त्रौक् - त्रौकृँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
त्रौकते
त्रौक्यते
तुत्रौके
तुत्रौके
त्रौकिता
त्रौकिता
त्रौकिष्यते
त्रौकिष्यते
त्रौकताम्
त्रौक्यताम्
अत्रौकत
अत्रौक्यत
त्रौकेत
त्रौक्येत
त्रौकिषीष्ट
त्रौकिषीष्ट
अत्रौकिष्ट
अत्रौकि
अत्रौकिष्यत
अत्रौकिष्यत
प्रथम  द्विवचनम्
त्रौकेते
त्रौक्येते
तुत्रौकाते
तुत्रौकाते
त्रौकितारौ
त्रौकितारौ
त्रौकिष्येते
त्रौकिष्येते
त्रौकेताम्
त्रौक्येताम्
अत्रौकेताम्
अत्रौक्येताम्
त्रौकेयाताम्
त्रौक्येयाताम्
त्रौकिषीयास्ताम्
त्रौकिषीयास्ताम्
अत्रौकिषाताम्
अत्रौकिषाताम्
अत्रौकिष्येताम्
अत्रौकिष्येताम्
प्रथम  बहुवचनम्
त्रौकन्ते
त्रौक्यन्ते
तुत्रौकिरे
तुत्रौकिरे
त्रौकितारः
त्रौकितारः
त्रौकिष्यन्ते
त्रौकिष्यन्ते
त्रौकन्ताम्
त्रौक्यन्ताम्
अत्रौकन्त
अत्रौक्यन्त
त्रौकेरन्
त्रौक्येरन्
त्रौकिषीरन्
त्रौकिषीरन्
अत्रौकिषत
अत्रौकिषत
अत्रौकिष्यन्त
अत्रौकिष्यन्त
मध्यम  एकवचनम्
त्रौकसे
त्रौक्यसे
तुत्रौकिषे
तुत्रौकिषे
त्रौकितासे
त्रौकितासे
त्रौकिष्यसे
त्रौकिष्यसे
त्रौकस्व
त्रौक्यस्व
अत्रौकथाः
अत्रौक्यथाः
त्रौकेथाः
त्रौक्येथाः
त्रौकिषीष्ठाः
त्रौकिषीष्ठाः
अत्रौकिष्ठाः
अत्रौकिष्ठाः
अत्रौकिष्यथाः
अत्रौकिष्यथाः
मध्यम  द्विवचनम्
त्रौकेथे
त्रौक्येथे
तुत्रौकाथे
तुत्रौकाथे
त्रौकितासाथे
त्रौकितासाथे
त्रौकिष्येथे
त्रौकिष्येथे
त्रौकेथाम्
त्रौक्येथाम्
अत्रौकेथाम्
अत्रौक्येथाम्
त्रौकेयाथाम्
त्रौक्येयाथाम्
त्रौकिषीयास्थाम्
त्रौकिषीयास्थाम्
अत्रौकिषाथाम्
अत्रौकिषाथाम्
अत्रौकिष्येथाम्
अत्रौकिष्येथाम्
मध्यम  बहुवचनम्
त्रौकध्वे
त्रौक्यध्वे
तुत्रौकिध्वे
तुत्रौकिध्वे
त्रौकिताध्वे
त्रौकिताध्वे
त्रौकिष्यध्वे
त्रौकिष्यध्वे
त्रौकध्वम्
त्रौक्यध्वम्
अत्रौकध्वम्
अत्रौक्यध्वम्
त्रौकेध्वम्
त्रौक्येध्वम्
त्रौकिषीध्वम्
त्रौकिषीध्वम्
अत्रौकिढ्वम्
अत्रौकिढ्वम्
अत्रौकिष्यध्वम्
अत्रौकिष्यध्वम्
उत्तम  एकवचनम्
त्रौके
त्रौक्ये
तुत्रौके
तुत्रौके
त्रौकिताहे
त्रौकिताहे
त्रौकिष्ये
त्रौकिष्ये
त्रौकै
त्रौक्यै
अत्रौके
अत्रौक्ये
त्रौकेय
त्रौक्येय
त्रौकिषीय
त्रौकिषीय
अत्रौकिषि
अत्रौकिषि
अत्रौकिष्ये
अत्रौकिष्ये
उत्तम  द्विवचनम्
त्रौकावहे
त्रौक्यावहे
तुत्रौकिवहे
तुत्रौकिवहे
त्रौकितास्वहे
त्रौकितास्वहे
त्रौकिष्यावहे
त्रौकिष्यावहे
त्रौकावहै
त्रौक्यावहै
अत्रौकावहि
अत्रौक्यावहि
त्रौकेवहि
त्रौक्येवहि
त्रौकिषीवहि
त्रौकिषीवहि
अत्रौकिष्वहि
अत्रौकिष्वहि
अत्रौकिष्यावहि
अत्रौकिष्यावहि
उत्तम  बहुवचनम्
त्रौकामहे
त्रौक्यामहे
तुत्रौकिमहे
तुत्रौकिमहे
त्रौकितास्महे
त्रौकितास्महे
त्रौकिष्यामहे
त्रौकिष्यामहे
त्रौकामहै
त्रौक्यामहै
अत्रौकामहि
अत्रौक्यामहि
त्रौकेमहि
त्रौक्येमहि
त्रौकिषीमहि
त्रौकिषीमहि
अत्रौकिष्महि
अत्रौकिष्महि
अत्रौकिष्यामहि
अत्रौकिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अत्रौकिष्येताम्
अत्रौकिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अत्रौकिष्येथाम्
अत्रौकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अत्रौकिष्यध्वम्
अत्रौकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्