तीर - तीर - कर्मसमाप्तौ चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
तीरयति
तीरयते
तीर्यते
तीरयाञ्चकार / तीरयांचकार / तीरयाम्बभूव / तीरयांबभूव / तीरयामास
तीरयाञ्चक्रे / तीरयांचक्रे / तीरयाम्बभूव / तीरयांबभूव / तीरयामास
तीरयाञ्चक्रे / तीरयांचक्रे / तीरयाम्बभूवे / तीरयांबभूवे / तीरयामाहे
तीरयिता
तीरयिता
तीरिता / तीरयिता
तीरयिष्यति
तीरयिष्यते
तीरिष्यते / तीरयिष्यते
तीरयतात् / तीरयताद् / तीरयतु
तीरयताम्
तीर्यताम्
अतीरयत् / अतीरयद्
अतीरयत
अतीर्यत
तीरयेत् / तीरयेद्
तीरयेत
तीर्येत
तीर्यात् / तीर्याद्
तीरयिषीष्ट
तीरिषीष्ट / तीरयिषीष्ट
अतितीरत् / अतितीरद्
अतितीरत
अतीरि
अतीरयिष्यत् / अतीरयिष्यद्
अतीरयिष्यत
अतीरिष्यत / अतीरयिष्यत
प्रथम  द्विवचनम्
तीरयतः
तीरयेते
तीर्येते
तीरयाञ्चक्रतुः / तीरयांचक्रतुः / तीरयाम्बभूवतुः / तीरयांबभूवतुः / तीरयामासतुः
तीरयाञ्चक्राते / तीरयांचक्राते / तीरयाम्बभूवतुः / तीरयांबभूवतुः / तीरयामासतुः
तीरयाञ्चक्राते / तीरयांचक्राते / तीरयाम्बभूवाते / तीरयांबभूवाते / तीरयामासाते
तीरयितारौ
तीरयितारौ
तीरितारौ / तीरयितारौ
तीरयिष्यतः
तीरयिष्येते
तीरिष्येते / तीरयिष्येते
तीरयताम्
तीरयेताम्
तीर्येताम्
अतीरयताम्
अतीरयेताम्
अतीर्येताम्
तीरयेताम्
तीरयेयाताम्
तीर्येयाताम्
तीर्यास्ताम्
तीरयिषीयास्ताम्
तीरिषीयास्ताम् / तीरयिषीयास्ताम्
अतितीरताम्
अतितीरेताम्
अतीरिषाताम् / अतीरयिषाताम्
अतीरयिष्यताम्
अतीरयिष्येताम्
अतीरिष्येताम् / अतीरयिष्येताम्
प्रथम  बहुवचनम्
तीरयन्ति
तीरयन्ते
तीर्यन्ते
तीरयाञ्चक्रुः / तीरयांचक्रुः / तीरयाम्बभूवुः / तीरयांबभूवुः / तीरयामासुः
तीरयाञ्चक्रिरे / तीरयांचक्रिरे / तीरयाम्बभूवुः / तीरयांबभूवुः / तीरयामासुः
तीरयाञ्चक्रिरे / तीरयांचक्रिरे / तीरयाम्बभूविरे / तीरयांबभूविरे / तीरयामासिरे
तीरयितारः
तीरयितारः
तीरितारः / तीरयितारः
तीरयिष्यन्ति
तीरयिष्यन्ते
तीरिष्यन्ते / तीरयिष्यन्ते
तीरयन्तु
तीरयन्ताम्
तीर्यन्ताम्
अतीरयन्
अतीरयन्त
अतीर्यन्त
तीरयेयुः
तीरयेरन्
तीर्येरन्
तीर्यासुः
तीरयिषीरन्
तीरिषीरन् / तीरयिषीरन्
अतितीरन्
अतितीरन्त
अतीरिषत / अतीरयिषत
अतीरयिष्यन्
अतीरयिष्यन्त
अतीरिष्यन्त / अतीरयिष्यन्त
