त्वञ्च् - त्वञ्चुँ गत्यर्थः भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
त्वञ्चिष्यति
तञ्चिष्यति / तङ्क्ष्यति
पक्ष्यति
प्रथम पुरुषः  द्विवचनम्
त्वञ्चिष्यतः
तञ्चिष्यतः / तङ्क्ष्यतः
पक्ष्यतः
प्रथम पुरुषः  बहुवचनम्
त्वञ्चिष्यन्ति
तञ्चिष्यन्ति / तङ्क्ष्यन्ति
पक्ष्यन्ति
मध्यम पुरुषः  एकवचनम्
त्वञ्चिष्यसि
तञ्चिष्यसि / तङ्क्ष्यसि
पक्ष्यसि
मध्यम पुरुषः  द्विवचनम्
त्वञ्चिष्यथः
तञ्चिष्यथः / तङ्क्ष्यथः
पक्ष्यथः
मध्यम पुरुषः  बहुवचनम्
त्वञ्चिष्यथ
तञ्चिष्यथ / तङ्क्ष्यथ
पक्ष्यथ
उत्तम पुरुषः  एकवचनम्
त्वञ्चिष्यामि
तञ्चिष्यामि / तङ्क्ष्यामि
पक्ष्यामि
उत्तम पुरुषः  द्विवचनम्
त्वञ्चिष्यावः
तञ्चिष्यावः / तङ्क्ष्यावः
पक्ष्यावः
उत्तम पुरुषः  बहुवचनम्
त्वञ्चिष्यामः
तञ्चिष्यामः / तङ्क्ष्यामः
पक्ष्यामः
प्रथम पुरुषः  एकवचनम्
त्वञ्चिष्यति
तञ्चिष्यति / तङ्क्ष्यति
पक्ष्यति
प्रथम पुरुषः  द्विवचनम्
त्वञ्चिष्यतः
तञ्चिष्यतः / तङ्क्ष्यतः
पक्ष्यतः
प्रथम पुरुषः  बहुवचनम्
त्वञ्चिष्यन्ति
तञ्चिष्यन्ति / तङ्क्ष्यन्ति
पक्ष्यन्ति
मध्यम पुरुषः  एकवचनम्
त्वञ्चिष्यसि
तञ्चिष्यसि / तङ्क्ष्यसि
पक्ष्यसि
मध्यम पुरुषः  द्विवचनम्
त्वञ्चिष्यथः
तञ्चिष्यथः / तङ्क्ष्यथः
पक्ष्यथः
मध्यम पुरुषः  बहुवचनम्
त्वञ्चिष्यथ
तञ्चिष्यथ / तङ्क्ष्यथ
पक्ष्यथ
उत्तम पुरुषः  एकवचनम्
त्वञ्चिष्यामि
तञ्चिष्यामि / तङ्क्ष्यामि
पक्ष्यामि
उत्तम पुरुषः  द्विवचनम्
त्वञ्चिष्यावः
तञ्चिष्यावः / तङ्क्ष्यावः
पक्ष्यावः
उत्तम पुरुषः  बहुवचनम्
त्वञ्चिष्यामः
तञ्चिष्यामः / तङ्क्ष्यामः
पक्ष्यामः