त्रप् - त्रपूँष् - लज्जायाम् मित् इति भोजः ०९३४ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
त्रपते
त्रप्यते
त्रेपे
त्रेपे
त्रपिता / त्रप्ता
त्रपिता / त्रप्ता
त्रपिष्यते / त्रप्स्यते
त्रपिष्यते / त्रप्स्यते
त्रपताम्
त्रप्यताम्
अत्रपत
अत्रप्यत
त्रपेत
त्रप्येत
त्रपिषीष्ट / त्रप्सीष्ट
त्रपिषीष्ट / त्रप्सीष्ट
अत्रपिष्ट / अत्रप्त
अत्रापि
अत्रपिष्यत / अत्रप्स्यत
अत्रपिष्यत / अत्रप्स्यत
प्रथम  द्विवचनम्
त्रपेते
त्रप्येते
त्रेपाते
त्रेपाते
त्रपितारौ / त्रप्तारौ
त्रपितारौ / त्रप्तारौ
त्रपिष्येते / त्रप्स्येते
त्रपिष्येते / त्रप्स्येते
त्रपेताम्
त्रप्येताम्
अत्रपेताम्
अत्रप्येताम्
त्रपेयाताम्
त्रप्येयाताम्
त्रपिषीयास्ताम् / त्रप्सीयास्ताम्
त्रपिषीयास्ताम् / त्रप्सीयास्ताम्
अत्रपिषाताम् / अत्रप्साताम्
अत्रपिषाताम् / अत्रप्साताम्
अत्रपिष्येताम् / अत्रप्स्येताम्
अत्रपिष्येताम् / अत्रप्स्येताम्
प्रथम  बहुवचनम्
त्रपन्ते
त्रप्यन्ते
त्रेपिरे
त्रेपिरे
त्रपितारः / त्रप्तारः
त्रपितारः / त्रप्तारः
त्रपिष्यन्ते / त्रप्स्यन्ते
त्रपिष्यन्ते / त्रप्स्यन्ते
त्रपन्ताम्
त्रप्यन्ताम्
अत्रपन्त
अत्रप्यन्त
त्रपेरन्
त्रप्येरन्
त्रपिषीरन् / त्रप्सीरन्
त्रपिषीरन् / त्रप्सीरन्
अत्रपिषत / अत्रप्सत
अत्रपिषत / अत्रप्सत
अत्रपिष्यन्त / अत्रप्स्यन्त
अत्रपिष्यन्त / अत्रप्स्यन्त
मध्यम  एकवचनम्
त्रपसे
त्रप्यसे
त्रेपिषे / त्रेप्से
त्रेपिषे / त्रेप्से
त्रपितासे / त्रप्तासे
त्रपितासे / त्रप्तासे
त्रपिष्यसे / त्रप्स्यसे
त्रपिष्यसे / त्रप्स्यसे
त्रपस्व
त्रप्यस्व
अत्रपथाः
अत्रप्यथाः
त्रपेथाः
त्रप्येथाः
त्रपिषीष्ठाः / त्रप्सीष्ठाः
त्रपिषीष्ठाः / त्रप्सीष्ठाः
अत्रपिष्ठाः / अत्रप्थाः
अत्रपिष्ठाः / अत्रप्थाः
अत्रपिष्यथाः / अत्रप्स्यथाः
अत्रपिष्यथाः / अत्रप्स्यथाः
मध्यम  द्विवचनम्
त्रपेथे
त्रप्येथे
त्रेपाथे
त्रेपाथे
त्रपितासाथे / त्रप्तासाथे
त्रपितासाथे / त्रप्तासाथे
त्रपिष्येथे / त्रप्स्येथे
त्रपिष्येथे / त्रप्स्येथे
त्रपेथाम्
त्रप्येथाम्
अत्रपेथाम्
अत्रप्येथाम्
त्रपेयाथाम्
त्रप्येयाथाम्
त्रपिषीयास्थाम् / त्रप्सीयास्थाम्
त्रपिषीयास्थाम् / त्रप्सीयास्थाम्
अत्रपिषाथाम् / अत्रप्साथाम्
अत्रपिषाथाम् / अत्रप्साथाम्
अत्रपिष्येथाम् / अत्रप्स्येथाम्
अत्रपिष्येथाम् / अत्रप्स्येथाम्
मध्यम  बहुवचनम्
त्रपध्वे
त्रप्यध्वे
त्रेपिध्वे / त्रेब्ध्वे
त्रेपिध्वे / त्रेब्ध्वे
त्रपिताध्वे / त्रप्ताध्वे