मध्यम  एकवचनम्
तीरयसि
तीरयसे
तीर्यसे
तीरयाञ्चकर्थ / तीरयांचकर्थ / तीरयाम्बभूविथ / तीरयांबभूविथ / तीरयामासिथ
तीरयाञ्चकृषे / तीरयांचकृषे / तीरयाम्बभूविथ / तीरयांबभूविथ / तीरयामासिथ
तीरयाञ्चकृषे / तीरयांचकृषे / तीरयाम्बभूविषे / तीरयांबभूविषे / तीरयामासिषे
तीरयितासि
तीरयितासे
तीरितासे / तीरयितासे
तीरयिष्यसि
तीरयिष्यसे
तीरिष्यसे / तीरयिष्यसे
तीरयतात् / तीरयताद् / तीरय
तीरयस्व
तीर्यस्व
अतीरयः
अतीरयथाः
अतीर्यथाः
तीरयेः
तीरयेथाः
तीर्येथाः
तीर्याः
तीरयिषीष्ठाः
तीरिषीष्ठाः / तीरयिषीष्ठाः
अतितीरः
अतितीरथाः
अतीरिष्ठाः / अतीरयिष्ठाः
अतीरयिष्यः
अतीरयिष्यथाः
अतीरिष्यथाः / अतीरयिष्यथाः
मध्यम  द्विवचनम्
तीरयथः
तीरयेथे
तीर्येथे
तीरयाञ्चक्रथुः / तीरयांचक्रथुः / तीरयाम्बभूवथुः / तीरयांबभूवथुः / तीरयामासथुः
तीरयाञ्चक्राथे / तीरयांचक्राथे / तीरयाम्बभूवथुः / तीरयांबभूवथुः / तीरयामासथुः
तीरयाञ्चक्राथे / तीरयांचक्राथे / तीरयाम्बभूवाथे / तीरयांबभूवाथे / तीरयामासाथे
तीरयितास्थः
तीरयितासाथे
तीरितासाथे / तीरयितासाथे
तीरयिष्यथः
तीरयिष्येथे
तीरिष्येथे / तीरयिष्येथे
तीरयतम्
तीरयेथाम्
तीर्येथाम्
अतीरयतम्
अतीरयेथाम्
अतीर्येथाम्
तीरयेतम्
तीरयेयाथाम्
तीर्येयाथाम्
तीर्यास्तम्
तीरयिषीयास्थाम्
तीरिषीयास्थाम् / तीरयिषीयास्थाम्
अतितीरतम्
अतितीरेथाम्
अतीरिषाथाम् / अतीरयिषाथाम्
अतीरयिष्यतम्
अतीरयिष्येथाम्
अतीरिष्येथाम् / अतीरयिष्येथाम्
मध्यम  बहुवचनम्
तीरयथ
तीरयध्वे
तीर्यध्वे
तीरयाञ्चक्र / तीरयांचक्र / तीरयाम्बभूव / तीरयांबभूव / तीरयामास
तीरयाञ्चकृढ्वे / तीरयांचकृढ्वे / तीरयाम्बभूव / तीरयांबभूव / तीरयामास
तीरयाञ्चकृढ्वे / तीरयांचकृढ्वे / तीरयाम्बभूविध्वे / तीरयांबभूविध्वे / तीरयाम्बभूविढ्वे / तीरयांबभूविढ्वे / तीरयामासिध्वे
तीरयितास्थ
तीरयिताध्वे
तीरिताध्वे / तीरयिताध्वे
तीरयिष्यथ
तीरयिष्यध्वे
तीरिष्यध्वे / तीरयिष्यध्वे
तीरयत
तीरयध्वम्
तीर्यध्वम्
अतीरयत
अतीरयध्वम्
अतीर्यध्वम्
तीरयेत
तीरयेध्वम्
तीर्येध्वम्
तीर्यास्त
तीरयिषीढ्वम् / तीरयिषीध्वम्
तीरिषीढ्वम् / तीरिषीध्वम् / तीरयिषीढ्वम् / तीरयिषीध्वम्
अतितीरत
अतितीरध्वम्
अतीरिढ्वम् / अतीरिध्वम् / अतीरयिढ्वम् / अतीरयिध्वम्
