त्रन्द् - त्रदिँ - चेष्टायाम् भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लट् लकारः


 
प्रथम  एकवचनम्
त्रन्दति
त्रन्द्यते
त्रन्दयति
त्रन्दयते
त्रन्द्यते
तित्रन्दिषति
तित्रन्दिष्यते
तात्रन्द्यते
तात्रन्द्यते
तात्रन्दीति / तात्रन्ति / तात्रन्त्ति
तात्रद्यते
प्रथम  द्विवचनम्
त्रन्दतः
त्रन्द्येते
त्रन्दयतः
त्रन्दयेते
त्रन्द्येते
तित्रन्दिषतः
तित्रन्दिष्येते
तात्रन्द्येते
तात्रन्द्येते
तात्रत्तः
तात्रद्येते
प्रथम  बहुवचनम्
त्रन्दन्ति
त्रन्द्यन्ते
त्रन्दयन्ति
त्रन्दयन्ते
त्रन्द्यन्ते
तित्रन्दिषन्ति
तित्रन्दिष्यन्ते
तात्रन्द्यन्ते
तात्रन्द्यन्ते
तात्रदति
तात्रद्यन्ते
मध्यम  एकवचनम्
त्रन्दसि
त्रन्द्यसे
त्रन्दयसि
त्रन्दयसे
त्रन्द्यसे
तित्रन्दिषसि
तित्रन्दिष्यसे
तात्रन्द्यसे
तात्रन्द्यसे
तात्रन्दीषि / तात्रन्त्सि
तात्रद्यसे
मध्यम  द्विवचनम्
त्रन्दथः
त्रन्द्येथे
त्रन्दयथः
त्रन्दयेथे
त्रन्द्येथे
तित्रन्दिषथः
तित्रन्दिष्येथे
तात्रन्द्येथे
तात्रन्द्येथे
तात्रत्थः
तात्रद्येथे
मध्यम  बहुवचनम्
त्रन्दथ
त्रन्द्यध्वे
त्रन्दयथ
त्रन्दयध्वे
त्रन्द्यध्वे
तित्रन्दिषथ
तित्रन्दिष्यध्वे
तात्रन्द्यध्वे
तात्रन्द्यध्वे
तात्रत्थ
तात्रद्यध्वे
उत्तम  एकवचनम्
त्रन्दामि
त्रन्द्ये
त्रन्दयामि
त्रन्दये
त्रन्द्ये
तित्रन्दिषामि
तित्रन्दिष्ये
तात्रन्द्ये
तात्रन्द्ये
तात्रन्दीमि / तात्रन्द्मि
तात्रद्ये
उत्तम  द्विवचनम्
त्रन्दावः
त्रन्द्यावहे
त्रन्दयावः
त्रन्दयावहे
त्रन्द्यावहे
तित्रन्दिषावः
तित्रन्दिष्यावहे
तात्रन्द्यावहे
तात्रन्द्यावहे
तात्रद्वः
तात्रद्यावहे
उत्तम  बहुवचनम्
त्रन्दामः
त्रन्द्यामहे
त्रन्दयामः
त्रन्दयामहे
त्रन्द्यामहे
तित्रन्दिषामः
तित्रन्दिष्यामहे
तात्रन्द्यामहे
तात्रन्द्यामहे
तात्रद्मः
तात्रद्यामहे
प्रथम पुरुषः  एकवचनम्
तात्रन्दीति / तात्रन्ति / तात्रन्त्ति
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
तात्रन्दीषि / तात्रन्त्सि
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
तात्रन्दीमि / तात्रन्द्मि
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्