त्रपिताध्वे / त्रप्ताध्वे
त्रपिष्यध्वे / त्रप्स्यध्वे
त्रपिष्यध्वे / त्रप्स्यध्वे
त्रपध्वम्
त्रप्यध्वम्
अत्रपध्वम्
अत्रप्यध्वम्
त्रपेध्वम्
त्रप्येध्वम्
त्रपिषीध्वम् / त्रप्सीध्वम्
त्रपिषीध्वम् / त्रप्सीध्वम्
अत्रपिढ्वम् / अत्रब्ध्वम्
अत्रपिढ्वम् / अत्रब्ध्वम्
अत्रपिष्यध्वम् / अत्रप्स्यध्वम्
अत्रपिष्यध्वम् / अत्रप्स्यध्वम्
उत्तम  एकवचनम्
त्रपे
त्रप्ये
त्रेपे
त्रेपे
त्रपिताहे / त्रप्ताहे
त्रपिताहे / त्रप्ताहे
त्रपिष्ये / त्रप्स्ये
त्रपिष्ये / त्रप्स्ये
त्रपै
त्रप्यै
अत्रपे
अत्रप्ये
त्रपेय
त्रप्येय
त्रपिषीय / त्रप्सीय
त्रपिषीय / त्रप्सीय
अत्रपिषि / अत्रप्सि
अत्रपिषि / अत्रप्सि
अत्रपिष्ये / अत्रप्स्ये
अत्रपिष्ये / अत्रप्स्ये
उत्तम  द्विवचनम्
त्रपावहे
त्रप्यावहे
त्रेपिवहे / त्रेप्वहे
त्रेपिवहे / त्रेप्वहे
त्रपितास्वहे / त्रप्तास्वहे
त्रपितास्वहे / त्रप्तास्वहे
त्रपिष्यावहे / त्रप्स्यावहे
त्रपिष्यावहे / त्रप्स्यावहे
त्रपावहै
त्रप्यावहै
अत्रपावहि
अत्रप्यावहि
त्रपेवहि
त्रप्येवहि
त्रपिषीवहि / त्रप्सीवहि
त्रपिषीवहि / त्रप्सीवहि
अत्रपिष्वहि / अत्रप्स्वहि
अत्रपिष्वहि / अत्रप्स्वहि
अत्रपिष्यावहि / अत्रप्स्यावहि
अत्रपिष्यावहि / अत्रप्स्यावहि
उत्तम  बहुवचनम्
त्रपामहे
त्रप्यामहे
त्रेपिमहे / त्रेप्महे
त्रेपिमहे / त्रेप्महे
त्रपितास्महे / त्रप्तास्महे
त्रपितास्महे / त्रप्तास्महे
त्रपिष्यामहे / त्रप्स्यामहे
त्रपिष्यामहे / त्रप्स्यामहे
त्रपामहै
त्रप्यामहै
अत्रपामहि
अत्रप्यामहि
त्रपेमहि
त्रप्येमहि
त्रपिषीमहि / त्रप्सीमहि
त्रपिषीमहि / त्रप्सीमहि
अत्रपिष्महि / अत्रप्स्महि
अत्रपिष्महि / अत्रप्स्महि
अत्रपिष्यामहि / अत्रप्स्यामहि
अत्रपिष्यामहि / अत्रप्स्यामहि
प्रथम पुरुषः  एकवचनम्
त्रपिता / त्रप्ता
त्रपिता / त्रप्ता
त्रपिष्यते / त्रप्स्यते
त्रपिष्यते / त्रप्स्यते
त्रपिषीष्ट / त्रप्सीष्ट
त्रपिषीष्ट / त्रप्सीष्ट
अत्रपिष्ट / अत्रप्त
अत्रपिष्यत / अत्रप्स्यत
अत्रपिष्यत / अत्रप्स्यत
प्रथमा  द्विवचनम्
त्रपितारौ / त्रप्तारौ
त्रपितारौ / त्रप्तारौ
त्रपिष्येते / त्रप्स्येते
त्रपिष्येते / त्रप्स्येते
त्रपिषीयास्ताम् / त्रप्सीयास्ताम्
त्रपिषीयास्ताम् / त्रप्सीयास्ताम्
अत्रपिषाताम् / अत्रप्साताम्
अत्रपिषाताम् / अत्रप्साताम्
अत्रपिष्येताम् / अत्रप्स्येताम्
अत्रपिष्येताम् / अत्रप्स्येताम्
प्रथमा  बहुवचनम्
त्रपितारः / त्रप्तारः
त्रपितारः / त्रप्तारः
त्रपिष्यन्ते / त्रप्स्यन्ते