अतीरयिष्यत
अतीरयिष्यध्वम्
अतीरिष्यध्वम् / अतीरयिष्यध्वम्
उत्तम  एकवचनम्
तीरयामि
तीरये
तीर्ये
तीरयाञ्चकर / तीरयांचकर / तीरयाञ्चकार / तीरयांचकार / तीरयाम्बभूव / तीरयांबभूव / तीरयामास
तीरयाञ्चक्रे / तीरयांचक्रे / तीरयाम्बभूव / तीरयांबभूव / तीरयामास
तीरयाञ्चक्रे / तीरयांचक्रे / तीरयाम्बभूवे / तीरयांबभूवे / तीरयामाहे
तीरयितास्मि
तीरयिताहे
तीरिताहे / तीरयिताहे
तीरयिष्यामि
तीरयिष्ये
तीरिष्ये / तीरयिष्ये
तीरयाणि
तीरयै
तीर्यै
अतीरयम्
अतीरये
अतीर्ये
तीरयेयम्
तीरयेय
तीर्येय
तीर्यासम्
तीरयिषीय
तीरिषीय / तीरयिषीय
अतितीरम्
अतितीरे
अतीरिषि / अतीरयिषि
अतीरयिष्यम्
अतीरयिष्ये
अतीरिष्ये / अतीरयिष्ये
उत्तम  द्विवचनम्
तीरयावः
तीरयावहे
तीर्यावहे
तीरयाञ्चकृव / तीरयांचकृव / तीरयाम्बभूविव / तीरयांबभूविव / तीरयामासिव
तीरयाञ्चकृवहे / तीरयांचकृवहे / तीरयाम्बभूविव / तीरयांबभूविव / तीरयामासिव
तीरयाञ्चकृवहे / तीरयांचकृवहे / तीरयाम्बभूविवहे / तीरयांबभूविवहे / तीरयामासिवहे
तीरयितास्वः
तीरयितास्वहे
तीरितास्वहे / तीरयितास्वहे
तीरयिष्यावः
तीरयिष्यावहे
तीरिष्यावहे / तीरयिष्यावहे
तीरयाव
तीरयावहै
तीर्यावहै
अतीरयाव
अतीरयावहि
अतीर्यावहि
तीरयेव
तीरयेवहि
तीर्येवहि
तीर्यास्व
तीरयिषीवहि
तीरिषीवहि / तीरयिषीवहि
अतितीराव
अतितीरावहि
अतीरिष्वहि / अतीरयिष्वहि
अतीरयिष्याव
अतीरयिष्यावहि
अतीरिष्यावहि / अतीरयिष्यावहि
उत्तम  बहुवचनम्
तीरयामः
तीरयामहे
तीर्यामहे
तीरयाञ्चकृम / तीरयांचकृम / तीरयाम्बभूविम / तीरयांबभूविम / तीरयामासिम
तीरयाञ्चकृमहे / तीरयांचकृमहे / तीरयाम्बभूविम / तीरयांबभूविम / तीरयामासिम
तीरयाञ्चकृमहे / तीरयांचकृमहे / तीरयाम्बभूविमहे / तीरयांबभूविमहे / तीरयामासिमहे
तीरयितास्मः
तीरयितास्महे
तीरितास्महे / तीरयितास्महे
तीरयिष्यामः
तीरयिष्यामहे
तीरिष्यामहे / तीरयिष्यामहे
तीरयाम
तीरयामहै
तीर्यामहै
अतीरयाम
अतीरयामहि
अतीर्यामहि
तीरयेम
तीरयेमहि
तीर्येमहि
तीर्यास्म
तीरयिषीमहि
तीरिषीमहि / तीरयिषीमहि
अतितीराम
अतितीरामहि
अतीरिष्महि / अतीरयिष्महि
अतीरयिष्याम
अतीरयिष्यामहि
अतीरिष्यामहि / अतीरयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
