तर्क् - तर्कँ - भाषार्थः चुरादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - कर्तरि प्रयोगः लङ् लकारः


 
प्रथम  एकवचनम्
अतर्कयत् / अतर्कयद् / अतर्कत् / अतर्कद्
अतर्कयत / अतर्कत
अतर्क्यत
अतर्कयत् / अतर्कयद्
अतर्कयत
अतर्क्यत
अतितर्कयिषत् / अतितर्कयिषद्
अतितर्कयिषत
अतितर्कयिष्यत
प्रथम  द्विवचनम्
अतर्कयताम् / अतर्कताम्
अतर्कयेताम् / अतर्केताम्
अतर्क्येताम्
अतर्कयताम्
अतर्कयेताम्
अतर्क्येताम्
अतितर्कयिषताम्
अतितर्कयिषेताम्
अतितर्कयिष्येताम्
प्रथम  बहुवचनम्
अतर्कयन् / अतर्कन्
अतर्कयन्त / अतर्कन्त
अतर्क्यन्त
अतर्कयन्
अतर्कयन्त
अतर्क्यन्त
अतितर्कयिषन्
अतितर्कयिषन्त
अतितर्कयिष्यन्त
मध्यम  एकवचनम्
अतर्कयः / अतर्कः
अतर्कयथाः / अतर्कथाः
अतर्क्यथाः
अतर्कयः
अतर्कयथाः
अतर्क्यथाः
अतितर्कयिषः
अतितर्कयिषथाः
अतितर्कयिष्यथाः
मध्यम  द्विवचनम्
अतर्कयतम् / अतर्कतम्
अतर्कयेथाम् / अतर्केथाम्
अतर्क्येथाम्
अतर्कयतम्
अतर्कयेथाम्
अतर्क्येथाम्
अतितर्कयिषतम्
अतितर्कयिषेथाम्
अतितर्कयिष्येथाम्
मध्यम  बहुवचनम्
अतर्कयत / अतर्कत
अतर्कयध्वम् / अतर्कध्वम्
अतर्क्यध्वम्
अतर्कयत
अतर्कयध्वम्
अतर्क्यध्वम्
अतितर्कयिषत
अतितर्कयिषध्वम्
अतितर्कयिष्यध्वम्
उत्तम  एकवचनम्
अतर्कयम् / अतर्कम्
अतर्कये / अतर्के
अतर्क्ये
अतर्कयम्
अतर्कये
अतर्क्ये
अतितर्कयिषम्
अतितर्कयिषे
अतितर्कयिष्ये
उत्तम  द्विवचनम्
अतर्कयाव / अतर्काव
अतर्कयावहि / अतर्कावहि
अतर्क्यावहि
अतर्कयाव
अतर्कयावहि
अतर्क्यावहि
अतितर्कयिषाव
अतितर्कयिषावहि
अतितर्कयिष्यावहि
उत्तम  बहुवचनम्
अतर्कयाम / अतर्काम
अतर्कयामहि / अतर्कामहि
अतर्क्यामहि
अतर्कयाम
अतर्कयामहि
अतर्क्यामहि
अतितर्कयिषाम
अतितर्कयिषामहि
अतितर्कयिष्यामहि
प्रथम पुरुषः  एकवचनम्
अतर्कयत् / अतर्कयद् / अतर्कत् / अतर्कद्
अतर्कयत / अतर्कत
अतर्कयत् / अतर्कयद्
अतितर्कयिषत् / अतितर्कयिषद्
प्रथमा  द्विवचनम्
अतर्कयताम् / अतर्कताम्
अतर्कयेताम् / अतर्केताम्
अतितर्कयिष्येताम्
प्रथमा  बहुवचनम्
अतर्कयन् / अतर्कन्
अतर्कयन्त / अतर्कन्त
मध्यम पुरुषः  एकवचनम्
अतर्कयः / अतर्कः
अतर्कयथाः / अतर्कथाः
मध्यम पुरुषः  द्विवचनम्
अतर्कयतम् / अतर्कतम्
अतर्कयेथाम् / अतर्केथाम्
अतितर्कयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अतर्कयत / अतर्कत
अतर्कयध्वम् / अतर्कध्वम्
अतितर्कयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अतर्कयम् / अतर्कम्
अतर्कये / अतर्के
उत्तम पुरुषः  द्विवचनम्
अतर्कयाव / अतर्काव
अतर्कयावहि / अतर्कावहि
अतितर्कयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अतर्कयाम / अतर्काम
अतर्कयामहि / अतर्कामहि
अतितर्कयिष्यामहि