त्विष् - त्विषँ दीप्तौ भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
त्विक्षीष्ट
रिक्षीष्ट
विजिषीष्ट
मेदिषीष्ट
दिक्षीष्ट
मेदिषीष्ट
प्रथम पुरुषः  द्विवचनम्
त्विक्षीयास्ताम्
रिक्षीयास्ताम्
विजिषीयास्ताम्
मेदिषीयास्ताम्
दिक्षीयास्ताम्
मेदिषीयास्ताम्
प्रथम पुरुषः  बहुवचनम्
त्विक्षीरन्
रिक्षीरन्
विजिषीरन्
मेदिषीरन्
दिक्षीरन्
मेदिषीरन्
मध्यम पुरुषः  एकवचनम्
त्विक्षीष्ठाः
रिक्षीष्ठाः
विजिषीष्ठाः
मेदिषीष्ठाः
दिक्षीष्ठाः
मेदिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
त्विक्षीयास्थाम्
रिक्षीयास्थाम्
विजिषीयास्थाम्
मेदिषीयास्थाम्
दिक्षीयास्थाम्
मेदिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
त्विक्षीध्वम्
रिक्षीध्वम्
विजिषीध्वम्
मेदिषीध्वम्
दिक्षीध्वम्
मेदिषीध्वम्
उत्तम पुरुषः  एकवचनम्
त्विक्षीय
रिक्षीय
विजिषीय
मेदिषीय
दिक्षीय
मेदिषीय
उत्तम पुरुषः  द्विवचनम्
त्विक्षीवहि
रिक्षीवहि
विजिषीवहि
मेदिषीवहि
दिक्षीवहि
मेदिषीवहि
उत्तम पुरुषः  बहुवचनम्
त्विक्षीमहि
रिक्षीमहि
विजिषीमहि
मेदिषीमहि
दिक्षीमहि
मेदिषीमहि
प्रथम पुरुषः  एकवचनम्
त्विक्षीष्ट
रिक्षीष्ट
विजिषीष्ट
दिक्षीष्ट
मेदिषीष्ट
प्रथम पुरुषः  द्विवचनम्
त्विक्षीयास्ताम्
रिक्षीयास्ताम्
विजिषीयास्ताम्
मेदिषीयास्ताम्
दिक्षीयास्ताम्
मेदिषीयास्ताम्
प्रथम पुरुषः  बहुवचनम्
त्विक्षीरन्
रिक्षीरन्
विजिषीरन्
दिक्षीरन्
मेदिषीरन्
मध्यम पुरुषः  एकवचनम्
त्विक्षीष्ठाः
रिक्षीष्ठाः
विजिषीष्ठाः
मेदिषीष्ठाः
दिक्षीष्ठाः
मेदिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
त्विक्षीयास्थाम्
रिक्षीयास्थाम्
विजिषीयास्थाम्
मेदिषीयास्थाम्
दिक्षीयास्थाम्
मेदिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
त्विक्षीध्वम्
रिक्षीध्वम्
विजिषीध्वम्
मेदिषीध्वम्
दिक्षीध्वम्
मेदिषीध्वम्
उत्तम पुरुषः  एकवचनम्
त्विक्षीय
उत्तम पुरुषः  द्विवचनम्
त्विक्षीवहि
रिक्षीवहि
विजिषीवहि
दिक्षीवहि
मेदिषीवहि
उत्तम पुरुषः  बहुवचनम्
त्विक्षीमहि
रिक्षीमहि
विजिषीमहि
दिक्षीमहि
मेदिषीमहि