तुद् - तुदँ - व्यथने तुदादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - कर्तरि प्रयोगः विधिलिङ् लकारः


 
प्रथम  एकवचनम्
तुदेत् / तुदेद्
तुदेत
तुद्येत
तोदयेत् / तोदयेद्
तोदयेत
तोद्येत
तुतुत्सेत् / तुतुत्सेद्
तुतुत्सेत
तुतुत्स्येत
तोतुद्येत
तोतुद्येत
तोतुद्यात् / तोतुद्याद्
तोतुद्येत
प्रथम  द्विवचनम्
तुदेताम्
तुदेयाताम्
तुद्येयाताम्
तोदयेताम्
तोदयेयाताम्
तोद्येयाताम्
तुतुत्सेताम्
तुतुत्सेयाताम्
तुतुत्स्येयाताम्
तोतुद्येयाताम्
तोतुद्येयाताम्
तोतुद्याताम्
तोतुद्येयाताम्
प्रथम  बहुवचनम्
तुदेयुः
तुदेरन्
तुद्येरन्
तोदयेयुः
तोदयेरन्
तोद्येरन्
तुतुत्सेयुः
तुतुत्सेरन्
तुतुत्स्येरन्
तोतुद्येरन्
तोतुद्येरन्
तोतुद्युः
तोतुद्येरन्
मध्यम  एकवचनम्
तुदेः
तुदेथाः
तुद्येथाः
तोदयेः
तोदयेथाः
तोद्येथाः
तुतुत्सेः
तुतुत्सेथाः
तुतुत्स्येथाः
तोतुद्येथाः
तोतुद्येथाः
तोतुद्याः
तोतुद्येथाः
मध्यम  द्विवचनम्
तुदेतम्
तुदेयाथाम्
तुद्येयाथाम्
तोदयेतम्
तोदयेयाथाम्
तोद्येयाथाम्
तुतुत्सेतम्
तुतुत्सेयाथाम्
तुतुत्स्येयाथाम्
तोतुद्येयाथाम्
तोतुद्येयाथाम्
तोतुद्यातम्
तोतुद्येयाथाम्
मध्यम  बहुवचनम्
तुदेत
तुदेध्वम्
तुद्येध्वम्
तोदयेत
तोदयेध्वम्
तोद्येध्वम्
तुतुत्सेत
तुतुत्सेध्वम्
तुतुत्स्येध्वम्
तोतुद्येध्वम्
तोतुद्येध्वम्
तोतुद्यात
तोतुद्येध्वम्
उत्तम  एकवचनम्
तुदेयम्
तुदेय
तुद्येय
तोदयेयम्
तोदयेय
तोद्येय
तुतुत्सेयम्
तुतुत्सेय
तुतुत्स्येय
तोतुद्येय
तोतुद्येय
तोतुद्याम्
तोतुद्येय
उत्तम  द्विवचनम्
तुदेव
तुदेवहि
तुद्येवहि
तोदयेव
तोदयेवहि
तोद्येवहि
तुतुत्सेव
तुतुत्सेवहि
तुतुत्स्येवहि
तोतुद्येवहि
तोतुद्येवहि
तोतुद्याव
तोतुद्येवहि
उत्तम  बहुवचनम्
तुदेम
तुदेमहि
तुद्येमहि
तोदयेम
तोदयेमहि
तोद्येमहि
तुतुत्सेम
तुतुत्सेमहि
तुतुत्स्येमहि
तोतुद्येमहि
तोतुद्येमहि
तोतुद्याम
तोतुद्येमहि
प्रथम पुरुषः  एकवचनम्
तुतुत्सेत् / तुतुत्सेद्
तोतुद्यात् / तोतुद्याद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्