तम् - तमुँ काङ्क्षायाम् दिवादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
ताम्यतात् / ताम्यताद् / ताम्यतु
चम्नुतात् / चम्नुताद् / चम्नोतु
प्रथम पुरुषः  द्विवचनम्
ताम्यताम्
चम्नुताम्
प्रथम पुरुषः  बहुवचनम्
ताम्यन्तु
चम्नुवन्तु
मध्यम पुरुषः  एकवचनम्
ताम्यतात् / ताम्यताद् / ताम्य
चम्नुतात् / चम्नुताद् / चम्नुहि
मध्यम पुरुषः  द्विवचनम्
ताम्यतम्
चम्नुतम्
मध्यम पुरुषः  बहुवचनम्
ताम्यत
चम्नुत
उत्तम पुरुषः  एकवचनम्
ताम्यानि
चम्नवानि
उत्तम पुरुषः  द्विवचनम्
ताम्याव
चम्नवाव
उत्तम पुरुषः  बहुवचनम्
ताम्याम
चम्नवाम
प्रथम पुरुषः  एकवचनम्
ताम्यतात् / ताम्यताद् / ताम्यतु
चम्नुतात् / चम्नुताद् / चम्नोतु
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
ताम्यतात् / ताम्यताद् / ताम्य
चम्नुतात् / चम्नुताद् / चम्नुहि
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्