त्वङ्ग् - त्वगिँ - गत्यर्थः त्वगिँ कम्पने च भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लङ् लकारः


 
प्रथम  एकवचनम्
अत्वङ्गत् / अत्वङ्गद्
अत्वङ्ग्यत
अत्वङ्गयत् / अत्वङ्गयद्
अत्वङ्गयत
अत्वङ्ग्यत
अतित्वङ्गिषत् / अतित्वङ्गिषद्
अतित्वङ्गिष्यत
अतात्वङ्ग्यत
अतात्वङ्ग्यत
अतात्वङ्गीत् / अतात्वङ्गीद् / अतात्वङ्
अतात्वङ्ग्यत
प्रथम  द्विवचनम्
अत्वङ्गताम्
अत्वङ्ग्येताम्
अत्वङ्गयताम्
अत्वङ्गयेताम्
अत्वङ्ग्येताम्
अतित्वङ्गिषताम्
अतित्वङ्गिष्येताम्
अतात्वङ्ग्येताम्
अतात्वङ्ग्येताम्
अतात्वङ्क्ताम्
अतात्वङ्ग्येताम्
प्रथम  बहुवचनम्
अत्वङ्गन्
अत्वङ्ग्यन्त
अत्वङ्गयन्
अत्वङ्गयन्त
अत्वङ्ग्यन्त
अतित्वङ्गिषन्
अतित्वङ्गिष्यन्त
अतात्वङ्ग्यन्त
अतात्वङ्ग्यन्त
अतात्वङ्गुः
अतात्वङ्ग्यन्त
मध्यम  एकवचनम्
अत्वङ्गः
अत्वङ्ग्यथाः
अत्वङ्गयः
अत्वङ्गयथाः
अत्वङ्ग्यथाः
अतित्वङ्गिषः
अतित्वङ्गिष्यथाः
अतात्वङ्ग्यथाः
अतात्वङ्ग्यथाः
अतात्वङ्गीः / अतात्वङ्
अतात्वङ्ग्यथाः
मध्यम  द्विवचनम्
अत्वङ्गतम्
अत्वङ्ग्येथाम्
अत्वङ्गयतम्
अत्वङ्गयेथाम्
अत्वङ्ग्येथाम्
अतित्वङ्गिषतम्
अतित्वङ्गिष्येथाम्
अतात्वङ्ग्येथाम्
अतात्वङ्ग्येथाम्
अतात्वङ्क्तम्
अतात्वङ्ग्येथाम्
मध्यम  बहुवचनम्
अत्वङ्गत
अत्वङ्ग्यध्वम्
अत्वङ्गयत
अत्वङ्गयध्वम्
अत्वङ्ग्यध्वम्
अतित्वङ्गिषत
अतित्वङ्गिष्यध्वम्
अतात्वङ्ग्यध्वम्
अतात्वङ्ग्यध्वम्
अतात्वङ्क्त
अतात्वङ्ग्यध्वम्
उत्तम  एकवचनम्
अत्वङ्गम्
अत्वङ्ग्ये
अत्वङ्गयम्
अत्वङ्गये
अत्वङ्ग्ये
अतित्वङ्गिषम्
अतित्वङ्गिष्ये
अतात्वङ्ग्ये
अतात्वङ्ग्ये
अतात्वङ्गम्
अतात्वङ्ग्ये
उत्तम  द्विवचनम्
अत्वङ्गाव
अत्वङ्ग्यावहि
अत्वङ्गयाव
अत्वङ्गयावहि
अत्वङ्ग्यावहि
अतित्वङ्गिषाव
अतित्वङ्गिष्यावहि
अतात्वङ्ग्यावहि
अतात्वङ्ग्यावहि
अतात्वङ्ग्व
अतात्वङ्ग्यावहि
उत्तम  बहुवचनम्
अत्वङ्गाम
अत्वङ्ग्यामहि
अत्वङ्गयाम
अत्वङ्गयामहि
अत्वङ्ग्यामहि
अतित्वङ्गिषाम
अतित्वङ्गिष्यामहि
अतात्वङ्ग्यामहि
अतात्वङ्ग्यामहि
अतात्वङ्ग्म
अतात्वङ्ग्यामहि
प्रथम पुरुषः  एकवचनम्
अत्वङ्गत् / अत्वङ्गद्
अत्वङ्गयत् / अत्वङ्गयद्
अतित्वङ्गिषत् / अतित्वङ्गिषद्
अतात्वङ्गीत् / अतात्वङ्गीद् / अतात्वङ्
प्रथमा  द्विवचनम्
अतित्वङ्गिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अतात्वङ्गीः / अतात्वङ्
मध्यम पुरुषः  द्विवचनम्
अतित्वङ्गिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अतित्वङ्गिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अतित्वङ्गिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अतित्वङ्गिष्यामहि