तीक् + णिच् - तीकृँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
तीकयति
तीकयते
तीक्यते
तीकयाञ्चकार / तीकयांचकार / तीकयाम्बभूव / तीकयांबभूव / तीकयामास
तीकयाञ्चक्रे / तीकयांचक्रे / तीकयाम्बभूव / तीकयांबभूव / तीकयामास
तीकयाञ्चक्रे / तीकयांचक्रे / तीकयाम्बभूवे / तीकयांबभूवे / तीकयामाहे
तीकयिता
तीकयिता
तीकिता / तीकयिता
तीकयिष्यति
तीकयिष्यते
तीकिष्यते / तीकयिष्यते
तीकयतात् / तीकयताद् / तीकयतु
तीकयताम्
तीक्यताम्
अतीकयत् / अतीकयद्
अतीकयत
अतीक्यत
तीकयेत् / तीकयेद्
तीकयेत
तीक्येत
तीक्यात् / तीक्याद्
तीकयिषीष्ट
तीकिषीष्ट / तीकयिषीष्ट
अतीतिकत् / अतीतिकद्
अतीतिकत
अतीकि
अतीकयिष्यत् / अतीकयिष्यद्
अतीकयिष्यत
अतीकिष्यत / अतीकयिष्यत
प्रथम  द्विवचनम्
तीकयतः
तीकयेते
तीक्येते
तीकयाञ्चक्रतुः / तीकयांचक्रतुः / तीकयाम्बभूवतुः / तीकयांबभूवतुः / तीकयामासतुः
तीकयाञ्चक्राते / तीकयांचक्राते / तीकयाम्बभूवतुः / तीकयांबभूवतुः / तीकयामासतुः
तीकयाञ्चक्राते / तीकयांचक्राते / तीकयाम्बभूवाते / तीकयांबभूवाते / तीकयामासाते
तीकयितारौ
तीकयितारौ
तीकितारौ / तीकयितारौ
तीकयिष्यतः
तीकयिष्येते
तीकिष्येते / तीकयिष्येते
तीकयताम्
तीकयेताम्
तीक्येताम्
अतीकयताम्
अतीकयेताम्
अतीक्येताम्
तीकयेताम्
तीकयेयाताम्
तीक्येयाताम्
तीक्यास्ताम्
तीकयिषीयास्ताम्
तीकिषीयास्ताम् / तीकयिषीयास्ताम्
अतीतिकताम्
अतीतिकेताम्
अतीकिषाताम् / अतीकयिषाताम्
अतीकयिष्यताम्
अतीकयिष्येताम्
अतीकिष्येताम् / अतीकयिष्येताम्
प्रथम  बहुवचनम्
तीकयन्ति
तीकयन्ते
तीक्यन्ते
तीकयाञ्चक्रुः / तीकयांचक्रुः / तीकयाम्बभूवुः / तीकयांबभूवुः / तीकयामासुः
तीकयाञ्चक्रिरे / तीकयांचक्रिरे / तीकयाम्बभूवुः / तीकयांबभूवुः / तीकयामासुः
तीकयाञ्चक्रिरे / तीकयांचक्रिरे / तीकयाम्बभूविरे / तीकयांबभूविरे / तीकयामासिरे
तीकयितारः
तीकयितारः
तीकितारः / तीकयितारः
तीकयिष्यन्ति
तीकयिष्यन्ते
तीकिष्यन्ते / तीकयिष्यन्ते
तीकयन्तु
तीकयन्ताम्
तीक्यन्ताम्
अतीकयन्
अतीकयन्त
अतीक्यन्त
तीकयेयुः
तीकयेरन्
तीक्येरन्
तीक्यासुः
तीकयिषीरन्
तीकिषीरन् / तीकयिषीरन्
अतीतिकन्
अतीतिकन्त
अतीकिषत / अतीकयिषत
अतीकयिष्यन्
अतीकयिष्यन्त
अतीकिष्यन्त / अतीकयिष्यन्त
मध्यम  एकवचनम्
तीकयसि
तीकयसे
तीक्यसे
तीकयाञ्चकर्थ / तीकयांचकर्थ / तीकयाम्बभूविथ / तीकयांबभूविथ / तीकयामासिथ
तीकयाञ्चकृषे / तीकयांचकृषे / तीकयाम्बभूविथ / तीकयांबभूविथ / तीकयामासिथ
तीकयाञ्चकृषे / तीकयांचकृषे / तीकयाम्बभूविषे / तीकयांबभूविषे / तीकयामासिषे
तीकयितासि
तीकयितासे
तीकितासे / तीकयितासे
तीकयिष्यसि
तीकयिष्यसे
तीकिष्यसे / तीकयिष्यसे
तीकयतात् / तीकयताद् / तीकय
तीकयस्व
तीक्यस्व
अतीकयः
