तूर् - तूरीँ - गतित्वरणहिंसनयोः दिवादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
तूर्यते
तुतूरे
तूरिता
तूरिष्यते
तूर्यताम्
अतूर्यत
तूर्येत
तूरिषीष्ट
अतूरिष्ट
अतूरिष्यत
प्रथम  द्विवचनम्
तूर्येते
तुतूराते
तूरितारौ
तूरिष्येते
तूर्येताम्
अतूर्येताम्
तूर्येयाताम्
तूरिषीयास्ताम्
अतूरिषाताम्
अतूरिष्येताम्
प्रथम  बहुवचनम्
तूर्यन्ते
तुतूरिरे
तूरितारः
तूरिष्यन्ते
तूर्यन्ताम्
अतूर्यन्त
तूर्येरन्
तूरिषीरन्
अतूरिषत
अतूरिष्यन्त
मध्यम  एकवचनम्
तूर्यसे
तुतूरिषे
तूरितासे
तूरिष्यसे
तूर्यस्व
अतूर्यथाः
तूर्येथाः
तूरिषीष्ठाः
अतूरिष्ठाः
अतूरिष्यथाः
मध्यम  द्विवचनम्
तूर्येथे
तुतूराथे
तूरितासाथे
तूरिष्येथे
तूर्येथाम्
अतूर्येथाम्
तूर्येयाथाम्
तूरिषीयास्थाम्
अतूरिषाथाम्
अतूरिष्येथाम्
मध्यम  बहुवचनम्
तूर्यध्वे
तुतूरिढ्वे / तुतूरिध्वे
तूरिताध्वे
तूरिष्यध्वे
तूर्यध्वम्
अतूर्यध्वम्
तूर्येध्वम्
तूरिषीढ्वम् / तूरिषीध्वम्
अतूरिढ्वम् / अतूरिध्वम्
अतूरिष्यध्वम्
उत्तम  एकवचनम्
तूर्ये
तुतूरे
तूरिताहे
तूरिष्ये
तूर्यै
अतूर्ये
तूर्येय
तूरिषीय
अतूरिषि
अतूरिष्ये
उत्तम  द्विवचनम्
तूर्यावहे
तुतूरिवहे
तूरितास्वहे
तूरिष्यावहे
तूर्यावहै
अतूर्यावहि
तूर्येवहि
तूरिषीवहि
अतूरिष्वहि
अतूरिष्यावहि
उत्तम  बहुवचनम्
तूर्यामहे
तुतूरिमहे
तूरितास्महे
तूरिष्यामहे
तूर्यामहै
अतूर्यामहि
तूर्येमहि
तूरिषीमहि
अतूरिष्महि
अतूरिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अतूरिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अतूरिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
तुतूरिढ्वे / तुतूरिध्वे
तूरिषीढ्वम् / तूरिषीध्वम्
अतूरिढ्वम् / अतूरिध्वम्
अतूरिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्