त्रख् - त्रखँ - गत्यर्थः इत्यपि केचित् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
त्रखति
तत्राख
त्रखिता
त्रखिष्यति
त्रखतात् / त्रखताद् / त्रखतु
अत्रखत् / अत्रखद्
त्रखेत् / त्रखेद्
त्रख्यात् / त्रख्याद्
अत्राखीत् / अत्राखीद् / अत्रखीत् / अत्रखीद्
अत्रखिष्यत् / अत्रखिष्यद्
प्रथम  द्विवचनम्
त्रखतः
तत्रखतुः
त्रखितारौ
त्रखिष्यतः
त्रखताम्
अत्रखताम्
त्रखेताम्
त्रख्यास्ताम्
अत्राखिष्टाम् / अत्रखिष्टाम्
अत्रखिष्यताम्
प्रथम  बहुवचनम्
त्रखन्ति
तत्रखुः
त्रखितारः
त्रखिष्यन्ति
त्रखन्तु
अत्रखन्
त्रखेयुः
त्रख्यासुः
अत्राखिषुः / अत्रखिषुः
अत्रखिष्यन्
मध्यम  एकवचनम्
त्रखसि
तत्रखिथ
त्रखितासि
त्रखिष्यसि
त्रखतात् / त्रखताद् / त्रख
अत्रखः
त्रखेः
त्रख्याः
अत्राखीः / अत्रखीः
अत्रखिष्यः
मध्यम  द्विवचनम्
त्रखथः
तत्रखथुः
त्रखितास्थः
त्रखिष्यथः
त्रखतम्
अत्रखतम्
त्रखेतम्
त्रख्यास्तम्
अत्राखिष्टम् / अत्रखिष्टम्
अत्रखिष्यतम्
मध्यम  बहुवचनम्
त्रखथ
तत्रख
त्रखितास्थ
त्रखिष्यथ
त्रखत
अत्रखत
त्रखेत
त्रख्यास्त
अत्राखिष्ट / अत्रखिष्ट
अत्रखिष्यत
उत्तम  एकवचनम्
त्रखामि
तत्रख / तत्राख
त्रखितास्मि
त्रखिष्यामि
त्रखाणि
अत्रखम्
त्रखेयम्
त्रख्यासम्
अत्राखिषम् / अत्रखिषम्
अत्रखिष्यम्
उत्तम  द्विवचनम्
त्रखावः
तत्रखिव
त्रखितास्वः
त्रखिष्यावः
त्रखाव
अत्रखाव
त्रखेव
त्रख्यास्व
अत्राखिष्व / अत्रखिष्व
अत्रखिष्याव
उत्तम  बहुवचनम्
त्रखामः
तत्रखिम
त्रखितास्मः
त्रखिष्यामः
त्रखाम
अत्रखाम
त्रखेम
त्रख्यास्म
अत्राखिष्म / अत्रखिष्म
अत्रखिष्याम
प्रथम पुरुषः  एकवचनम्
त्रखतात् / त्रखताद् / त्रखतु
अत्रखत् / अत्रखद्
त्रख्यात् / त्रख्याद्
अत्राखीत् / अत्राखीद् / अत्रखीत् / अत्रखीद्
अत्रखिष्यत् / अत्रखिष्यद्
प्रथमा  द्विवचनम्
अत्राखिष्टाम् / अत्रखिष्टाम्
प्रथमा  बहुवचनम्
अत्राखिषुः / अत्रखिषुः
मध्यम पुरुषः  एकवचनम्
त्रखतात् / त्रखताद् / त्रख
अत्राखीः / अत्रखीः
मध्यम पुरुषः  द्विवचनम्
अत्राखिष्टम् / अत्रखिष्टम्
मध्यम पुरुषः  बहुवचनम्
अत्राखिष्ट / अत्रखिष्ट
उत्तम पुरुषः  एकवचनम्
अत्राखिषम् / अत्रखिषम्
उत्तम पुरुषः  द्विवचनम्
अत्राखिष्व / अत्रखिष्व
उत्तम पुरुषः  बहुवचनम्
अत्राखिष्म / अत्रखिष्म