अतीकयथाः
अतीक्यथाः
तीकयेः
तीकयेथाः
तीक्येथाः
तीक्याः
तीकयिषीष्ठाः
तीकिषीष्ठाः / तीकयिषीष्ठाः
अतीतिकः
अतीतिकथाः
अतीकिष्ठाः / अतीकयिष्ठाः
अतीकयिष्यः
अतीकयिष्यथाः
अतीकिष्यथाः / अतीकयिष्यथाः
मध्यम  द्विवचनम्
तीकयथः
तीकयेथे
तीक्येथे
तीकयाञ्चक्रथुः / तीकयांचक्रथुः / तीकयाम्बभूवथुः / तीकयांबभूवथुः / तीकयामासथुः
तीकयाञ्चक्राथे / तीकयांचक्राथे / तीकयाम्बभूवथुः / तीकयांबभूवथुः / तीकयामासथुः
तीकयाञ्चक्राथे / तीकयांचक्राथे / तीकयाम्बभूवाथे / तीकयांबभूवाथे / तीकयामासाथे
तीकयितास्थः
तीकयितासाथे
तीकितासाथे / तीकयितासाथे
तीकयिष्यथः
तीकयिष्येथे
तीकिष्येथे / तीकयिष्येथे
तीकयतम्
तीकयेथाम्
तीक्येथाम्
अतीकयतम्
अतीकयेथाम्
अतीक्येथाम्
तीकयेतम्
तीकयेयाथाम्
तीक्येयाथाम्
तीक्यास्तम्
तीकयिषीयास्थाम्
तीकिषीयास्थाम् / तीकयिषीयास्थाम्
अतीतिकतम्
अतीतिकेथाम्
अतीकिषाथाम् / अतीकयिषाथाम्
अतीकयिष्यतम्
अतीकयिष्येथाम्
अतीकिष्येथाम् / अतीकयिष्येथाम्
मध्यम  बहुवचनम्
तीकयथ
तीकयध्वे
तीक्यध्वे
तीकयाञ्चक्र / तीकयांचक्र / तीकयाम्बभूव / तीकयांबभूव / तीकयामास
तीकयाञ्चकृढ्वे / तीकयांचकृढ्वे / तीकयाम्बभूव / तीकयांबभूव / तीकयामास
तीकयाञ्चकृढ्वे / तीकयांचकृढ्वे / तीकयाम्बभूविध्वे / तीकयांबभूविध्वे / तीकयाम्बभूविढ्वे / तीकयांबभूविढ्वे / तीकयामासिध्वे
तीकयितास्थ
तीकयिताध्वे
तीकिताध्वे / तीकयिताध्वे
तीकयिष्यथ
तीकयिष्यध्वे
तीकिष्यध्वे / तीकयिष्यध्वे
तीकयत
तीकयध्वम्
तीक्यध्वम्
अतीकयत
अतीकयध्वम्
अतीक्यध्वम्
तीकयेत
तीकयेध्वम्
तीक्येध्वम्
तीक्यास्त
तीकयिषीढ्वम् / तीकयिषीध्वम्
तीकिषीध्वम् / तीकयिषीढ्वम् / तीकयिषीध्वम्
अतीतिकत
अतीतिकध्वम्
अतीकिढ्वम् / अतीकयिढ्वम् / अतीकयिध्वम्
अतीकयिष्यत
अतीकयिष्यध्वम्
अतीकिष्यध्वम् / अतीकयिष्यध्वम्
उत्तम  एकवचनम्
तीकयामि
तीकये
तीक्ये
तीकयाञ्चकर / तीकयांचकर / तीकयाञ्चकार / तीकयांचकार / तीकयाम्बभूव / तीकयांबभूव / तीकयामास
तीकयाञ्चक्रे / तीकयांचक्रे / तीकयाम्बभूव / तीकयांबभूव / तीकयामास
तीकयाञ्चक्रे / तीकयांचक्रे / तीकयाम्बभूवे / तीकयांबभूवे / तीकयामाहे
तीकयितास्मि
तीकयिताहे
तीकिताहे / तीकयिताहे
तीकयिष्यामि
तीकयिष्ये
तीकिष्ये / तीकयिष्ये
तीकयानि
तीकयै
तीक्यै
अतीकयम्
अतीकये
अतीक्ये
तीकयेयम्
तीकयेय
तीक्येय
तीक्यासम्
तीकयिषीय
तीकिषीय / तीकयिषीय
अतीतिकम्
अतीतिके
अतीकिषि / अतीकयिषि
अतीकयिष्यम्
अतीकयिष्ये
अतीकिष्ये / अतीकयिष्ये
उत्तम  द्विवचनम्
तीकयावः
तीकयावहे
तीक्यावहे
तीकयाञ्चकृव / तीकयांचकृव / तीकयाम्बभूविव / तीकयांबभूविव / तीकयामासिव
तीकयाञ्चकृवहे / तीकयांचकृवहे / तीकयाम्बभूविव / तीकयांबभूविव / तीकयामासिव
