तीक् - तीकृँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - विधिलिङ् लकारः


 
प्रथम  एकवचनम्
तीकेत
तीक्येत
तीकयेत् / तीकयेद्
तीकयेत
तीक्येत
तितीकिषेत
तितीकिष्येत
तेतीक्येत
तेतीक्येत
तेतीक्यात् / तेतीक्याद्
तेतीक्येत
प्रथम  द्विवचनम्
तीकेयाताम्
तीक्येयाताम्
तीकयेताम्
तीकयेयाताम्
तीक्येयाताम्
तितीकिषेयाताम्
तितीकिष्येयाताम्
तेतीक्येयाताम्
तेतीक्येयाताम्
तेतीक्याताम्
तेतीक्येयाताम्
प्रथम  बहुवचनम्
तीकेरन्
तीक्येरन्
तीकयेयुः
तीकयेरन्
तीक्येरन्
तितीकिषेरन्
तितीकिष्येरन्
तेतीक्येरन्
तेतीक्येरन्
तेतीक्युः
तेतीक्येरन्
मध्यम  एकवचनम्
तीकेथाः
तीक्येथाः
तीकयेः
तीकयेथाः
तीक्येथाः
तितीकिषेथाः
तितीकिष्येथाः
तेतीक्येथाः
तेतीक्येथाः
तेतीक्याः
तेतीक्येथाः
मध्यम  द्विवचनम्
तीकेयाथाम्
तीक्येयाथाम्
तीकयेतम्
तीकयेयाथाम्
तीक्येयाथाम्
तितीकिषेयाथाम्
तितीकिष्येयाथाम्
तेतीक्येयाथाम्
तेतीक्येयाथाम्
तेतीक्यातम्
तेतीक्येयाथाम्
मध्यम  बहुवचनम्
तीकेध्वम्
तीक्येध्वम्
तीकयेत
तीकयेध्वम्
तीक्येध्वम्
तितीकिषेध्वम्
तितीकिष्येध्वम्
तेतीक्येध्वम्
तेतीक्येध्वम्
तेतीक्यात
तेतीक्येध्वम्
उत्तम  एकवचनम्
तीकेय
तीक्येय
तीकयेयम्
तीकयेय
तीक्येय
तितीकिषेय
तितीकिष्येय
तेतीक्येय
तेतीक्येय
तेतीक्याम्
तेतीक्येय
उत्तम  द्विवचनम्
तीकेवहि
तीक्येवहि
तीकयेव
तीकयेवहि
तीक्येवहि
तितीकिषेवहि
तितीकिष्येवहि
तेतीक्येवहि
तेतीक्येवहि
तेतीक्याव
तेतीक्येवहि
उत्तम  बहुवचनम्
तीकेमहि
तीक्येमहि
तीकयेम
तीकयेमहि
तीक्येमहि
तितीकिषेमहि
तितीकिष्येमहि
तेतीक्येमहि
तेतीक्येमहि
तेतीक्याम
तेतीक्येमहि
प्रथम पुरुषः  एकवचनम्
तेतीक्यात् / तेतीक्याद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्