त्रस् - त्रसीँ - उद्वेगे दिवादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
त्रस्यति / त्रसति
त्रस्यते
तत्रास
त्रेसे / तत्रसे
त्रसिता
त्रसिता
त्रसिष्यति
त्रसिष्यते
त्रस्यतात् / त्रस्यताद् / त्रसतात् / त्रसताद् / त्रस्यतु / त्रसतु
त्रस्यताम्
अत्रस्यत् / अत्रस्यद् / अत्रसत् / अत्रसद्
अत्रस्यत
त्रस्येत् / त्रस्येद् / त्रसेत् / त्रसेद्
त्रस्येत
त्रस्यात् / त्रस्याद्
त्रसिषीष्ट
अत्रासीत् / अत्रासीद् / अत्रसीत् / अत्रसीद्
अत्रासि
अत्रसिष्यत् / अत्रसिष्यद्
अत्रसिष्यत
प्रथम  द्विवचनम्
त्रस्यतः / त्रसतः
त्रस्येते
त्रेसतुः / तत्रसतुः
त्रेसाते / तत्रसाते
त्रसितारौ
त्रसितारौ
त्रसिष्यतः
त्रसिष्येते
त्रस्यताम् / त्रसताम्
त्रस्येताम्
अत्रस्यताम् / अत्रसताम्
अत्रस्येताम्
त्रस्येताम् / त्रसेताम्
त्रस्येयाताम्
त्रस्यास्ताम्
त्रसिषीयास्ताम्
अत्रासिष्टाम् / अत्रसिष्टाम्
अत्रसिषाताम्
अत्रसिष्यताम्
अत्रसिष्येताम्
प्रथम  बहुवचनम्
त्रस्यन्ति / त्रसन्ति
त्रस्यन्ते
त्रेसुः / तत्रसुः
त्रेसिरे / तत्रसिरे
त्रसितारः
त्रसितारः
त्रसिष्यन्ति
त्रसिष्यन्ते
त्रस्यन्तु / त्रसन्तु
त्रस्यन्ताम्
अत्रस्यन् / अत्रसन्
अत्रस्यन्त
त्रस्येयुः / त्रसेयुः
त्रस्येरन्
त्रस्यासुः
त्रसिषीरन्
अत्रासिषुः / अत्रसिषुः
अत्रसिषत
अत्रसिष्यन्
अत्रसिष्यन्त
मध्यम  एकवचनम्
त्रस्यसि / त्रससि
त्रस्यसे
त्रेसिथ / तत्रसिथ
त्रेसिषे / तत्रसिषे
त्रसितासि
त्रसितासे
त्रसिष्यसि
त्रसिष्यसे
त्रस्यतात् / त्रस्यताद् / त्रसतात् / त्रसताद् / त्रस्य / त्रस
त्रस्यस्व
अत्रस्यः / अत्रसः
अत्रस्यथाः
त्रस्येः / त्रसेः
त्रस्येथाः
त्रस्याः
त्रसिषीष्ठाः
अत्रासीः / अत्रसीः
अत्रसिष्ठाः
अत्रसिष्यः
अत्रसिष्यथाः
मध्यम  द्विवचनम्
त्रस्यथः / त्रसथः
त्रस्येथे
त्रेसथुः / तत्रसथुः
त्रेसाथे / तत्रसाथे
त्रसितास्थः
त्रसितासाथे
त्रसिष्यथः
त्रसिष्येथे
त्रस्यतम् / त्रसतम्
त्रस्येथाम्
अत्रस्यतम् / अत्रसतम्
अत्रस्येथाम्
त्रस्येतम् / त्रसेतम्
त्रस्येयाथाम्
त्रस्यास्तम्
त्रसिषीयास्थाम्
अत्रासिष्टम् / अत्रसिष्टम्
अत्रसिषाथाम्
अत्रसिष्यतम्
अत्रसिष्येथाम्
मध्यम  बहुवचनम्
त्रस्यथ / त्रसथ
त्रस्यध्वे
त्रेस / तत्रस
त्रेसिध्वे / तत्रसिध्वे
त्रसितास्थ
त्रसिताध्वे
त्रसिष्यथ
त्रसिष्यध्वे
त्रस्यत / त्रसत
त्रस्यध्वम्
अत्रस्यत / अत्रसत
अत्रस्यध्वम्
त्रस्येत / त्रसेत
त्रस्येध्वम्
त्रस्यास्त
त्रसिषीध्वम्
अत्रासिष्ट / अत्रसिष्ट
अत्रसिढ्वम्
अत्रसिष्यत
अत्रसिष्यध्वम्
उत्तम  एकवचनम्
त्रस्यामि / त्रसामि
त्रस्ये
तत्रस / तत्रास
त्रेसे / तत्रसे
त्रसितास्मि
त्रसिताहे
त्रसिष्यामि
त्रसिष्ये
त्रस्यानि / त्रसानि
त्रस्यै
अत्रस्यम् / अत्रसम्
अत्रस्ये
त्रस्येयम् / त्रसेयम्
