तम् - तमुँ - काङ्क्षायाम् दिवादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ताम्यति
तम्यते
तताम
तेमे
तमिता
तमिता
तमिष्यति
तमिष्यते
ताम्यतात् / ताम्यताद् / ताम्यतु
तम्यताम्
अताम्यत् / अताम्यद्
अतम्यत
ताम्येत् / ताम्येद्
तम्येत
तम्यात् / तम्याद्
तमिषीष्ट
अतमत् / अतमद्
अतमि
अतमिष्यत् / अतमिष्यद्
अतमिष्यत
प्रथम  द्विवचनम्
ताम्यतः
तम्येते
तेमतुः
तेमाते
तमितारौ
तमितारौ
तमिष्यतः
तमिष्येते
ताम्यताम्
तम्येताम्
अताम्यताम्
अतम्येताम्
ताम्येताम्
तम्येयाताम्
तम्यास्ताम्
तमिषीयास्ताम्
अतमताम्
अतमिषाताम्
अतमिष्यताम्
अतमिष्येताम्
प्रथम  बहुवचनम्
ताम्यन्ति
तम्यन्ते
तेमुः
तेमिरे
तमितारः
तमितारः
तमिष्यन्ति
तमिष्यन्ते
ताम्यन्तु
तम्यन्ताम्
अताम्यन्
अतम्यन्त
ताम्येयुः
तम्येरन्
तम्यासुः
तमिषीरन्
अतमन्
अतमिषत
अतमिष्यन्
अतमिष्यन्त
मध्यम  एकवचनम्
ताम्यसि
तम्यसे
तेमिथ
तेमिषे
तमितासि
तमितासे
तमिष्यसि
तमिष्यसे
ताम्यतात् / ताम्यताद् / ताम्य
तम्यस्व
अताम्यः
अतम्यथाः
ताम्येः
तम्येथाः
तम्याः
तमिषीष्ठाः
अतमः
अतमिष्ठाः
अतमिष्यः
अतमिष्यथाः
मध्यम  द्विवचनम्
ताम्यथः
तम्येथे
तेमथुः
तेमाथे
तमितास्थः
तमितासाथे
तमिष्यथः
तमिष्येथे
ताम्यतम्
तम्येथाम्
अताम्यतम्
अतम्येथाम्
ताम्येतम्
तम्येयाथाम्
तम्यास्तम्
तमिषीयास्थाम्
अतमतम्
अतमिषाथाम्
अतमिष्यतम्
अतमिष्येथाम्
मध्यम  बहुवचनम्
ताम्यथ
तम्यध्वे
तेम
तेमिध्वे
तमितास्थ
तमिताध्वे
तमिष्यथ
तमिष्यध्वे
ताम्यत
तम्यध्वम्
अताम्यत
अतम्यध्वम्
ताम्येत
तम्येध्वम्
तम्यास्त
तमिषीध्वम्
अतमत
अतमिढ्वम्
अतमिष्यत
अतमिष्यध्वम्
उत्तम  एकवचनम्
ताम्यामि
तम्ये
ततम / तताम
तेमे
तमितास्मि
तमिताहे
तमिष्यामि
तमिष्ये
ताम्यानि
तम्यै
अताम्यम्
अतम्ये
ताम्येयम्
तम्येय
तम्यासम्
तमिषीय
अतमम्
अतमिषि
अतमिष्यम्
अतमिष्ये
उत्तम  द्विवचनम्
ताम्यावः
तम्यावहे
तेमिव
तेमिवहे
तमितास्वः
तमितास्वहे
तमिष्यावः
तमिष्यावहे
ताम्याव
तम्यावहै
अताम्याव
अतम्यावहि
ताम्येव
तम्येवहि
तम्यास्व
तमिषीवहि
अतमाव
अतमिष्वहि
अतमिष्याव
अतमिष्यावहि
उत्तम  बहुवचनम्
ताम्यामः
तम्यामहे
तेमिम
तेमिमहे
तमितास्मः
तमितास्महे
तमिष्यामः
तमिष्यामहे
ताम्याम
तम्यामहै
अताम्याम
अतम्यामहि
ताम्येम
तम्येमहि
तम्यास्म
तमिषीमहि
अतमाम
अतमिष्महि
अतमिष्याम
अतमिष्यामहि
प्रथम पुरुषः  एकवचनम्
ताम्यतात् / ताम्यताद् / ताम्यतु
अताम्यत् / अताम्यद्
ताम्येत् / ताम्येद्
अतमिष्यत् / अतमिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
ताम्यतात् / ताम्यताद् / ताम्य
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्