थङ्क् - थकिँ - गत्यर्थः इत्यपि केचित् भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लृट् लकारः


 
प्रथम  एकवचनम्
थङ्किष्यति
थङ्किष्यते
थङ्कयिष्यति
थङ्कयिष्यते
थङ्किष्यते / थङ्कयिष्यते
तिथङ्किषिष्यति
तिथङ्किषिष्यते
ताथङ्किष्यते
ताथङ्किष्यते
ताथङ्किष्यति
ताथङ्किष्यते
प्रथम  द्विवचनम्
थङ्किष्यतः
थङ्किष्येते
थङ्कयिष्यतः
थङ्कयिष्येते
थङ्किष्येते / थङ्कयिष्येते
तिथङ्किषिष्यतः
तिथङ्किषिष्येते
ताथङ्किष्येते
ताथङ्किष्येते
ताथङ्किष्यतः
ताथङ्किष्येते
प्रथम  बहुवचनम्
थङ्किष्यन्ति
थङ्किष्यन्ते
थङ्कयिष्यन्ति
थङ्कयिष्यन्ते
थङ्किष्यन्ते / थङ्कयिष्यन्ते
तिथङ्किषिष्यन्ति
तिथङ्किषिष्यन्ते
ताथङ्किष्यन्ते
ताथङ्किष्यन्ते
ताथङ्किष्यन्ति
ताथङ्किष्यन्ते
मध्यम  एकवचनम्
थङ्किष्यसि
थङ्किष्यसे
थङ्कयिष्यसि
थङ्कयिष्यसे
थङ्किष्यसे / थङ्कयिष्यसे
तिथङ्किषिष्यसि
तिथङ्किषिष्यसे
ताथङ्किष्यसे
ताथङ्किष्यसे
ताथङ्किष्यसि
ताथङ्किष्यसे
मध्यम  द्विवचनम्
थङ्किष्यथः
थङ्किष्येथे
थङ्कयिष्यथः
थङ्कयिष्येथे
थङ्किष्येथे / थङ्कयिष्येथे
तिथङ्किषिष्यथः
तिथङ्किषिष्येथे
ताथङ्किष्येथे
ताथङ्किष्येथे
ताथङ्किष्यथः
ताथङ्किष्येथे
मध्यम  बहुवचनम्
थङ्किष्यथ
थङ्किष्यध्वे
थङ्कयिष्यथ
थङ्कयिष्यध्वे
थङ्किष्यध्वे / थङ्कयिष्यध्वे
तिथङ्किषिष्यथ
तिथङ्किषिष्यध्वे
ताथङ्किष्यध्वे
ताथङ्किष्यध्वे
ताथङ्किष्यथ
ताथङ्किष्यध्वे
उत्तम  एकवचनम्
थङ्किष्यामि
थङ्किष्ये
थङ्कयिष्यामि
थङ्कयिष्ये
थङ्किष्ये / थङ्कयिष्ये
तिथङ्किषिष्यामि
तिथङ्किषिष्ये
ताथङ्किष्ये
ताथङ्किष्ये
ताथङ्किष्यामि
ताथङ्किष्ये
उत्तम  द्विवचनम्
थङ्किष्यावः
थङ्किष्यावहे
थङ्कयिष्यावः
थङ्कयिष्यावहे
थङ्किष्यावहे / थङ्कयिष्यावहे
तिथङ्किषिष्यावः
तिथङ्किषिष्यावहे
ताथङ्किष्यावहे
ताथङ्किष्यावहे
ताथङ्किष्यावः
ताथङ्किष्यावहे
उत्तम  बहुवचनम्
थङ्किष्यामः
थङ्किष्यामहे
थङ्कयिष्यामः
थङ्कयिष्यामहे
थङ्किष्यामहे / थङ्कयिष्यामहे
तिथङ्किषिष्यामः
तिथङ्किषिष्यामहे
ताथङ्किष्यामहे
ताथङ्किष्यामहे
ताथङ्किष्यामः
ताथङ्किष्यामहे
प्रथम पुरुषः  एकवचनम्
थङ्किष्यते / थङ्कयिष्यते
प्रथमा  द्विवचनम्
थङ्किष्येते / थङ्कयिष्येते
प्रथमा  बहुवचनम्
थङ्किष्यन्ते / थङ्कयिष्यन्ते
मध्यम पुरुषः  एकवचनम्
थङ्किष्यसे / थङ्कयिष्यसे
मध्यम पुरुषः  द्विवचनम्
थङ्किष्येथे / थङ्कयिष्येथे
मध्यम पुरुषः  बहुवचनम्
थङ्किष्यध्वे / थङ्कयिष्यध्वे
उत्तम पुरुषः  एकवचनम्
थङ्किष्ये / थङ्कयिष्ये
उत्तम पुरुषः  द्विवचनम्
थङ्किष्यावहे / थङ्कयिष्यावहे
उत्तम पुरुषः  बहुवचनम्
थङ्किष्यामहे / थङ्कयिष्यामहे