तॄ - तॄ - प्लवनतरणयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
तरति
ततार
तरीता / तरिता
तरीष्यति / तरिष्यति
तरतात् / तरताद् / तरतु
अतरत् / अतरद्
तरेत् / तरेद्
तीर्यात् / तीर्याद्
अतारीत् / अतारीद्
अतरीष्यत् / अतरीष्यद् / अतरिष्यत् / अतरिष्यद्
प्रथम  द्विवचनम्
तरतः
तेरतुः
तरीतारौ / तरितारौ
तरीष्यतः / तरिष्यतः
तरताम्
अतरताम्
तरेताम्
तीर्यास्ताम्
अतारिष्टाम्
अतरीष्यताम् / अतरिष्यताम्
प्रथम  बहुवचनम्
तरन्ति
तेरुः
तरीतारः / तरितारः
तरीष्यन्ति / तरिष्यन्ति
तरन्तु
अतरन्
तरेयुः
तीर्यासुः
अतारिषुः
अतरीष्यन् / अतरिष्यन्
मध्यम  एकवचनम्
तरसि
तेरिथ
तरीतासि / तरितासि
तरीष्यसि / तरिष्यसि
तरतात् / तरताद् / तर
अतरः
तरेः
तीर्याः
अतारीः
अतरीष्यः / अतरिष्यः
मध्यम  द्विवचनम्
तरथः
तेरथुः
तरीतास्थः / तरितास्थः
तरीष्यथः / तरिष्यथः
तरतम्
अतरतम्
तरेतम्
तीर्यास्तम्
अतारिष्टम्
अतरीष्यतम् / अतरिष्यतम्
मध्यम  बहुवचनम्
तरथ
तेर
तरीतास्थ / तरितास्थ
तरीष्यथ / तरिष्यथ
तरत
अतरत
तरेत
तीर्यास्त
अतारिष्ट
अतरीष्यत / अतरिष्यत
उत्तम  एकवचनम्
तरामि
ततर / ततार
तरीतास्मि / तरितास्मि
तरीष्यामि / तरिष्यामि
तराणि
अतरम्
तरेयम्
तीर्यासम्
अतारिषम्
अतरीष्यम् / अतरिष्यम्
उत्तम  द्विवचनम्
तरावः
तेरिव
तरीतास्वः / तरितास्वः
तरीष्यावः / तरिष्यावः
तराव
अतराव
तरेव
तीर्यास्व
अतारिष्व
अतरीष्याव / अतरिष्याव
उत्तम  बहुवचनम्
तरामः
तेरिम
तरीतास्मः / तरितास्मः
तरीष्यामः / तरिष्यामः
तराम
अतराम
तरेम
तीर्यास्म
अतारिष्म
अतरीष्याम / अतरिष्याम
प्रथम पुरुषः  एकवचनम्
तरीष्यति / तरिष्यति
तरतात् / तरताद् / तरतु
अतरत् / अतरद्
तीर्यात् / तीर्याद्
अतारीत् / अतारीद्
अतरीष्यत् / अतरीष्यद् / अतरिष्यत् / अतरिष्यद्
प्रथमा  द्विवचनम्
तरीतारौ / तरितारौ
तरीष्यतः / तरिष्यतः
अतरीष्यताम् / अतरिष्यताम्
प्रथमा  बहुवचनम्
तरीतारः / तरितारः
तरीष्यन्ति / तरिष्यन्ति
अतरीष्यन् / अतरिष्यन्
मध्यम पुरुषः  एकवचनम्
तरीतासि / तरितासि
तरीष्यसि / तरिष्यसि
तरतात् / तरताद् / तर
अतरीष्यः / अतरिष्यः
मध्यम पुरुषः  द्विवचनम्
तरीतास्थः / तरितास्थः
तरीष्यथः / तरिष्यथः
अतरीष्यतम् / अतरिष्यतम्
मध्यम पुरुषः  बहुवचनम्
तरीतास्थ / तरितास्थ
तरीष्यथ / तरिष्यथ
अतरीष्यत / अतरिष्यत
उत्तम पुरुषः  एकवचनम्
तरीतास्मि / तरितास्मि
तरीष्यामि / तरिष्यामि
अतरीष्यम् / अतरिष्यम्
उत्तम पुरुषः  द्विवचनम्
तरीतास्वः / तरितास्वः
तरीष्यावः / तरिष्यावः
अतरीष्याव / अतरिष्याव
उत्तम पुरुषः  बहुवचनम्
तरीतास्मः / तरितास्मः
तरीष्यामः / तरिष्यामः
अतरीष्याम / अतरिष्याम