त्वङ्ग् - त्वगिँ - गत्यर्थः त्वगिँ कम्पने च भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लुट् लकारः


 
प्रथम  एकवचनम्
त्वङ्गिता
त्वङ्गिता
त्वङ्गयिता
त्वङ्गयिता
त्वङ्गिता / त्वङ्गयिता
तित्वङ्गिषिता
तित्वङ्गिषिता
तात्वङ्गिता
तात्वङ्गिता
तात्वङ्गिता
तात्वङ्गिता
प्रथम  द्विवचनम्
त्वङ्गितारौ
त्वङ्गितारौ
त्वङ्गयितारौ
त्वङ्गयितारौ
त्वङ्गितारौ / त्वङ्गयितारौ
तित्वङ्गिषितारौ
तित्वङ्गिषितारौ
तात्वङ्गितारौ
तात्वङ्गितारौ
तात्वङ्गितारौ
तात्वङ्गितारौ
प्रथम  बहुवचनम्
त्वङ्गितारः
त्वङ्गितारः
त्वङ्गयितारः
त्वङ्गयितारः
त्वङ्गितारः / त्वङ्गयितारः
तित्वङ्गिषितारः
तित्वङ्गिषितारः
तात्वङ्गितारः
तात्वङ्गितारः
तात्वङ्गितारः
तात्वङ्गितारः
मध्यम  एकवचनम्
त्वङ्गितासि
त्वङ्गितासे
त्वङ्गयितासि
त्वङ्गयितासे
त्वङ्गितासे / त्वङ्गयितासे
तित्वङ्गिषितासि
तित्वङ्गिषितासे
तात्वङ्गितासे
तात्वङ्गितासे
तात्वङ्गितासि
तात्वङ्गितासे
मध्यम  द्विवचनम्
त्वङ्गितास्थः
त्वङ्गितासाथे
त्वङ्गयितास्थः
त्वङ्गयितासाथे
त्वङ्गितासाथे / त्वङ्गयितासाथे
तित्वङ्गिषितास्थः
तित्वङ्गिषितासाथे
तात्वङ्गितासाथे
तात्वङ्गितासाथे
तात्वङ्गितास्थः
तात्वङ्गितासाथे
मध्यम  बहुवचनम्
त्वङ्गितास्थ
त्वङ्गिताध्वे
त्वङ्गयितास्थ
त्वङ्गयिताध्वे
त्वङ्गिताध्वे / त्वङ्गयिताध्वे
तित्वङ्गिषितास्थ
तित्वङ्गिषिताध्वे
तात्वङ्गिताध्वे
तात्वङ्गिताध्वे
तात्वङ्गितास्थ
तात्वङ्गिताध्वे
उत्तम  एकवचनम्
त्वङ्गितास्मि
त्वङ्गिताहे
त्वङ्गयितास्मि
त्वङ्गयिताहे
त्वङ्गिताहे / त्वङ्गयिताहे
तित्वङ्गिषितास्मि
तित्वङ्गिषिताहे
तात्वङ्गिताहे
तात्वङ्गिताहे
तात्वङ्गितास्मि
तात्वङ्गिताहे
उत्तम  द्विवचनम्
त्वङ्गितास्वः
त्वङ्गितास्वहे
त्वङ्गयितास्वः
त्वङ्गयितास्वहे
त्वङ्गितास्वहे / त्वङ्गयितास्वहे
तित्वङ्गिषितास्वः
तित्वङ्गिषितास्वहे
तात्वङ्गितास्वहे
तात्वङ्गितास्वहे
तात्वङ्गितास्वः
तात्वङ्गितास्वहे
उत्तम  बहुवचनम्
त्वङ्गितास्मः
त्वङ्गितास्महे
त्वङ्गयितास्मः
त्वङ्गयितास्महे
त्वङ्गितास्महे / त्वङ्गयितास्महे
तित्वङ्गिषितास्मः
तित्वङ्गिषितास्महे
तात्वङ्गितास्महे
तात्वङ्गितास्महे
तात्वङ्गितास्मः
तात्वङ्गितास्महे
प्रथम पुरुषः  एकवचनम्
त्वङ्गिता / त्वङ्गयिता
प्रथमा  द्विवचनम्
त्वङ्गितारौ / त्वङ्गयितारौ
प्रथमा  बहुवचनम्
त्वङ्गितारः / त्वङ्गयितारः
मध्यम पुरुषः  एकवचनम्
त्वङ्गितासे / त्वङ्गयितासे
मध्यम पुरुषः  द्विवचनम्
त्वङ्गितासाथे / त्वङ्गयितासाथे
मध्यम पुरुषः  बहुवचनम्
त्वङ्गिताध्वे / त्वङ्गयिताध्वे
उत्तम पुरुषः  एकवचनम्
त्वङ्गिताहे / त्वङ्गयिताहे
उत्तम पुरुषः  द्विवचनम्
त्वङ्गितास्वहे / त्वङ्गयितास्वहे
तित्वङ्गिषितास्वहे
उत्तम पुरुषः  बहुवचनम्
त्वङ्गितास्महे / त्वङ्गयितास्महे
तित्वङ्गिषितास्महे