तर्द् - तर्दँ - हिंसायाम् भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लङ् लकारः


 
प्रथम  एकवचनम्
अतर्दत् / अतर्दद्
अतर्द्यत
अतर्दयत् / अतर्दयद्
अतर्दयत
अतर्द्यत
अतितर्दिषत् / अतितर्दिषद्
अतितर्दिष्यत
अतातर्द्यत
अतातर्द्यत
अतातर्दीत् / अतातर्दीद् / अतातर्त् / अतातर्द्
अतातर्द्यत
प्रथम  द्विवचनम्
अतर्दताम्
अतर्द्येताम्
अतर्दयताम्
अतर्दयेताम्
अतर्द्येताम्
अतितर्दिषताम्
अतितर्दिष्येताम्
अतातर्द्येताम्
अतातर्द्येताम्
अतातर्ताम् / अतातर्त्ताम्
अतातर्द्येताम्
प्रथम  बहुवचनम्
अतर्दन्
अतर्द्यन्त
अतर्दयन्
अतर्दयन्त
अतर्द्यन्त
अतितर्दिषन्
अतितर्दिष्यन्त
अतातर्द्यन्त
अतातर्द्यन्त
अतातर्दुः
अतातर्द्यन्त
मध्यम  एकवचनम्
अतर्दः
अतर्द्यथाः
अतर्दयः
अतर्दयथाः
अतर्द्यथाः
अतितर्दिषः
अतितर्दिष्यथाः
अतातर्द्यथाः
अतातर्द्यथाः
अतातर्दीः / अताताः / अतातर्त् / अतातर्द्
अतातर्द्यथाः
मध्यम  द्विवचनम्
अतर्दतम्
अतर्द्येथाम्
अतर्दयतम्
अतर्दयेथाम्
अतर्द्येथाम्
अतितर्दिषतम्
अतितर्दिष्येथाम्
अतातर्द्येथाम्
अतातर्द्येथाम्
अतातर्तम् / अतातर्त्तम्
अतातर्द्येथाम्
मध्यम  बहुवचनम्
अतर्दत
अतर्द्यध्वम्
अतर्दयत
अतर्दयध्वम्
अतर्द्यध्वम्
अतितर्दिषत
अतितर्दिष्यध्वम्
अतातर्द्यध्वम्
अतातर्द्यध्वम्
अतातर्त / अतातर्त्त
अतातर्द्यध्वम्
उत्तम  एकवचनम्
अतर्दम्
अतर्द्ये
अतर्दयम्
अतर्दये
अतर्द्ये
अतितर्दिषम्
अतितर्दिष्ये
अतातर्द्ये
अतातर्द्ये
अतातर्दम्
अतातर्द्ये
उत्तम  द्विवचनम्
अतर्दाव
अतर्द्यावहि
अतर्दयाव
अतर्दयावहि
अतर्द्यावहि
अतितर्दिषाव
अतितर्दिष्यावहि
अतातर्द्यावहि
अतातर्द्यावहि
अतातर्द्व
अतातर्द्यावहि
उत्तम  बहुवचनम्
अतर्दाम
अतर्द्यामहि
अतर्दयाम
अतर्दयामहि
अतर्द्यामहि
अतितर्दिषाम
अतितर्दिष्यामहि
अतातर्द्यामहि
अतातर्द्यामहि
अतातर्द्म
अतातर्द्यामहि
प्रथम पुरुषः  एकवचनम्
अतर्दत् / अतर्दद्
अतर्दयत् / अतर्दयद्
अतितर्दिषत् / अतितर्दिषद्
अतातर्दीत् / अतातर्दीद् / अतातर्त् / अतातर्द्
प्रथमा  द्विवचनम्
अतितर्दिष्येताम्
अतातर्ताम् / अतातर्त्ताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अतातर्दीः / अताताः / अतातर्त् / अतातर्द्
मध्यम पुरुषः  द्विवचनम्
अतितर्दिष्येथाम्
अतातर्तम् / अतातर्त्तम्
मध्यम पुरुषः  बहुवचनम्
अतितर्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्