तुत्थ - तुत्थ आवरणे चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
तुत्थयिता / तुत्थिता
प्रथम पुरुषः  द्विवचनम्
तुत्थयितारौ / तुत्थितारौ
प्रथम पुरुषः  बहुवचनम्
तुत्थयितारः / तुत्थितारः
मध्यम पुरुषः  एकवचनम्
तुत्थयितासे / तुत्थितासे
मध्यम पुरुषः  द्विवचनम्
तुत्थयितासाथे / तुत्थितासाथे
मध्यम पुरुषः  बहुवचनम्
तुत्थयिताध्वे / तुत्थिताध्वे
उत्तम पुरुषः  एकवचनम्
तुत्थयिताहे / तुत्थिताहे
उत्तम पुरुषः  द्विवचनम्
तुत्थयितास्वहे / तुत्थितास्वहे
उत्तम पुरुषः  बहुवचनम्
तुत्थयितास्महे / तुत्थितास्महे
प्रथम पुरुषः  एकवचनम्
तुत्थयिता / तुत्थिता
प्रथम पुरुषः  द्विवचनम्
तुत्थयितारौ / तुत्थितारौ
प्रथम पुरुषः  बहुवचनम्
तुत्थयितारः / तुत्थितारः
मध्यम पुरुषः  एकवचनम्
तुत्थयितासे / तुत्थितासे
मध्यम पुरुषः  द्विवचनम्
तुत्थयितासाथे / तुत्थितासाथे
मध्यम पुरुषः  बहुवचनम्
तुत्थयिताध्वे / तुत्थिताध्वे
उत्तम पुरुषः  एकवचनम्
तुत्थयिताहे / तुत्थिताहे
उत्तम पुरुषः  द्विवचनम्
तुत्थयितास्वहे / तुत्थितास्वहे
उत्तम पुरुषः  बहुवचनम्
तुत्थयितास्महे / तुत्थितास्महे