तीकयाञ्चकृवहे / तीकयांचकृवहे / तीकयाम्बभूविवहे / तीकयांबभूविवहे / तीकयामासिवहे
तीकयितास्वः
तीकयितास्वहे
तीकितास्वहे / तीकयितास्वहे
तीकयिष्यावः
तीकयिष्यावहे
तीकिष्यावहे / तीकयिष्यावहे
तीकयाव
तीकयावहै
तीक्यावहै
अतीकयाव
अतीकयावहि
अतीक्यावहि
तीकयेव
तीकयेवहि
तीक्येवहि
तीक्यास्व
तीकयिषीवहि
तीकिषीवहि / तीकयिषीवहि
अतीतिकाव
अतीतिकावहि
अतीकिष्वहि / अतीकयिष्वहि
अतीकयिष्याव
अतीकयिष्यावहि
अतीकिष्यावहि / अतीकयिष्यावहि
उत्तम  बहुवचनम्
तीकयामः
तीकयामहे
तीक्यामहे
तीकयाञ्चकृम / तीकयांचकृम / तीकयाम्बभूविम / तीकयांबभूविम / तीकयामासिम
तीकयाञ्चकृमहे / तीकयांचकृमहे / तीकयाम्बभूविम / तीकयांबभूविम / तीकयामासिम
तीकयाञ्चकृमहे / तीकयांचकृमहे / तीकयाम्बभूविमहे / तीकयांबभूविमहे / तीकयामासिमहे
तीकयितास्मः
तीकयितास्महे
तीकितास्महे / तीकयितास्महे
तीकयिष्यामः
तीकयिष्यामहे
तीकिष्यामहे / तीकयिष्यामहे
तीकयाम
तीकयामहै
तीक्यामहै
अतीकयाम
अतीकयामहि
अतीक्यामहि
तीकयेम
तीकयेमहि
तीक्येमहि
तीक्यास्म
तीकयिषीमहि
तीकिषीमहि / तीकयिषीमहि
अतीतिकाम
अतीतिकामहि
अतीकिष्महि / अतीकयिष्महि
अतीकयिष्याम
अतीकयिष्यामहि
अतीकिष्यामहि / अतीकयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
तीकयाञ्चकार / तीकयांचकार / तीकयाम्बभूव / तीकयांबभूव / तीकयामास
तीकयाञ्चक्रे / तीकयांचक्रे / तीकयाम्बभूव / तीकयांबभूव / तीकयामास
तीकयाञ्चक्रे / तीकयांचक्रे / तीकयाम्बभूवे / तीकयांबभूवे / तीकयामाहे
तीकिष्यते / तीकयिष्यते
तीकयतात् / तीकयताद् / तीकयतु
तीकिषीष्ट / तीकयिषीष्ट
अतीतिकत् / अतीतिकद्
अतीकयिष्यत् / अतीकयिष्यद्
अतीकिष्यत / अतीकयिष्यत
प्रथमा  द्विवचनम्
तीकयाञ्चक्रतुः / तीकयांचक्रतुः / तीकयाम्बभूवतुः / तीकयांबभूवतुः / तीकयामासतुः
तीकयाञ्चक्राते / तीकयांचक्राते / तीकयाम्बभूवतुः / तीकयांबभूवतुः / तीकयामासतुः
तीकयाञ्चक्राते / तीकयांचक्राते / तीकयाम्बभूवाते / तीकयांबभूवाते / तीकयामासाते
तीकितारौ / तीकयितारौ
तीकिष्येते / तीकयिष्येते
तीकिषीयास्ताम् / तीकयिषीयास्ताम्
अतीकिषाताम् / अतीकयिषाताम्
अतीकिष्येताम् / अतीकयिष्येताम्
प्रथमा  बहुवचनम्
तीकयाञ्चक्रुः / तीकयांचक्रुः / तीकयाम्बभूवुः / तीकयांबभूवुः / तीकयामासुः
तीकयाञ्चक्रिरे / तीकयांचक्रिरे / तीकयाम्बभूवुः / तीकयांबभूवुः / तीकयामासुः
तीकयाञ्चक्रिरे / तीकयांचक्रिरे / तीकयाम्बभूविरे / तीकयांबभूविरे / तीकयामासिरे
तीकितारः / तीकयितारः
तीकिष्यन्ते / तीकयिष्यन्ते
तीकिषीरन् / तीकयिषीरन्
अतीकिष्यन्त / अतीकयिष्यन्त
मध्यम पुरुषः  एकवचनम्
तीकयाञ्चकर्थ / तीकयांचकर्थ / तीकयाम्बभूविथ / तीकयांबभूविथ / तीकयामासिथ
तीकयाञ्चकृषे / तीकयांचकृषे / तीकयाम्बभूविथ / तीकयांबभूविथ / तीकयामासिथ
