तु - तु - गतिवृद्धिहिंसासु वृद्ध्यर्थः इति सौत्रो धातुः अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
तवीति / तौति
तूयते
तुताव
तुतुवे
तविता
ताविता / तविता
तविष्यति
ताविष्यते / तविष्यते
तुवीतात् / तुवीताद् / तुतात् / तुताद् / तवीतु / तौतु
तूयताम्
अतवीत् / अतवीद् / अतौत् / अतौद्
अतूयत
तुवीयात् / तुवीयाद् / तुयात् / तुयाद्
तूयेत
तूयात् / तूयाद्
ताविषीष्ट / तविषीष्ट
अतावीत् / अतावीद्
अतावि
अतविष्यत् / अतविष्यद्
अताविष्यत / अतविष्यत
प्रथम  द्विवचनम्
तुवीतः / तुतः
तूयेते
तुतुवतुः
तुतुवाते
तवितारौ
तावितारौ / तवितारौ
तविष्यतः
ताविष्येते / तविष्येते
तुवीताम् / तुताम्
तूयेताम्
अतुवीताम् / अतुताम्
अतूयेताम्
तुवीयाताम् / तुयाताम्
तूयेयाताम्
तूयास्ताम्
ताविषीयास्ताम् / तविषीयास्ताम्
अताविष्टाम्
अताविषाताम् / अतविषाताम्
अतविष्यताम्
अताविष्येताम् / अतविष्येताम्
प्रथम  बहुवचनम्
तुवति
तूयन्ते
तुतुवुः
तुतुविरे
तवितारः
तावितारः / तवितारः
तविष्यन्ति
ताविष्यन्ते / तविष्यन्ते
तुवतु
तूयन्ताम्
अतवुः
अतूयन्त
तुवीयुः / तुयुः
तूयेरन्
तूयासुः
ताविषीरन् / तविषीरन्
अताविषुः
अताविषत / अतविषत
अतविष्यन्
अताविष्यन्त / अतविष्यन्त
मध्यम  एकवचनम्
तवीषि / तौषि
तूयसे
तुतविथ
तुतुविषे
तवितासि
तावितासे / तवितासे
तविष्यसि
ताविष्यसे / तविष्यसे
तुवीतात् / तुवीताद् / तुतात् / तुताद् / तुवीहि / तुहि
तूयस्व
अतवीः / अतौः
अतूयथाः
तुवीयाः / तुयाः
तूयेथाः
तूयाः
ताविषीष्ठाः / तविषीष्ठाः
अतावीः
अताविष्ठाः / अतविष्ठाः
अतविष्यः
अताविष्यथाः / अतविष्यथाः
मध्यम  द्विवचनम्
तुवीथः / तुथः
तूयेथे
तुतुवथुः
तुतुवाथे
तवितास्थः
तावितासाथे / तवितासाथे
तविष्यथः
ताविष्येथे / तविष्येथे
तुवीतम् / तुतम्
तूयेथाम्
अतुवीतम् / अतुतम्
अतूयेथाम्
तुवीयातम् / तुयातम्
तूयेयाथाम्
तूयास्तम्
ताविषीयास्थाम् / तविषीयास्थाम्
अताविष्टम्
अताविषाथाम् / अतविषाथाम्
अतविष्यतम्
अताविष्येथाम् / अतविष्येथाम्
मध्यम  बहुवचनम्
तुवीथ / तुथ
तूयध्वे
तुतुव
तुतुविढ्वे / तुतुविध्वे
तवितास्थ
ताविताध्वे / तविताध्वे
तविष्यथ
ताविष्यध्वे / तविष्यध्वे
तुवीत / तुत
तूयध्वम्
अतुवीत / अतुत
अतूयध्वम्
तुवीयात / तुयात
तूयेध्वम्
तूयास्त
ताविषीढ्वम् / ताविषीध्वम् / तविषीढ्वम् / तविषीध्वम्
अताविष्ट
अताविढ्वम् / अताविध्वम् / अतविढ्वम् / अतविध्वम्
अतविष्यत
अताविष्यध्वम् / अतविष्यध्वम्
उत्तम  एकवचनम्
तवीमि / तौमि
तूये
तुतव / तुताव
तुतुवे
तवितास्मि
ताविताहे / तविताहे
तविष्यामि
ताविष्ये / तविष्ये
तवानि
तूयै
अतवम्
अतूये
तुवीयाम् / तुयाम्
तूयेय
तूयासम्
ताविषीय / तविषीय
अताविषम्
अताविषि / अतविषि
अतविष्यम्
अताविष्ये / अतविष्ये
उत्तम  द्विवचनम्
