तर्क् - तर्कँ - भाषार्थः चुरादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - कर्तरि प्रयोगः लट् लकारः


 
प्रथम  एकवचनम्
तर्कयति / तर्कति
तर्कयते / तर्कते
तर्क्यते
तर्कयति
तर्कयते
तर्क्यते
तितर्कयिषति
तितर्कयिषते
तितर्कयिष्यते
प्रथम  द्विवचनम्
तर्कयतः / तर्कतः
तर्कयेते / तर्केते
तर्क्येते
तर्कयतः
तर्कयेते
तर्क्येते
तितर्कयिषतः
तितर्कयिषेते
तितर्कयिष्येते
प्रथम  बहुवचनम्
तर्कयन्ति / तर्कन्ति
तर्कयन्ते / तर्कन्ते
तर्क्यन्ते
तर्कयन्ति
तर्कयन्ते
तर्क्यन्ते
तितर्कयिषन्ति
तितर्कयिषन्ते
तितर्कयिष्यन्ते
मध्यम  एकवचनम्
तर्कयसि / तर्कसि
तर्कयसे / तर्कसे
तर्क्यसे
तर्कयसि
तर्कयसे
तर्क्यसे
तितर्कयिषसि
तितर्कयिषसे
तितर्कयिष्यसे
मध्यम  द्विवचनम्
तर्कयथः / तर्कथः
तर्कयेथे / तर्केथे
तर्क्येथे
तर्कयथः
तर्कयेथे
तर्क्येथे
तितर्कयिषथः
तितर्कयिषेथे
तितर्कयिष्येथे
मध्यम  बहुवचनम्
तर्कयथ / तर्कथ
तर्कयध्वे / तर्कध्वे
तर्क्यध्वे
तर्कयथ
तर्कयध्वे
तर्क्यध्वे
तितर्कयिषथ
तितर्कयिषध्वे
तितर्कयिष्यध्वे
उत्तम  एकवचनम्
तर्कयामि / तर्कामि
तर्कये / तर्के
तर्क्ये
तर्कयामि
तर्कये
तर्क्ये
तितर्कयिषामि
तितर्कयिषे
तितर्कयिष्ये
उत्तम  द्विवचनम्
तर्कयावः / तर्कावः
तर्कयावहे / तर्कावहे
तर्क्यावहे
तर्कयावः
तर्कयावहे
तर्क्यावहे
तितर्कयिषावः
तितर्कयिषावहे
तितर्कयिष्यावहे
उत्तम  बहुवचनम्
तर्कयामः / तर्कामः
तर्कयामहे / तर्कामहे
तर्क्यामहे
तर्कयामः
तर्कयामहे
तर्क्यामहे
तितर्कयिषामः
तितर्कयिषामहे
तितर्कयिष्यामहे
प्रथम पुरुषः  एकवचनम्
तर्कयति / तर्कति
तर्कयते / तर्कते
प्रथमा  द्विवचनम्
तर्कयतः / तर्कतः
तर्कयेते / तर्केते
प्रथमा  बहुवचनम्
तर्कयन्ति / तर्कन्ति
तर्कयन्ते / तर्कन्ते
मध्यम पुरुषः  एकवचनम्
तर्कयसि / तर्कसि
तर्कयसे / तर्कसे
मध्यम पुरुषः  द्विवचनम्
तर्कयथः / तर्कथः
तर्कयेथे / तर्केथे
मध्यम पुरुषः  बहुवचनम्
तर्कयध्वे / तर्कध्वे
उत्तम पुरुषः  एकवचनम्
तर्कयामि / तर्कामि
उत्तम पुरुषः  द्विवचनम्
तर्कयावः / तर्कावः
तर्कयावहे / तर्कावहे
उत्तम पुरुषः  बहुवचनम्
तर्कयामः / तर्कामः
तर्कयामहे / तर्कामहे