तूर् - तूरीँ गतित्वरणहिंसनयोः दिवादिः शब्दस्य तुलना - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
तूर्यते
चोरयते
यन्त्रयते
ईर्ते
प्रथम पुरुषः  द्विवचनम्
तूर्येते
चोरयेते
यन्त्रयेते
ईराते
प्रथम पुरुषः  बहुवचनम्
तूर्यन्ते
चोरयन्ते
यन्त्रयन्ते
ईरते
मध्यम पुरुषः  एकवचनम्
तूर्यसे
चोरयसे
यन्त्रयसे
ईर्षे
मध्यम पुरुषः  द्विवचनम्
तूर्येथे
चोरयेथे
यन्त्रयेथे
ईराथे
मध्यम पुरुषः  बहुवचनम्
तूर्यध्वे
चोरयध्वे
यन्त्रयध्वे
ईर्ध्वे
उत्तम पुरुषः  एकवचनम्
तूर्ये
चोरये
यन्त्रये
ईरे
उत्तम पुरुषः  द्विवचनम्
तूर्यावहे
चोरयावहे
यन्त्रयावहे
ईर्वहे
उत्तम पुरुषः  बहुवचनम्
तूर्यामहे
चोरयामहे
यन्त्रयामहे
ईर्महे
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
चोरयेते
प्रथम पुरुषः  बहुवचनम्
चोरयन्ते
यन्त्रयन्ते
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
चोरयेथे
मध्यम पुरुषः  बहुवचनम्
चोरयध्वे
यन्त्रयध्वे
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
चोरयावहे
यन्त्रयावहे
उत्तम पुरुषः  बहुवचनम्
चोरयामहे
यन्त्रयामहे