तुवीवः / तुवः
तूयावहे
तुतुविव
तुतुविवहे
तवितास्वः
तावितास्वहे / तवितास्वहे
तविष्यावः
ताविष्यावहे / तविष्यावहे
तवाव
तूयावहै
अतुवीव / अतुव
अतूयावहि
तुवीयाव / तुयाव
तूयेवहि
तूयास्व
ताविषीवहि / तविषीवहि
अताविष्व
अताविष्वहि / अतविष्वहि
अतविष्याव
अताविष्यावहि / अतविष्यावहि
उत्तम  बहुवचनम्
तुवीमः / तुमः
तूयामहे
तुतुविम
तुतुविमहे
तवितास्मः
तावितास्महे / तवितास्महे
तविष्यामः
ताविष्यामहे / तविष्यामहे
तवाम
तूयामहै
अतुवीम / अतुम
अतूयामहि
तुवीयाम / तुयाम
तूयेमहि
तूयास्म
ताविषीमहि / तविषीमहि
अताविष्म
अताविष्महि / अतविष्महि
अतविष्याम
अताविष्यामहि / अतविष्यामहि
प्रथम पुरुषः  एकवचनम्
ताविता / तविता
ताविष्यते / तविष्यते
तुवीतात् / तुवीताद् / तुतात् / तुताद् / तवीतु / तौतु
अतवीत् / अतवीद् / अतौत् / अतौद्
तुवीयात् / तुवीयाद् / तुयात् / तुयाद्
ताविषीष्ट / तविषीष्ट
अतावीत् / अतावीद्
अतविष्यत् / अतविष्यद्
अताविष्यत / अतविष्यत
प्रथमा  द्विवचनम्
तुवीतः / तुतः
तावितारौ / तवितारौ
ताविष्येते / तविष्येते
तुवीताम् / तुताम्
अतुवीताम् / अतुताम्
तुवीयाताम् / तुयाताम्
ताविषीयास्ताम् / तविषीयास्ताम्
अताविषाताम् / अतविषाताम्
अताविष्येताम् / अतविष्येताम्
प्रथमा  बहुवचनम्
तावितारः / तवितारः
ताविष्यन्ते / तविष्यन्ते
ताविषीरन् / तविषीरन्
अताविषत / अतविषत
अताविष्यन्त / अतविष्यन्त
मध्यम पुरुषः  एकवचनम्
तावितासे / तवितासे
ताविष्यसे / तविष्यसे
तुवीतात् / तुवीताद् / तुतात् / तुताद् / तुवीहि / तुहि
ताविषीष्ठाः / तविषीष्ठाः
अताविष्ठाः / अतविष्ठाः
अताविष्यथाः / अतविष्यथाः
मध्यम पुरुषः  द्विवचनम्
तुवीथः / तुथः
तावितासाथे / तवितासाथे
ताविष्येथे / तविष्येथे
तुवीतम् / तुतम्
अतुवीतम् / अतुतम्
तुवीयातम् / तुयातम्
ताविषीयास्थाम् / तविषीयास्थाम्
अताविषाथाम् / अतविषाथाम्
अताविष्येथाम् / अतविष्येथाम्
मध्यम पुरुषः  बहुवचनम्
तुतुविढ्वे / तुतुविध्वे
ताविताध्वे / तविताध्वे
ताविष्यध्वे / तविष्यध्वे
अतुवीत / अतुत
ताविषीढ्वम् / ताविषीध्वम् / तविषीढ्वम् / तविषीध्वम्
अताविढ्वम् / अताविध्वम् / अतविढ्वम् / अतविध्वम्
अताविष्यध्वम् / अतविष्यध्वम्
उत्तम पुरुषः  एकवचनम्
ताविताहे / तविताहे
ताविष्ये / तविष्ये
तुवीयाम् / तुयाम्
अताविषि / अतविषि
अताविष्ये / अतविष्ये
उत्तम पुरुषः  द्विवचनम्
तुवीवः / तुवः
तावितास्वहे / तवितास्वहे
ताविष्यावहे / तविष्यावहे
अतुवीव / अतुव
ताविषीवहि / तविषीवहि
अताविष्वहि / अतविष्वहि
अताविष्यावहि / अतविष्यावहि
उत्तम पुरुषः  बहुवचनम्
तुवीमः / तुमः
तावितास्महे / तवितास्महे
ताविष्यामहे / तविष्यामहे
अतुवीम / अतुम
ताविषीमहि / तविषीमहि
अताविष्महि / अतविष्महि
अताविष्यामहि / अतविष्यामहि