तीकयाञ्चकृषे / तीकयांचकृषे / तीकयाम्बभूविषे / तीकयांबभूविषे / तीकयामासिषे
तीकितासे / तीकयितासे
तीकिष्यसे / तीकयिष्यसे
तीकयतात् / तीकयताद् / तीकय
तीकिषीष्ठाः / तीकयिषीष्ठाः
अतीकिष्ठाः / अतीकयिष्ठाः
अतीकिष्यथाः / अतीकयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
तीकयाञ्चक्रथुः / तीकयांचक्रथुः / तीकयाम्बभूवथुः / तीकयांबभूवथुः / तीकयामासथुः
तीकयाञ्चक्राथे / तीकयांचक्राथे / तीकयाम्बभूवथुः / तीकयांबभूवथुः / तीकयामासथुः
तीकयाञ्चक्राथे / तीकयांचक्राथे / तीकयाम्बभूवाथे / तीकयांबभूवाथे / तीकयामासाथे
तीकितासाथे / तीकयितासाथे
तीकिष्येथे / तीकयिष्येथे
तीकिषीयास्थाम् / तीकयिषीयास्थाम्
अतीकिषाथाम् / अतीकयिषाथाम्
अतीकिष्येथाम् / अतीकयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
तीकयाञ्चक्र / तीकयांचक्र / तीकयाम्बभूव / तीकयांबभूव / तीकयामास
तीकयाञ्चकृढ्वे / तीकयांचकृढ्वे / तीकयाम्बभूव / तीकयांबभूव / तीकयामास
तीकयाञ्चकृढ्वे / तीकयांचकृढ्वे / तीकयाम्बभूविध्वे / तीकयांबभूविध्वे / तीकयाम्बभूविढ्वे / तीकयांबभूविढ्वे / तीकयामासिध्वे
तीकिताध्वे / तीकयिताध्वे
तीकिष्यध्वे / तीकयिष्यध्वे
तीकयिषीढ्वम् / तीकयिषीध्वम्
तीकिषीध्वम् / तीकयिषीढ्वम् / तीकयिषीध्वम्
अतीकिढ्वम् / अतीकयिढ्वम् / अतीकयिध्वम्
अतीकिष्यध्वम् / अतीकयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
तीकयाञ्चकर / तीकयांचकर / तीकयाञ्चकार / तीकयांचकार / तीकयाम्बभूव / तीकयांबभूव / तीकयामास
तीकयाञ्चक्रे / तीकयांचक्रे / तीकयाम्बभूव / तीकयांबभूव / तीकयामास
तीकयाञ्चक्रे / तीकयांचक्रे / तीकयाम्बभूवे / तीकयांबभूवे / तीकयामाहे
तीकिताहे / तीकयिताहे
तीकिष्ये / तीकयिष्ये
अतीकिष्ये / अतीकयिष्ये
उत्तम पुरुषः  द्विवचनम्
तीकयाञ्चकृव / तीकयांचकृव / तीकयाम्बभूविव / तीकयांबभूविव / तीकयामासिव
तीकयाञ्चकृवहे / तीकयांचकृवहे / तीकयाम्बभूविव / तीकयांबभूविव / तीकयामासिव
तीकयाञ्चकृवहे / तीकयांचकृवहे / तीकयाम्बभूविवहे / तीकयांबभूविवहे / तीकयामासिवहे
तीकितास्वहे / तीकयितास्वहे
तीकिष्यावहे / तीकयिष्यावहे
तीकिषीवहि / तीकयिषीवहि
अतीकिष्वहि / अतीकयिष्वहि
अतीकिष्यावहि / अतीकयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
तीकयाञ्चकृम / तीकयांचकृम / तीकयाम्बभूविम / तीकयांबभूविम / तीकयामासिम
तीकयाञ्चकृमहे / तीकयांचकृमहे / तीकयाम्बभूविम / तीकयांबभूविम / तीकयामासिम
तीकयाञ्चकृमहे / तीकयांचकृमहे / तीकयाम्बभूविमहे / तीकयांबभूविमहे / तीकयामासिमहे
तीकितास्महे / तीकयितास्महे
तीकिष्यामहे / तीकयिष्यामहे
तीकिषीमहि / तीकयिषीमहि
अतीकिष्महि / अतीकयिष्महि
अतीकिष्यामहि / अतीकयिष्यामहि