त्यज् - त्यजँ हानौ भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
त्यजति
युनक्ति
भनक्ति
प्रथम पुरुषः  द्विवचनम्
त्यजतः
युङ्क्तः
भङ्क्तः
प्रथम पुरुषः  बहुवचनम्
त्यजन्ति
युञ्जन्ति
भञ्जन्ति
मध्यम पुरुषः  एकवचनम्
त्यजसि
युनक्षि
भनक्षि
मध्यम पुरुषः  द्विवचनम्
त्यजथः
युङ्क्थः
भङ्क्थः
मध्यम पुरुषः  बहुवचनम्
त्यजथ
युङ्क्थ
भङ्क्थ
उत्तम पुरुषः  एकवचनम्
त्यजामि
युनज्मि
भनज्मि
उत्तम पुरुषः  द्विवचनम्
त्यजावः
युञ्ज्वः
भञ्ज्वः
उत्तम पुरुषः  बहुवचनम्
त्यजामः
युञ्ज्मः
भञ्ज्मः
प्रथम पुरुषः  एकवचनम्
युनक्ति
प्रथम पुरुषः  द्विवचनम्
युङ्क्तः
प्रथम पुरुषः  बहुवचनम्
त्यजन्ति
युञ्जन्ति
मध्यम पुरुषः  एकवचनम्
युनक्षि
मध्यम पुरुषः  द्विवचनम्
युङ्क्थः
मध्यम पुरुषः  बहुवचनम्
युङ्क्थ
उत्तम पुरुषः  एकवचनम्
त्यजामि
युनज्मि
उत्तम पुरुषः  द्विवचनम्
त्यजावः
युञ्ज्वः
उत्तम पुरुषः  बहुवचनम्
त्यजामः
युञ्ज्मः