तिल्ल् - तिल्लँ - गतौ इत्येके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
तिल्लति
तिल्ल्यते
तितिल्ल
तितिल्ले
तिल्लिता
तिल्लिता
तिल्लिष्यति
तिल्लिष्यते
तिल्लतात् / तिल्लताद् / तिल्लतु
तिल्ल्यताम्
अतिल्लत् / अतिल्लद्
अतिल्ल्यत
तिल्लेत् / तिल्लेद्
तिल्ल्येत
तिल्ल्यात् / तिल्ल्याद्
तिल्लिषीष्ट
अतिल्लीत् / अतिल्लीद्
अतिल्लि
अतिल्लिष्यत् / अतिल्लिष्यद्
अतिल्लिष्यत
प्रथम  द्विवचनम्
तिल्लतः
तिल्ल्येते
तितिल्लतुः
तितिल्लाते
तिल्लितारौ
तिल्लितारौ
तिल्लिष्यतः
तिल्लिष्येते
तिल्लताम्
तिल्ल्येताम्
अतिल्लताम्
अतिल्ल्येताम्
तिल्लेताम्
तिल्ल्येयाताम्
तिल्ल्यास्ताम्
तिल्लिषीयास्ताम्
अतिल्लिष्टाम्
अतिल्लिषाताम्
अतिल्लिष्यताम्
अतिल्लिष्येताम्
प्रथम  बहुवचनम्
तिल्लन्ति
तिल्ल्यन्ते
तितिल्लुः
तितिल्लिरे
तिल्लितारः
तिल्लितारः
तिल्लिष्यन्ति
तिल्लिष्यन्ते
तिल्लन्तु
तिल्ल्यन्ताम्
अतिल्लन्
अतिल्ल्यन्त
तिल्लेयुः
तिल्ल्येरन्
तिल्ल्यासुः
तिल्लिषीरन्
अतिल्लिषुः
अतिल्लिषत
अतिल्लिष्यन्
अतिल्लिष्यन्त
मध्यम  एकवचनम्
तिल्लसि
तिल्ल्यसे
तितिल्लिथ
तितिल्लिषे
तिल्लितासि
तिल्लितासे
तिल्लिष्यसि
तिल्लिष्यसे
तिल्लतात् / तिल्लताद् / तिल्ल
तिल्ल्यस्व
अतिल्लः
अतिल्ल्यथाः
तिल्लेः
तिल्ल्येथाः
तिल्ल्याः
तिल्लिषीष्ठाः
अतिल्लीः
अतिल्लिष्ठाः
अतिल्लिष्यः
अतिल्लिष्यथाः
मध्यम  द्विवचनम्
तिल्लथः
तिल्ल्येथे
तितिल्लथुः
तितिल्लाथे
तिल्लितास्थः
तिल्लितासाथे
तिल्लिष्यथः
तिल्लिष्येथे
तिल्लतम्
तिल्ल्येथाम्
अतिल्लतम्
अतिल्ल्येथाम्
तिल्लेतम्
तिल्ल्येयाथाम्
तिल्ल्यास्तम्
तिल्लिषीयास्थाम्
अतिल्लिष्टम्
अतिल्लिषाथाम्
अतिल्लिष्यतम्
अतिल्लिष्येथाम्
मध्यम  बहुवचनम्
तिल्लथ
तिल्ल्यध्वे
तितिल्ल
तितिल्लिढ्वे / तितिल्लिध्वे
तिल्लितास्थ
तिल्लिताध्वे
तिल्लिष्यथ
तिल्लिष्यध्वे
तिल्लत
तिल्ल्यध्वम्
अतिल्लत
अतिल्ल्यध्वम्
तिल्लेत
तिल्ल्येध्वम्
तिल्ल्यास्त
तिल्लिषीढ्वम् / तिल्लिषीध्वम्
अतिल्लिष्ट
अतिल्लिढ्वम् / अतिल्लिध्वम्
अतिल्लिष्यत
अतिल्लिष्यध्वम्
उत्तम  एकवचनम्
तिल्लामि
तिल्ल्ये
तितिल्ल
तितिल्ले
तिल्लितास्मि
तिल्लिताहे
तिल्लिष्यामि
तिल्लिष्ये
तिल्लानि
तिल्ल्यै
अतिल्लम्
अतिल्ल्ये
तिल्लेयम्
तिल्ल्येय
तिल्ल्यासम्
तिल्लिषीय
अतिल्लिषम्
अतिल्लिषि
अतिल्लिष्यम्
अतिल्लिष्ये
उत्तम  द्विवचनम्
तिल्लावः
तिल्ल्यावहे
तितिल्लिव
तितिल्लिवहे
तिल्लितास्वः
तिल्लितास्वहे
तिल्लिष्यावः
तिल्लिष्यावहे
तिल्लाव
तिल्ल्यावहै
अतिल्लाव
अतिल्ल्यावहि
तिल्लेव
तिल्ल्येवहि
तिल्ल्यास्व
तिल्लिषीवहि
अतिल्लिष्व
अतिल्लिष्वहि
अतिल्लिष्याव
अतिल्लिष्यावहि
उत्तम  बहुवचनम्
तिल्लामः
तिल्ल्यामहे
तितिल्लिम
तितिल्लिमहे
तिल्लितास्मः
तिल्लितास्महे
तिल्लिष्यामः
तिल्लिष्यामहे
तिल्लाम
तिल्ल्यामहै
अतिल्लाम
अतिल्ल्यामहि
तिल्लेम
तिल्ल्येमहि
तिल्ल्यास्म
तिल्लिषीमहि
अतिल्लिष्म
अतिल्लिष्महि
अतिल्लिष्याम
अतिल्लिष्यामहि
प्रथम पुरुषः  एकवचनम्
तिल्लतात् / तिल्लताद् / तिल्लतु
अतिल्लत् / अतिल्लद्
तिल्लेत् / तिल्लेद्
तिल्ल्यात् / तिल्ल्याद्
अतिल्लीत् / अतिल्लीद्
अतिल्लिष्यत् / अतिल्लिष्यद्
प्रथमा  द्विवचनम्
अतिल्लिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
तिल्लतात् / तिल्लताद् / तिल्ल
मध्यम पुरुषः  द्विवचनम्
अतिल्लिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
तितिल्लिढ्वे / तितिल्लिध्वे
तिल्लिषीढ्वम् / तिल्लिषीध्वम्
अतिल्लिढ्वम् / अतिल्लिध्वम्
अतिल्लिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्