त्रङ्क् - त्रकिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - आशीर्लिङ् लकारः


 
प्रथम  एकवचनम्
त्रङ्किषीष्ट
त्रङ्किषीष्ट
त्रङ्क्यात् / त्रङ्क्याद्
त्रङ्कयिषीष्ट
त्रङ्किषीष्ट / त्रङ्कयिषीष्ट
तित्रङ्किषिषीष्ट
तित्रङ्किषिषीष्ट
तात्रङ्किषीष्ट
तात्रङ्किषीष्ट
तात्रङ्क्यात् / तात्रङ्क्याद्
तात्रङ्किषीष्ट
प्रथम  द्विवचनम्
त्रङ्किषीयास्ताम्
त्रङ्किषीयास्ताम्
त्रङ्क्यास्ताम्
त्रङ्कयिषीयास्ताम्
त्रङ्किषीयास्ताम् / त्रङ्कयिषीयास्ताम्
तित्रङ्किषिषीयास्ताम्
तित्रङ्किषिषीयास्ताम्
तात्रङ्किषीयास्ताम्
तात्रङ्किषीयास्ताम्
तात्रङ्क्यास्ताम्
तात्रङ्किषीयास्ताम्
प्रथम  बहुवचनम्
त्रङ्किषीरन्
त्रङ्किषीरन्
त्रङ्क्यासुः
त्रङ्कयिषीरन्
त्रङ्किषीरन् / त्रङ्कयिषीरन्
तित्रङ्किषिषीरन्
तित्रङ्किषिषीरन्
तात्रङ्किषीरन्
तात्रङ्किषीरन्
तात्रङ्क्यासुः
तात्रङ्किषीरन्
मध्यम  एकवचनम्
त्रङ्किषीष्ठाः
त्रङ्किषीष्ठाः
त्रङ्क्याः
त्रङ्कयिषीष्ठाः
त्रङ्किषीष्ठाः / त्रङ्कयिषीष्ठाः
तित्रङ्किषिषीष्ठाः
तित्रङ्किषिषीष्ठाः
तात्रङ्किषीष्ठाः
तात्रङ्किषीष्ठाः
तात्रङ्क्याः
तात्रङ्किषीष्ठाः
मध्यम  द्विवचनम्
त्रङ्किषीयास्थाम्
त्रङ्किषीयास्थाम्
त्रङ्क्यास्तम्
त्रङ्कयिषीयास्थाम्
त्रङ्किषीयास्थाम् / त्रङ्कयिषीयास्थाम्
तित्रङ्किषिषीयास्थाम्
तित्रङ्किषिषीयास्थाम्
तात्रङ्किषीयास्थाम्
तात्रङ्किषीयास्थाम्
तात्रङ्क्यास्तम्
तात्रङ्किषीयास्थाम्
मध्यम  बहुवचनम्
त्रङ्किषीध्वम्
त्रङ्किषीध्वम्
त्रङ्क्यास्त
त्रङ्कयिषीढ्वम् / त्रङ्कयिषीध्वम्
त्रङ्किषीध्वम् / त्रङ्कयिषीढ्वम् / त्रङ्कयिषीध्वम्
तित्रङ्किषिषीध्वम्
तित्रङ्किषिषीध्वम्
तात्रङ्किषीध्वम्
तात्रङ्किषीध्वम्
तात्रङ्क्यास्त
तात्रङ्किषीध्वम्
उत्तम  एकवचनम्
त्रङ्किषीय
त्रङ्किषीय
त्रङ्क्यासम्
त्रङ्कयिषीय
त्रङ्किषीय / त्रङ्कयिषीय
तित्रङ्किषिषीय
तित्रङ्किषिषीय
तात्रङ्किषीय
तात्रङ्किषीय
तात्रङ्क्यासम्
तात्रङ्किषीय
उत्तम  द्विवचनम्
त्रङ्किषीवहि
त्रङ्किषीवहि
त्रङ्क्यास्व
त्रङ्कयिषीवहि
त्रङ्किषीवहि / त्रङ्कयिषीवहि
तित्रङ्किषिषीवहि
तित्रङ्किषिषीवहि
तात्रङ्किषीवहि
तात्रङ्किषीवहि
तात्रङ्क्यास्व
तात्रङ्किषीवहि
उत्तम  बहुवचनम्
त्रङ्किषीमहि
त्रङ्किषीमहि
त्रङ्क्यास्म
त्रङ्कयिषीमहि
त्रङ्किषीमहि / त्रङ्कयिषीमहि
तित्रङ्किषिषीमहि
तित्रङ्किषिषीमहि
तात्रङ्किषीमहि
तात्रङ्किषीमहि
तात्रङ्क्यास्म
तात्रङ्किषीमहि
प्रथम पुरुषः  एकवचनम्
त्रङ्क्यात् / त्रङ्क्याद्
त्रङ्किषीष्ट / त्रङ्कयिषीष्ट
तात्रङ्क्यात् / तात्रङ्क्याद्
प्रथमा  द्विवचनम्
त्रङ्किषीयास्ताम् / त्रङ्कयिषीयास्ताम्
तित्रङ्किषिषीयास्ताम्
तित्रङ्किषिषीयास्ताम्
प्रथमा  बहुवचनम्
त्रङ्किषीरन् / त्रङ्कयिषीरन्
मध्यम पुरुषः  एकवचनम्
त्रङ्किषीष्ठाः / त्रङ्कयिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
त्रङ्किषीयास्थाम् / त्रङ्कयिषीयास्थाम्
तित्रङ्किषिषीयास्थाम्
तित्रङ्किषिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
त्रङ्कयिषीढ्वम् / त्रङ्कयिषीध्वम्
त्रङ्किषीध्वम् / त्रङ्कयिषीढ्वम् / त्रङ्कयिषीध्वम्
उत्तम पुरुषः  एकवचनम्
त्रङ्किषीय / त्रङ्कयिषीय
उत्तम पुरुषः  द्विवचनम्
त्रङ्किषीवहि / त्रङ्कयिषीवहि
उत्तम पुरुषः  बहुवचनम्
त्रङ्किषीमहि / त्रङ्कयिषीमहि