तृण् - तृणुँ अदने तनादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
अतर्णुत
अक्षणुत
अक्षेणुत
आर्णुत
प्रथम पुरुषः  द्विवचनम्
अतर्ण्वाताम्
अक्षण्वाताम्
अक्षेण्वाताम्
आर्ण्वाताम्
प्रथम पुरुषः  बहुवचनम्
अतर्ण्वत
अक्षण्वत
अक्षेण्वत
आर्ण्वत
मध्यम पुरुषः  एकवचनम्
अतर्णुथाः
अक्षणुथाः
अक्षेणुथाः
आर्णुथाः
मध्यम पुरुषः  द्विवचनम्
अतर्ण्वाथाम्
अक्षण्वाथाम्
अक्षेण्वाथाम्
आर्ण्वाथाम्
मध्यम पुरुषः  बहुवचनम्
अतर्णुध्वम्
अक्षणुध्वम्
अक्षेणुध्वम्
आर्णुध्वम्
उत्तम पुरुषः  एकवचनम्
अतर्ण्वि
अक्षण्वि
अक्षेण्वि
आर्ण्वि
उत्तम पुरुषः  द्विवचनम्
अतर्णुवहि
अक्षण्वहि / अक्षणुवहि
अक्षेण्वहि / अक्षेणुवहि
आर्णुवहि
उत्तम पुरुषः  बहुवचनम्
अतर्णुमहि
अक्षण्महि / अक्षणुमहि
अक्षेण्महि / अक्षेणुमहि
आर्णुमहि
प्रथम पुरुषः  एकवचनम्
अतर्णुत
आर्णुत
प्रथम पुरुषः  द्विवचनम्
अतर्ण्वाताम्
अक्षण्वाताम्
अक्षेण्वाताम्
आर्ण्वाताम्
प्रथम पुरुषः  बहुवचनम्
अतर्ण्वत
आर्ण्वत
मध्यम पुरुषः  एकवचनम्
अतर्णुथाः
आर्णुथाः
मध्यम पुरुषः  द्विवचनम्
अतर्ण्वाथाम्
अक्षण्वाथाम्
अक्षेण्वाथाम्
आर्ण्वाथाम्
मध्यम पुरुषः  बहुवचनम्
अतर्णुध्वम्
अक्षणुध्वम्
अक्षेणुध्वम्
आर्णुध्वम्
उत्तम पुरुषः  एकवचनम्
अतर्ण्वि
आर्ण्वि
उत्तम पुरुषः  द्विवचनम्
अतर्णुवहि
अक्षण्वहि / अक्षणुवहि
अक्षेण्वहि / अक्षेणुवहि
आर्णुवहि
उत्तम पुरुषः  बहुवचनम्
अतर्णुमहि
अक्षण्महि / अक्षणुमहि
अक्षेण्महि / अक्षेणुमहि
आर्णुमहि