिष्यध्वे / थुर्वयिष्यध्वे
थुर्वयत
थुर्वीयध्वम्
अथुर्वयत
अथुर्वीयध्वम्
थुर्वयेत
थुर्वीयेध्वम्
थुर्वीयास्त
थुर्वायिषीढ्वम् / थुर्वायिषीध्वम् / थुर्वयिषीढ्वम् / थुर्वयिषीध्वम्
अथुर्वायिष्ट
अथुर्वायिढ्वम् / अथुर्वायिध्वम् / अथुर्वयिढ्वम् / अथुर्वयिध्वम्
अथुर्वयिष्यत
अथुर्वायिष्यध्वम् / अथुर्वयिष्यध्वम्
उत्तम  एकवचनम्
थुर्वयामि
थुर्वीये
थुर्वयाञ्चकर / थुर्वयांचकर / थुर्वयाञ्चकार / थुर्वयांचकार / थुर्वयाम्बभूव / थुर्वयांबभूव / थुर्वयामास
थुर्वयाञ्चक्रे / थुर्वयांचक्रे / थुर्वयाम्बभूवे / थुर्वयांबभूवे / थुर्वयामाहे
थुर्वयितास्मि
थुर्वायिताहे / थुर्वयिताहे
थुर्वयिष्यामि
थुर्वायिष्ये / थुर्वयिष्ये
थुर्वयाणि
थुर्वीयै
अथुर्वयम्
अथुर्वीये
थुर्वयेयम्
थुर्वीयेय
थुर्वीयासम्
थुर्वायिषीय / थुर्वयिषीय
अथुर्वायिषम्
अथुर्वायिषि / अथुर्वयिषि
अथुर्वयिष्यम्
अथुर्वायिष्ये / अथुर्वयिष्ये
उत्तम  द्विवचनम्
थुर्वयावः
थुर्वीयावहे
थुर्वयाञ्चकृव / थुर्वयांचकृव / थुर्वयाम्बभूविव / थुर्वयांबभूविव / थुर्वयामासिव
थुर्वयाञ्चकृवहे / थुर्वयांचकृवहे / थुर्वयाम्बभूविवहे / थुर्वयांबभूविवहे / थुर्वयामासिवहे
थुर्वयितास्वः
थुर्वायितास्वहे / थुर्वयितास्वहे
थुर्वयिष्यावः
थुर्वायिष्यावहे / थुर्वयिष्यावहे
थुर्वयाव
थुर्वीयावहै
अथुर्वयाव
अथुर्वीयावहि
थुर्वयेव
थुर्वीयेवहि
थुर्वीयास्व
थुर्वायिषीवहि / थुर्वयिषीवहि
अथुर्वायिष्व
अथुर्वायिष्वहि / अथुर्वयिष्वहि
अथुर्वयिष्याव
अथुर्वायिष्यावहि / अथुर्वयिष्यावहि
उत्तम  बहुवचनम्
थुर्वयामः
थुर्वीयामहे
थुर्वयाञ्चकृम / थुर्वयांचकृम / थुर्वयाम्बभूविम / थुर्वयांबभूविम / थुर्वयामासिम
थुर्वयाञ्चकृमहे / थुर्वयांचकृमहे / थुर्वयाम्बभूविमहे / थुर्वयांबभूविमहे / थुर्वयामासिमहे
थुर्वयितास्मः
थुर्वायितास्महे / थुर्वयितास्महे
थुर्वयिष्यामः
थुर्वायिष्यामहे / थुर्वयिष्यामहे
थुर्वयाम
थुर्वीयामहै
अथुर्वयाम
अथुर्वीयामहि
थुर्वयेम
थुर्वीयेमहि
थुर्वीयास्म
थुर्वायिषीमहि / थुर्वयिषीमहि
अथुर्वायिष्म
अथुर्वायिष्महि / अथुर्वयिष्महि
अथुर्वयिष्याम
अथुर्वायिष्यामहि / अथुर्वयिष्यामहि
प्रथम पुरुषः  एकवचनम्
थुर्वयाञ्चकार / थुर्वयांचकार / थुर्वयाम्बभूव / थुर्वयांबभूव / थुर्वयामास
थुर्वयाञ्चक्रे / थुर्वयांचक्रे / थुर्वयाम्बभूवे / थुर्वयांबभूवे / थुर्वयामाहे
थुर्वायिता / थुर्वयिता
थुर्वायिष्यते / थुर्वयिष्यते
थुर्वयतात् / थुर्वयताद् / थुर्वयतु
अथुर्वयत् / अथुर्वयद्
थुर्वयेत् / थुर्वयेद्
थुर्वीयात् / थुर्वीयाद्
थुर्वायिषीष्ट / थुर्वयिषीष्ट
अथुर्वायीत् / अथुर्वायीद्
अथुर्वयिष्यत् / अथुर्वयिष्यद्
अथुर्वायिष्यत / अथुर्वयिष्यत
प्रथमा  द्विवचनम्
थुर्वयाञ्चक्रतुः / थुर्वयांचक्रतुः / थुर्वयाम्बभूवतुः / थुर्वयांबभूवतुः / थुर्वयामासतुः
थुर्वयाञ्चक्राते / थुर्वयांचक्राते / थुर्वयाम्बभूवाते / थुर्वयांबभूवाते / थुर्वयामासाते
थुर्वायितारौ / थुर्वयितारौ
थुर्वायिष्येते / थुर्वयिष्येते
थुर्वायिषीयास्ताम् / थुर्वयिषीयास्ताम्
अथुर्वायिष्टाम्
अथुर्वायिषाताम् / अथुर्वयिषाताम्
अथुर्वयिष्यताम्
अथुर्वायिष्येताम् / अथुर्वयिष्येताम्
प्रथमा  बहुवचनम्