त्रस्येय
त्रस्यासम्
त्रसिषीय
अत्रासिषम् / अत्रसिषम्
अत्रसिषि
अत्रसिष्यम्
अत्रसिष्ये
उत्तम  द्विवचनम्
त्रस्यावः / त्रसावः
त्रस्यावहे
त्रेसिव / तत्रसिव
त्रेसिवहे / तत्रसिवहे
त्रसितास्वः
त्रसितास्वहे
त्रसिष्यावः
त्रसिष्यावहे
त्रस्याव / त्रसाव
त्रस्यावहै
अत्रस्याव / अत्रसाव
अत्रस्यावहि
त्रस्येव / त्रसेव
त्रस्येवहि
त्रस्यास्व
त्रसिषीवहि
अत्रासिष्व / अत्रसिष्व
अत्रसिष्वहि
अत्रसिष्याव
अत्रसिष्यावहि
उत्तम  बहुवचनम्
त्रस्यामः / त्रसामः
त्रस्यामहे
त्रेसिम / तत्रसिम
त्रेसिमहे / तत्रसिमहे
त्रसितास्मः
त्रसितास्महे
त्रसिष्यामः
त्रसिष्यामहे
त्रस्याम / त्रसाम
त्रस्यामहै
अत्रस्याम / अत्रसाम
अत्रस्यामहि
त्रस्येम / त्रसेम
त्रस्येमहि
त्रस्यास्म
त्रसिषीमहि
अत्रासिष्म / अत्रसिष्म
अत्रसिष्महि
अत्रसिष्याम
अत्रसिष्यामहि
प्रथम पुरुषः  एकवचनम्
त्रस्यति / त्रसति
त्रस्यतात् / त्रस्यताद् / त्रसतात् / त्रसताद् / त्रस्यतु / त्रसतु
अत्रस्यत् / अत्रस्यद् / अत्रसत् / अत्रसद्
त्रस्येत् / त्रस्येद् / त्रसेत् / त्रसेद्
त्रस्यात् / त्रस्याद्
अत्रासीत् / अत्रासीद् / अत्रसीत् / अत्रसीद्
अत्रसिष्यत् / अत्रसिष्यद्
प्रथमा  द्विवचनम्
त्रस्यतः / त्रसतः
त्रेसतुः / तत्रसतुः
त्रेसाते / तत्रसाते
त्रस्यताम् / त्रसताम्
अत्रस्यताम् / अत्रसताम्
त्रस्येताम् / त्रसेताम्
अत्रासिष्टाम् / अत्रसिष्टाम्
अत्रसिष्येताम्
प्रथमा  बहुवचनम्
त्रस्यन्ति / त्रसन्ति
त्रेसुः / तत्रसुः
त्रेसिरे / तत्रसिरे
त्रस्यन्तु / त्रसन्तु
अत्रस्यन् / अत्रसन्
त्रस्येयुः / त्रसेयुः
अत्रासिषुः / अत्रसिषुः
मध्यम पुरुषः  एकवचनम्
त्रस्यसि / त्रससि
त्रेसिथ / तत्रसिथ
त्रेसिषे / तत्रसिषे
त्रस्यतात् / त्रस्यताद् / त्रसतात् / त्रसताद् / त्रस्य / त्रस
अत्रस्यः / अत्रसः
अत्रासीः / अत्रसीः
मध्यम पुरुषः  द्विवचनम्
त्रस्यथः / त्रसथः
त्रेसथुः / तत्रसथुः
त्रेसाथे / तत्रसाथे
त्रस्यतम् / त्रसतम्
अत्रस्यतम् / अत्रसतम्
त्रस्येतम् / त्रसेतम्
अत्रासिष्टम् / अत्रसिष्टम्
अत्रसिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
त्रस्यथ / त्रसथ
त्रेसिध्वे / तत्रसिध्वे
अत्रस्यत / अत्रसत
अत्रासिष्ट / अत्रसिष्ट
अत्रसिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
त्रस्यामि / त्रसामि
त्रस्यानि / त्रसानि
अत्रस्यम् / अत्रसम्
त्रस्येयम् / त्रसेयम्
अत्रासिषम् / अत्रसिषम्
उत्तम पुरुषः  द्विवचनम्
त्रस्यावः / त्रसावः
त्रेसिव / तत्रसिव
त्रेसिवहे / तत्रसिवहे
त्रस्याव / त्रसाव
अत्रस्याव / अत्रसाव
अत्रासिष्व / अत्रसिष्व
उत्तम पुरुषः  बहुवचनम्
त्रस्यामः / त्रसामः
त्रेसिम / तत्रसिम
त्रेसिमहे / तत्रसिमहे
त्रस्याम / त्रसाम
अत्रस्याम / अत्रसाम
अत्रासिष्म / अत्रसिष्म