तीरयाञ्चकार / तीरयांचकार / तीरयाम्बभूव / तीरयांबभूव / तीरयामास
तीरयाञ्चक्रे / तीरयांचक्रे / तीरयाम्बभूव / तीरयांबभूव / तीरयामास
तीरयाञ्चक्रे / तीरयांचक्रे / तीरयाम्बभूवे / तीरयांबभूवे / तीरयामाहे
तीरिता / तीरयिता
तीरिष्यते / तीरयिष्यते
तीरयतात् / तीरयताद् / तीरयतु
अतीरयत् / अतीरयद्
तीरयेत् / तीरयेद्
तीर्यात् / तीर्याद्
तीरिषीष्ट / तीरयिषीष्ट
अतितीरत् / अतितीरद्
अतीरयिष्यत् / अतीरयिष्यद्
अतीरिष्यत / अतीरयिष्यत
प्रथमा  द्विवचनम्
तीरयाञ्चक्रतुः / तीरयांचक्रतुः / तीरयाम्बभूवतुः / तीरयांबभूवतुः / तीरयामासतुः
तीरयाञ्चक्राते / तीरयांचक्राते / तीरयाम्बभूवतुः / तीरयांबभूवतुः / तीरयामासतुः
तीरयाञ्चक्राते / तीरयांचक्राते / तीरयाम्बभूवाते / तीरयांबभूवाते / तीरयामासाते
तीरितारौ / तीरयितारौ
तीरिष्येते / तीरयिष्येते
तीरिषीयास्ताम् / तीरयिषीयास्ताम्
अतीरिषाताम् / अतीरयिषाताम्
अतीरयिष्यताम्
अतीरयिष्येताम्
अतीरिष्येताम् / अतीरयिष्येताम्
प्रथमा  बहुवचनम्
तीरयाञ्चक्रुः / तीरयांचक्रुः / तीरयाम्बभूवुः / तीरयांबभूवुः / तीरयामासुः
तीरयाञ्चक्रिरे / तीरयांचक्रिरे / तीरयाम्बभूवुः / तीरयांबभूवुः / तीरयामासुः
तीरयाञ्चक्रिरे / तीरयांचक्रिरे / तीरयाम्बभूविरे / तीरयांबभूविरे / तीरयामासिरे
तीरितारः / तीरयितारः
तीरिष्यन्ते / तीरयिष्यन्ते
तीरिषीरन् / तीरयिषीरन्
अतीरिषत / अतीरयिषत
अतीरिष्यन्त / अतीरयिष्यन्त
मध्यम पुरुषः  एकवचनम्
तीरयाञ्चकर्थ / तीरयांचकर्थ / तीरयाम्बभूविथ / तीरयांबभूविथ / तीरयामासिथ
तीरयाञ्चकृषे / तीरयांचकृषे / तीरयाम्बभूविथ / तीरयांबभूविथ / तीरयामासिथ
तीरयाञ्चकृषे / तीरयांचकृषे / तीरयाम्बभूविषे / तीरयांबभूविषे / तीरयामासिषे
तीरितासे / तीरयितासे
तीरिष्यसे / तीरयिष्यसे
तीरयतात् / तीरयताद् / तीरय
तीरिषीष्ठाः / तीरयिषीष्ठाः
अतीरिष्ठाः / अतीरयिष्ठाः
अतीरिष्यथाः / अतीरयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
तीरयाञ्चक्रथुः / तीरयांचक्रथुः / तीरयाम्बभूवथुः / तीरयांबभूवथुः / तीरयामासथुः
तीरयाञ्चक्राथे / तीरयांचक्राथे / तीरयाम्बभूवथुः / तीरयांबभूवथुः / तीरयामासथुः
तीरयाञ्चक्राथे / तीरयांचक्राथे / तीरयाम्बभूवाथे / तीरयांबभूवाथे / तीरयामासाथे