त्रपिष्यन्ते / त्रप्स्यन्ते
त्रपिषीरन् / त्रप्सीरन्
त्रपिषीरन् / त्रप्सीरन्
अत्रपिषत / अत्रप्सत
अत्रपिषत / अत्रप्सत
अत्रपिष्यन्त / अत्रप्स्यन्त
अत्रपिष्यन्त / अत्रप्स्यन्त
मध्यम पुरुषः  एकवचनम्
त्रेपिषे / त्रेप्से
त्रेपिषे / त्रेप्से
त्रपितासे / त्रप्तासे
त्रपितासे / त्रप्तासे
त्रपिष्यसे / त्रप्स्यसे
त्रपिष्यसे / त्रप्स्यसे
त्रपिषीष्ठाः / त्रप्सीष्ठाः
त्रपिषीष्ठाः / त्रप्सीष्ठाः
अत्रपिष्ठाः / अत्रप्थाः
अत्रपिष्ठाः / अत्रप्थाः
अत्रपिष्यथाः / अत्रप्स्यथाः
अत्रपिष्यथाः / अत्रप्स्यथाः
मध्यम पुरुषः  द्विवचनम्
त्रपितासाथे / त्रप्तासाथे
त्रपितासाथे / त्रप्तासाथे
त्रपिष्येथे / त्रप्स्येथे
त्रपिष्येथे / त्रप्स्येथे
त्रपिषीयास्थाम् / त्रप्सीयास्थाम्
त्रपिषीयास्थाम् / त्रप्सीयास्थाम्
अत्रपिषाथाम् / अत्रप्साथाम्
अत्रपिषाथाम् / अत्रप्साथाम्
अत्रपिष्येथाम् / अत्रप्स्येथाम्
अत्रपिष्येथाम् / अत्रप्स्येथाम्
मध्यम पुरुषः  बहुवचनम्
त्रेपिध्वे / त्रेब्ध्वे
त्रेपिध्वे / त्रेब्ध्वे
त्रपिताध्वे / त्रप्ताध्वे
त्रपिताध्वे / त्रप्ताध्वे
त्रपिष्यध्वे / त्रप्स्यध्वे
त्रपिष्यध्वे / त्रप्स्यध्वे
त्रपिषीध्वम् / त्रप्सीध्वम्
त्रपिषीध्वम् / त्रप्सीध्वम्
अत्रपिढ्वम् / अत्रब्ध्वम्
अत्रपिढ्वम् / अत्रब्ध्वम्
अत्रपिष्यध्वम् / अत्रप्स्यध्वम्
अत्रपिष्यध्वम् / अत्रप्स्यध्वम्
उत्तम पुरुषः  एकवचनम्
त्रपिताहे / त्रप्ताहे
त्रपिताहे / त्रप्ताहे
त्रपिष्ये / त्रप्स्ये
त्रपिष्ये / त्रप्स्ये
त्रपिषीय / त्रप्सीय
त्रपिषीय / त्रप्सीय
अत्रपिषि / अत्रप्सि
अत्रपिषि / अत्रप्सि
अत्रपिष्ये / अत्रप्स्ये
अत्रपिष्ये / अत्रप्स्ये
उत्तम पुरुषः  द्विवचनम्
त्रेपिवहे / त्रेप्वहे
त्रेपिवहे / त्रेप्वहे
त्रपितास्वहे / त्रप्तास्वहे
त्रपितास्वहे / त्रप्तास्वहे
त्रपिष्यावहे / त्रप्स्यावहे
त्रपिष्यावहे / त्रप्स्यावहे
त्रपिषीवहि / त्रप्सीवहि
त्रपिषीवहि / त्रप्सीवहि
अत्रपिष्वहि / अत्रप्स्वहि
अत्रपिष्वहि / अत्रप्स्वहि
अत्रपिष्यावहि / अत्रप्स्यावहि
अत्रपिष्यावहि / अत्रप्स्यावहि
उत्तम पुरुषः  बहुवचनम्
त्रेपिमहे / त्रेप्महे
त्रेपिमहे / त्रेप्महे
त्रपितास्महे / त्रप्तास्महे
त्रपितास्महे / त्रप्तास्महे
त्रपिष्यामहे / त्रप्स्यामहे
त्रपिष्यामहे / त्रप्स्यामहे
त्रपिषीमहि / त्रप्सीमहि
त्रपिषीमहि / त्रप्सीमहि
अत्रपिष्महि / अत्रप्स्महि
अत्रपिष्महि / अत्रप्स्महि
अत्रपिष्यामहि / अत्रप्स्यामहि
अत्रपिष्यामहि / अत्रप्स्यामहि