थङ्क् - थकिँ - गत्यर्थः इत्यपि केचित् भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लोट् लकारः


 
प्रथम  एकवचनम्
थङ्कतात् / थङ्कताद् / थङ्कतु
थङ्क्यताम्
थङ्कयतात् / थङ्कयताद् / थङ्कयतु
थङ्कयताम्
थङ्क्यताम्
तिथङ्किषतात् / तिथङ्किषताद् / तिथङ्किषतु
तिथङ्किष्यताम्
ताथङ्क्यताम्
ताथङ्क्यताम्
ताथङ्क्तात् / ताथङ्क्ताद् / ताथङ्कीतु / ताथङ्क्तु
ताथङ्क्यताम्
प्रथम  द्विवचनम्
थङ्कताम्
थङ्क्येताम्
थङ्कयताम्
थङ्कयेताम्
थङ्क्येताम्
तिथङ्किषताम्
तिथङ्किष्येताम्
ताथङ्क्येताम्
ताथङ्क्येताम्
ताथङ्क्ताम्
ताथङ्क्येताम्
प्रथम  बहुवचनम्
थङ्कन्तु
थङ्क्यन्ताम्
थङ्कयन्तु
थङ्कयन्ताम्
थङ्क्यन्ताम्
तिथङ्किषन्तु
तिथङ्किष्यन्ताम्
ताथङ्क्यन्ताम्
ताथङ्क्यन्ताम्
ताथङ्कतु
ताथङ्क्यन्ताम्
मध्यम  एकवचनम्
थङ्कतात् / थङ्कताद् / थङ्क
थङ्क्यस्व
थङ्कयतात् / थङ्कयताद् / थङ्कय
थङ्कयस्व
थङ्क्यस्व
तिथङ्किषतात् / तिथङ्किषताद् / तिथङ्किष
तिथङ्किष्यस्व
ताथङ्क्यस्व
ताथङ्क्यस्व
ताथङ्क्तात् / ताथङ्क्ताद् / ताथङ्ग्धि
ताथङ्क्यस्व
मध्यम  द्विवचनम्
थङ्कतम्
थङ्क्येथाम्
थङ्कयतम्
थङ्कयेथाम्
थङ्क्येथाम्
तिथङ्किषतम्
तिथङ्किष्येथाम्
ताथङ्क्येथाम्
ताथङ्क्येथाम्
ताथङ्क्तम्
ताथङ्क्येथाम्
मध्यम  बहुवचनम्
थङ्कत
थङ्क्यध्वम्
थङ्कयत
थङ्कयध्वम्
थङ्क्यध्वम्
तिथङ्किषत
तिथङ्किष्यध्वम्
ताथङ्क्यध्वम्
ताथङ्क्यध्वम्
ताथङ्क्त
ताथङ्क्यध्वम्
उत्तम  एकवचनम्
थङ्कानि
थङ्क्यै
थङ्कयानि
थङ्कयै
थङ्क्यै
तिथङ्किषाणि
तिथङ्किष्यै
ताथङ्क्यै
ताथङ्क्यै
ताथङ्कानि
ताथङ्क्यै
उत्तम  द्विवचनम्
थङ्काव
थङ्क्यावहै
थङ्कयाव
थङ्कयावहै
थङ्क्यावहै
तिथङ्किषाव
तिथङ्किष्यावहै
ताथङ्क्यावहै
ताथङ्क्यावहै
ताथङ्काव
ताथङ्क्यावहै
उत्तम  बहुवचनम्
थङ्काम
थङ्क्यामहै
थङ्कयाम
थङ्कयामहै
थङ्क्यामहै
तिथङ्किषाम
तिथङ्किष्यामहै
ताथङ्क्यामहै
ताथङ्क्यामहै
ताथङ्काम
ताथङ्क्यामहै
प्रथम पुरुषः  एकवचनम्
थङ्कतात् / थङ्कताद् / थङ्कतु
थङ्कयतात् / थङ्कयताद् / थङ्कयतु
तिथङ्किषतात् / तिथङ्किषताद् / तिथङ्किषतु
ताथङ्क्तात् / ताथङ्क्ताद् / ताथङ्कीतु / ताथङ्क्तु
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
थङ्कतात् / थङ्कताद् / थङ्क
थङ्कयतात् / थङ्कयताद् / थङ्कय
तिथङ्किषतात् / तिथङ्किषताद् / तिथङ्किष
ताथङ्क्तात् / ताथङ्क्ताद् / ताथङ्ग्धि
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्