तिक् - तिकृँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लृङ् लकारः


 
प्रथम  एकवचनम्
अतेकिष्यत
अतेकिष्यत
अतेकयिष्यत् / अतेकयिष्यद्
अतेकयिष्यत
अतेकिष्यत / अतेकयिष्यत
अतितिकिषिष्यत / अतितेकिषिष्यत
अतितिकिषिष्यत / अतितेकिषिष्यत
अतेतिकिष्यत
अतेतिकिष्यत
अतेतेकिष्यत् / अतेतेकिष्यद्
अतेतेकिष्यत
प्रथम  द्विवचनम्
अतेकिष्येताम्
अतेकिष्येताम्
अतेकयिष्यताम्
अतेकयिष्येताम्
अतेकिष्येताम् / अतेकयिष्येताम्
अतितिकिषिष्येताम् / अतितेकिषिष्येताम्
अतितिकिषिष्येताम् / अतितेकिषिष्येताम्
अतेतिकिष्येताम्
अतेतिकिष्येताम्
अतेतेकिष्यताम्
अतेतेकिष्येताम्
प्रथम  बहुवचनम्
अतेकिष्यन्त
अतेकिष्यन्त
अतेकयिष्यन्
अतेकयिष्यन्त
अतेकिष्यन्त / अतेकयिष्यन्त
अतितिकिषिष्यन्त / अतितेकिषिष्यन्त
अतितिकिषिष्यन्त / अतितेकिषिष्यन्त
अतेतिकिष्यन्त
अतेतिकिष्यन्त
अतेतेकिष्यन्
अतेतेकिष्यन्त
मध्यम  एकवचनम्
अतेकिष्यथाः
अतेकिष्यथाः
अतेकयिष्यः
अतेकयिष्यथाः
अतेकिष्यथाः / अतेकयिष्यथाः
अतितिकिषिष्यथाः / अतितेकिषिष्यथाः
अतितिकिषिष्यथाः / अतितेकिषिष्यथाः
अतेतिकिष्यथाः
अतेतिकिष्यथाः
अतेतेकिष्यः
अतेतेकिष्यथाः
मध्यम  द्विवचनम्
अतेकिष्येथाम्
अतेकिष्येथाम्
अतेकयिष्यतम्
अतेकयिष्येथाम्
अतेकिष्येथाम् / अतेकयिष्येथाम्
अतितिकिषिष्येथाम् / अतितेकिषिष्येथाम्
अतितिकिषिष्येथाम् / अतितेकिषिष्येथाम्
अतेतिकिष्येथाम्
अतेतिकिष्येथाम्
अतेतेकिष्यतम्
अतेतेकिष्येथाम्
मध्यम  बहुवचनम्
अतेकिष्यध्वम्
अतेकिष्यध्वम्
अतेकयिष्यत
अतेकयिष्यध्वम्
अतेकिष्यध्वम् / अतेकयिष्यध्वम्
अतितिकिषिष्यध्वम् / अतितेकिषिष्यध्वम्
अतितिकिषिष्यध्वम् / अतितेकिषिष्यध्वम्
अतेतिकिष्यध्वम्
अतेतिकिष्यध्वम्
अतेतेकिष्यत
अतेतेकिष्यध्वम्
उत्तम  एकवचनम्
अतेकिष्ये
अतेकिष्ये
अतेकयिष्यम्
अतेकयिष्ये
अतेकिष्ये / अतेकयिष्ये
अतितिकिषिष्ये / अतितेकिषिष्ये
अतितिकिषिष्ये / अतितेकिषिष्ये
अतेतिकिष्ये
अतेतिकिष्ये
अतेतेकिष्यम्
अतेतेकिष्ये
उत्तम  द्विवचनम्
अतेकिष्यावहि
अतेकिष्यावहि
अतेकयिष्याव
अतेकयिष्यावहि
अतेकिष्यावहि / अतेकयिष्यावहि
अतितिकिषिष्यावहि / अतितेकिषिष्यावहि
अतितिकिषिष्यावहि / अतितेकिषिष्यावहि
अतेतिकिष्यावहि
अतेतिकिष्यावहि
अतेतेकिष्याव
अतेतेकिष्यावहि
उत्तम  बहुवचनम्
अतेकिष्यामहि
अतेकिष्यामहि
अतेकयिष्याम
अतेकयिष्यामहि
अतेकिष्यामहि / अतेकयिष्यामहि
अतितिकिषिष्यामहि / अतितेकिषिष्यामहि
अतितिकिषिष्यामहि / अतितेकिषिष्यामहि
अतेतिकिष्यामहि
अतेतिकिष्यामहि
अतेतेकिष्याम
अतेतेकिष्यामहि
प्रथम पुरुषः  एकवचनम्
अतेकयिष्यत् / अतेकयिष्यद्
अतेकिष्यत / अतेकयिष्यत
अतितिकिषिष्यत / अतितेकिषिष्यत
अतितिकिषिष्यत / अतितेकिषिष्यत
अतेतेकिष्यत् / अतेतेकिष्यद्
प्रथमा  द्विवचनम्
अतेकिष्येताम्
अतेकिष्येताम्
अतेकिष्येताम् / अतेकयिष्येताम्
अतितिकिषिष्येताम् / अतितेकिषिष्येताम्
अतितिकिषिष्येताम् / अतितेकिषिष्येताम्
प्रथमा  बहुवचनम्
अतेकिष्यन्त / अतेकयिष्यन्त
अतितिकिषिष्यन्त / अतितेकिषिष्यन्त
अतितिकिषिष्यन्त / अतितेकिषिष्यन्त
मध्यम पुरुषः  एकवचनम्
अतेकिष्यथाः / अतेकयिष्यथाः
अतितिकिषिष्यथाः / अतितेकिषिष्यथाः
अतितिकिषिष्यथाः / अतितेकिषिष्यथाः
मध्यम पुरुषः  द्विवचनम्
अतेकिष्येथाम्
अतेकिष्येथाम्
अतेकिष्येथाम् / अतेकयिष्येथाम्
अतितिकिषिष्येथाम् / अतितेकिषिष्येथाम्
अतितिकिषिष्येथाम् / अतितेकिषिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अतेकिष्यध्वम्
अतेकिष्यध्वम्
अतेकिष्यध्वम् / अतेकयिष्यध्वम्
अतितिकिषिष्यध्वम् / अतितेकिषिष्यध्वम्
अतितिकिषिष्यध्वम् / अतितेकिषिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अतेकिष्ये / अतेकयिष्ये
अतितिकिषिष्ये / अतितेकिषिष्ये
अतितिकिषिष्ये / अतितेकिषिष्ये
उत्तम पुरुषः  द्विवचनम्
अतेकिष्यावहि / अतेकयिष्यावहि
अतितिकिषिष्यावहि / अतितेकिषिष्यावहि
अतितिकिषिष्यावहि / अतितेकिषिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अतेकिष्यामहि / अतेकयिष्यामहि
अतितिकिषिष्यामहि / अतितेकिषिष्यामहि
अतितिकिषिष्यामहि / अतितेकिषिष्यामहि