तीरितासाथे / तीरयितासाथे
तीरिष्येथे / तीरयिष्येथे
तीरिषीयास्थाम् / तीरयिषीयास्थाम्
अतीरिषाथाम् / अतीरयिषाथाम्
अतीरयिष्येथाम्
अतीरिष्येथाम् / अतीरयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
तीरयाञ्चक्र / तीरयांचक्र / तीरयाम्बभूव / तीरयांबभूव / तीरयामास
तीरयाञ्चकृढ्वे / तीरयांचकृढ्वे / तीरयाम्बभूव / तीरयांबभूव / तीरयामास
तीरयाञ्चकृढ्वे / तीरयांचकृढ्वे / तीरयाम्बभूविध्वे / तीरयांबभूविध्वे / तीरयाम्बभूविढ्वे / तीरयांबभूविढ्वे / तीरयामासिध्वे
तीरिताध्वे / तीरयिताध्वे
तीरिष्यध्वे / तीरयिष्यध्वे
तीरयिषीढ्वम् / तीरयिषीध्वम्
तीरिषीढ्वम् / तीरिषीध्वम् / तीरयिषीढ्वम् / तीरयिषीध्वम्
अतीरिढ्वम् / अतीरिध्वम् / अतीरयिढ्वम् / अतीरयिध्वम्
अतीरयिष्यध्वम्
अतीरिष्यध्वम् / अतीरयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
तीरयाञ्चकर / तीरयांचकर / तीरयाञ्चकार / तीरयांचकार / तीरयाम्बभूव / तीरयांबभूव / तीरयामास
तीरयाञ्चक्रे / तीरयांचक्रे / तीरयाम्बभूव / तीरयांबभूव / तीरयामास
तीरयाञ्चक्रे / तीरयांचक्रे / तीरयाम्बभूवे / तीरयांबभूवे / तीरयामाहे
तीरिताहे / तीरयिताहे
तीरिष्ये / तीरयिष्ये
तीरिषीय / तीरयिषीय
अतीरिषि / अतीरयिषि
अतीरिष्ये / अतीरयिष्ये
उत्तम पुरुषः  द्विवचनम्
तीरयाञ्चकृव / तीरयांचकृव / तीरयाम्बभूविव / तीरयांबभूविव / तीरयामासिव
तीरयाञ्चकृवहे / तीरयांचकृवहे / तीरयाम्बभूविव / तीरयांबभूविव / तीरयामासिव
तीरयाञ्चकृवहे / तीरयांचकृवहे / तीरयाम्बभूविवहे / तीरयांबभूविवहे / तीरयामासिवहे
तीरितास्वहे / तीरयितास्वहे
तीरिष्यावहे / तीरयिष्यावहे
तीरिषीवहि / तीरयिषीवहि
अतीरिष्वहि / अतीरयिष्वहि
अतीरयिष्यावहि
अतीरिष्यावहि / अतीरयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
तीरयाञ्चकृम / तीरयांचकृम / तीरयाम्बभूविम / तीरयांबभूविम / तीरयामासिम
तीरयाञ्चकृमहे / तीरयांचकृमहे / तीरयाम्बभूविम / तीरयांबभूविम / तीरयामासिम
तीरयाञ्चकृमहे / तीरयांचकृमहे / तीरयाम्बभूविमहे / तीरयांबभूविमहे / तीरयामासिमहे
तीरितास्महे / तीरयितास्महे
तीरिष्यामहे / तीरयिष्यामहे
तीरिषीमहि / तीरयिषीमहि
अतीरिष्महि / अतीरयिष्महि
अतीरयिष्यामहि
अतीरिष्यामहि / अतीरयिष्यामहि