थुर्वयाञ्चक्रुः / थुर्वयांचक्रुः / थुर्वयाम्बभूवुः / थुर्वयांबभूवुः / थुर्वयामासुः
थुर्वयाञ्चक्रिरे / थुर्वयांचक्रिरे / थुर्वयाम्बभूविरे / थुर्वयांबभूविरे / थुर्वयामासिरे
थुर्वायितारः / थुर्वयितारः
थुर्वायिष्यन्ते / थुर्वयिष्यन्ते
थुर्वायिषीरन् / थुर्वयिषीरन्
अथुर्वायिषत / अथुर्वयिषत
अथुर्वायिष्यन्त / अथुर्वयिष्यन्त
मध्यम पुरुषः  एकवचनम्
थुर्वयाञ्चकर्थ / थुर्वयांचकर्थ / थुर्वयाम्बभूविथ / थुर्वयांबभूविथ / थुर्वयामासिथ
थुर्वयाञ्चकृषे / थुर्वयांचकृषे / थुर्वयाम्बभूविषे / थुर्वयांबभूविषे / थुर्वयामासिषे
थुर्वायितासे / थुर्वयितासे
थुर्वायिष्यसे / थुर्वयिष्यसे
थुर्वयतात् / थुर्वयताद् / थुर्वय
थुर्वायिषीष्ठाः / थुर्वयिषीष्ठाः
अथुर्वायिष्ठाः / अथुर्वयिष्ठाः
अथुर्वायिष्यथाः / अथुर्वयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
थुर्वयाञ्चक्रथुः / थुर्वयांचक्रथुः / थुर्वयाम्बभूवथुः / थुर्वयांबभूवथुः / थुर्वयामासथुः
थुर्वयाञ्चक्राथे / थुर्वयांचक्राथे / थुर्वयाम्बभूवाथे / थुर्वयांबभूवाथे / थुर्वयामासाथे
थुर्वायितासाथे / थुर्वयितासाथे
थुर्वायिष्येथे / थुर्वयिष्येथे
थुर्वायिषीयास्थाम् / थुर्वयिषीयास्थाम्
अथुर्वायिषाथाम् / अथुर्वयिषाथाम्
अथुर्वायिष्येथाम् / अथुर्वयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
थुर्वयाञ्चक्र / थुर्वयांचक्र / थुर्वयाम्बभूव / थुर्वयांबभूव / थुर्वयामास
थुर्वयाञ्चकृढ्वे / थुर्वयांचकृढ्वे / थुर्वयाम्बभूविध्वे / थुर्वयांबभूविध्वे / थुर्वयाम्बभूविढ्वे / थुर्वयांबभूविढ्वे / थुर्वयामासिध्वे
थुर्वायिताध्वे / थुर्वयिताध्वे
थुर्वायिष्यध्वे / थुर्वयिष्यध्वे
थुर्वायिषीढ्वम् / थुर्वायिषीध्वम् / थुर्वयिषीढ्वम् / थुर्वयिषीध्वम्
अथुर्वायिढ्वम् / अथुर्वायिध्वम् / अथुर्वयिढ्वम् / अथुर्वयिध्वम्
अथुर्वायिष्यध्वम् / अथुर्वयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
थुर्वयाञ्चकर / थुर्वयांचकर / थुर्वयाञ्चकार / थुर्वयांचकार / थुर्वयाम्बभूव / थुर्वयांबभूव / थुर्वयामास
थुर्वयाञ्चक्रे / थुर्वयांचक्रे / थुर्वयाम्बभूवे / थुर्वयांबभूवे / थुर्वयामाहे
थुर्वायिताहे / थुर्वयिताहे
थुर्वायिष्ये / थुर्वयिष्ये
थुर्वायिषीय / थुर्वयिषीय
अथुर्वायिषि / अथुर्वयिषि
अथुर्वायिष्ये / अथुर्वयिष्ये
उत्तम पुरुषः  द्विवचनम्
थुर्वयाञ्चकृव / थुर्वयांचकृव / थुर्वयाम्बभूविव / थुर्वयांबभूविव / थुर्वयामासिव
थुर्वयाञ्चकृवहे / थुर्वयांचकृवहे / थुर्वयाम्बभूविवहे / थुर्वयांबभूविवहे / थुर्वयामासिवहे
थुर्वायितास्वहे / थुर्वयितास्वहे
थुर्वायिष्यावहे / थुर्वयिष्यावहे
थुर्वायिषीवहि / थुर्वयिषीवहि
अथुर्वायिष्वहि / अथुर्वयिष्वहि
अथुर्वायिष्यावहि / अथुर्वयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
थुर्वयाञ्चकृम / थुर्वयांचकृम / थुर्वयाम्बभूविम / थुर्वयांबभूविम / थुर्वयामासिम
थुर्वयाञ्चकृमहे / थुर्वयांचकृमहे / थुर्वयाम्बभूविमहे / थुर्वयांबभूविमहे / थुर्वयामासिमहे
थुर्वायितास्महे / थुर्वयितास्महे
थुर्वायिष्यामहे / थुर्वयिष्यामहे
थुर्वायिषीमहि / थुर्वयिषीमहि
अथुर्वायिष्महि / अथुर्वयिष्महि
अथुर्वायिष्यामहि / अथुर्वयिष्यामहि