त्वङ्ग् - त्वगिँ - गत्यर्थः त्वगिँ कम्पने च भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लृङ् लकारः


 
प्रथम  एकवचनम्
अत्वङ्गिष्यत् / अत्वङ्गिष्यद्
अत्वङ्गिष्यत
अत्वङ्गयिष्यत् / अत्वङ्गयिष्यद्
अत्वङ्गयिष्यत
अत्वङ्गिष्यत / अत्वङ्गयिष्यत
अतित्वङ्गिषिष्यत् / अतित्वङ्गिषिष्यद्
अतित्वङ्गिषिष्यत
अतात्वङ्गिष्यत
अतात्वङ्गिष्यत
अतात्वङ्गिष्यत् / अतात्वङ्गिष्यद्
अतात्वङ्गिष्यत
प्रथम  द्विवचनम्
अत्वङ्गिष्यताम्
अत्वङ्गिष्येताम्
अत्वङ्गयिष्यताम्
अत्वङ्गयिष्येताम्
अत्वङ्गिष्येताम् / अत्वङ्गयिष्येताम्
अतित्वङ्गिषिष्यताम्
अतित्वङ्गिषिष्येताम्
अतात्वङ्गिष्येताम्
अतात्वङ्गिष्येताम्
अतात्वङ्गिष्यताम्
अतात्वङ्गिष्येताम्
प्रथम  बहुवचनम्
अत्वङ्गिष्यन्
अत्वङ्गिष्यन्त
अत्वङ्गयिष्यन्
अत्वङ्गयिष्यन्त
अत्वङ्गिष्यन्त / अत्वङ्गयिष्यन्त
अतित्वङ्गिषिष्यन्
अतित्वङ्गिषिष्यन्त
अतात्वङ्गिष्यन्त
अतात्वङ्गिष्यन्त
अतात्वङ्गिष्यन्
अतात्वङ्गिष्यन्त
मध्यम  एकवचनम्
अत्वङ्गिष्यः
अत्वङ्गिष्यथाः
अत्वङ्गयिष्यः
अत्वङ्गयिष्यथाः
अत्वङ्गिष्यथाः / अत्वङ्गयिष्यथाः
अतित्वङ्गिषिष्यः
अतित्वङ्गिषिष्यथाः
अतात्वङ्गिष्यथाः
अतात्वङ्गिष्यथाः
अतात्वङ्गिष्यः
अतात्वङ्गिष्यथाः
मध्यम  द्विवचनम्
अत्वङ्गिष्यतम्
अत्वङ्गिष्येथाम्
अत्वङ्गयिष्यतम्
अत्वङ्गयिष्येथाम्
अत्वङ्गिष्येथाम् / अत्वङ्गयिष्येथाम्
अतित्वङ्गिषिष्यतम्
अतित्वङ्गिषिष्येथाम्
अतात्वङ्गिष्येथाम्
अतात्वङ्गिष्येथाम्
अतात्वङ्गिष्यतम्
अतात्वङ्गिष्येथाम्
मध्यम  बहुवचनम्
अत्वङ्गिष्यत
अत्वङ्गिष्यध्वम्
अत्वङ्गयिष्यत
अत्वङ्गयिष्यध्वम्
अत्वङ्गिष्यध्वम् / अत्वङ्गयिष्यध्वम्
अतित्वङ्गिषिष्यत
अतित्वङ्गिषिष्यध्वम्
अतात्वङ्गिष्यध्वम्
अतात्वङ्गिष्यध्वम्
अतात्वङ्गिष्यत
अतात्वङ्गिष्यध्वम्
उत्तम  एकवचनम्
अत्वङ्गिष्यम्
अत्वङ्गिष्ये
अत्वङ्गयिष्यम्
अत्वङ्गयिष्ये
अत्वङ्गिष्ये / अत्वङ्गयिष्ये
अतित्वङ्गिषिष्यम्
अतित्वङ्गिषिष्ये
अतात्वङ्गिष्ये
अतात्वङ्गिष्ये
अतात्वङ्गिष्यम्
अतात्वङ्गिष्ये
उत्तम  द्विवचनम्
अत्वङ्गिष्याव
अत्वङ्गिष्यावहि
अत्वङ्गयिष्याव
अत्वङ्गयिष्यावहि
अत्वङ्गिष्यावहि / अत्वङ्गयिष्यावहि
अतित्वङ्गिषिष्याव
अतित्वङ्गिषिष्यावहि
अतात्वङ्गिष्यावहि
अतात्वङ्गिष्यावहि
अतात्वङ्गिष्याव
अतात्वङ्गिष्यावहि
उत्तम  बहुवचनम्
अत्वङ्गिष्याम
अत्वङ्गिष्यामहि
अत्वङ्गयिष्याम
अत्वङ्गयिष्यामहि
अत्वङ्गिष्यामहि / अत्वङ्गयिष्यामहि
अतित्वङ्गिषिष्याम
अतित्वङ्गिषिष्यामहि
अतात्वङ्गिष्यामहि
अतात्वङ्गिष्यामहि
अतात्वङ्गिष्याम
अतात्वङ्गिष्यामहि
प्रथम पुरुषः  एकवचनम्
अत्वङ्गिष्यत् / अत्वङ्गिष्यद्
अत्वङ्गयिष्यत् / अत्वङ्गयिष्यद्
अत्वङ्गिष्यत / अत्वङ्गयिष्यत
अतित्वङ्गिषिष्यत् / अतित्वङ्गिषिष्यद्
अतात्वङ्गिष्यत् / अतात्वङ्गिष्यद्
प्रथमा  द्विवचनम्
अत्वङ्गिष्यताम्
अत्वङ्गिष्येताम्
अत्वङ्गिष्येताम् / अत्वङ्गयिष्येताम्
अतित्वङ्गिषिष्यताम्
अतित्वङ्गिषिष्येताम्
अतात्वङ्गिष्येताम्
अतात्वङ्गिष्येताम्
प्रथमा  बहुवचनम्
अत्वङ्गिष्यन्त / अत्वङ्गयिष्यन्त
अतित्वङ्गिषिष्यन्त
मध्यम पुरुषः  एकवचनम्
अत्वङ्गिष्यथाः / अत्वङ्गयिष्यथाः
अतित्वङ्गिषिष्यथाः
मध्यम पुरुषः  द्विवचनम्
अत्वङ्गिष्येथाम्
अत्वङ्गिष्येथाम् / अत्वङ्गयिष्येथाम्
अतित्वङ्गिषिष्यतम्
अतित्वङ्गिषिष्येथाम्
अतात्वङ्गिष्येथाम्
अतात्वङ्गिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अत्वङ्गिष्यध्वम्
अत्वङ्गिष्यध्वम् / अत्वङ्गयिष्यध्वम्
अतित्वङ्गिषिष्यध्वम्
अतात्वङ्गिष्यध्वम्
अतात्वङ्गिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अत्वङ्गिष्ये / अत्वङ्गयिष्ये
उत्तम पुरुषः  द्विवचनम्
अत्वङ्गिष्यावहि
अत्वङ्गिष्यावहि / अत्वङ्गयिष्यावहि
अतित्वङ्गिषिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अत्वङ्गिष्यामहि
अत्वङ्गिष्यामहि / अत्वङ्गयिष्यामहि
अतित्वङ्गिषिष्यामहि