तीक् - तीकृँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लृङ् लकारः


 
प्रथम  एकवचनम्
अतीकिष्यत
अतीकिष्यत
अतीकयिष्यत् / अतीकयिष्यद्
अतीकयिष्यत
अतीकिष्यत / अतीकयिष्यत
अतितीकिषिष्यत
अतितीकिषिष्यत
अतेतीकिष्यत
अतेतीकिष्यत
अतेतीकिष्यत् / अतेतीकिष्यद्
अतेतीकिष्यत
प्रथम  द्विवचनम्
अतीकिष्येताम्
अतीकिष्येताम्
अतीकयिष्यताम्
अतीकयिष्येताम्
अतीकिष्येताम् / अतीकयिष्येताम्
अतितीकिषिष्येताम्
अतितीकिषिष्येताम्
अतेतीकिष्येताम्
अतेतीकिष्येताम्
अतेतीकिष्यताम्
अतेतीकिष्येताम्
प्रथम  बहुवचनम्
अतीकिष्यन्त
अतीकिष्यन्त
अतीकयिष्यन्
अतीकयिष्यन्त
अतीकिष्यन्त / अतीकयिष्यन्त
अतितीकिषिष्यन्त
अतितीकिषिष्यन्त
अतेतीकिष्यन्त
अतेतीकिष्यन्त
अतेतीकिष्यन्
अतेतीकिष्यन्त
मध्यम  एकवचनम्
अतीकिष्यथाः
अतीकिष्यथाः
अतीकयिष्यः
अतीकयिष्यथाः
अतीकिष्यथाः / अतीकयिष्यथाः
अतितीकिषिष्यथाः
अतितीकिषिष्यथाः
अतेतीकिष्यथाः
अतेतीकिष्यथाः
अतेतीकिष्यः
अतेतीकिष्यथाः
मध्यम  द्विवचनम्
अतीकिष्येथाम्
अतीकिष्येथाम्
अतीकयिष्यतम्
अतीकयिष्येथाम्
अतीकिष्येथाम् / अतीकयिष्येथाम्
अतितीकिषिष्येथाम्
अतितीकिषिष्येथाम्
अतेतीकिष्येथाम्
अतेतीकिष्येथाम्
अतेतीकिष्यतम्
अतेतीकिष्येथाम्
मध्यम  बहुवचनम्
अतीकिष्यध्वम्
अतीकिष्यध्वम्
अतीकयिष्यत
अतीकयिष्यध्वम्
अतीकिष्यध्वम् / अतीकयिष्यध्वम्
अतितीकिषिष्यध्वम्
अतितीकिषिष्यध्वम्
अतेतीकिष्यध्वम्
अतेतीकिष्यध्वम्
अतेतीकिष्यत
अतेतीकिष्यध्वम्
उत्तम  एकवचनम्
अतीकिष्ये
अतीकिष्ये
अतीकयिष्यम्
अतीकयिष्ये
अतीकिष्ये / अतीकयिष्ये
अतितीकिषिष्ये
अतितीकिषिष्ये
अतेतीकिष्ये
अतेतीकिष्ये
अतेतीकिष्यम्
अतेतीकिष्ये
उत्तम  द्विवचनम्
अतीकिष्यावहि
अतीकिष्यावहि
अतीकयिष्याव
अतीकयिष्यावहि
अतीकिष्यावहि / अतीकयिष्यावहि
अतितीकिषिष्यावहि
अतितीकिषिष्यावहि
अतेतीकिष्यावहि
अतेतीकिष्यावहि
अतेतीकिष्याव
अतेतीकिष्यावहि
उत्तम  बहुवचनम्
अतीकिष्यामहि
अतीकिष्यामहि
अतीकयिष्याम
अतीकयिष्यामहि
अतीकिष्यामहि / अतीकयिष्यामहि
अतितीकिषिष्यामहि
अतितीकिषिष्यामहि
अतेतीकिष्यामहि
अतेतीकिष्यामहि
अतेतीकिष्याम
अतेतीकिष्यामहि
प्रथम पुरुषः  एकवचनम्
अतीकयिष्यत् / अतीकयिष्यद्
अतीकिष्यत / अतीकयिष्यत
अतेतीकिष्यत् / अतेतीकिष्यद्
प्रथमा  द्विवचनम्
अतीकिष्येताम्
अतीकिष्येताम्
अतीकिष्येताम् / अतीकयिष्येताम्
अतितीकिषिष्येताम्
अतितीकिषिष्येताम्
प्रथमा  बहुवचनम्
अतीकिष्यन्त / अतीकयिष्यन्त
मध्यम पुरुषः  एकवचनम्
अतीकिष्यथाः / अतीकयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
अतीकिष्येथाम्
अतीकिष्येथाम्
अतीकिष्येथाम् / अतीकयिष्येथाम्
अतितीकिषिष्येथाम्
अतितीकिषिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अतीकिष्यध्वम्
अतीकिष्यध्वम्
अतीकिष्यध्वम् / अतीकयिष्यध्वम्
अतितीकिषिष्यध्वम्
अतितीकिषिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अतीकिष्ये / अतीकयिष्ये
उत्तम पुरुषः  द्विवचनम्
अतीकिष्यावहि / अतीकयिष्यावहि
अतितीकिषिष्यावहि
अतितीकिषिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अतीकिष्यामहि / अतीकयिष्यामहि
अतितीकिषिष्यामहि
अतितीकिषिष्यामहि