तड् - तडँ - आघाते चुरादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - कर्तरि प्रयोगः लृङ् लकारः


 
प्रथम  एकवचनम्
अताडयिष्यत् / अताडयिष्यद्
अताडयिष्यत
अताडिष्यत / अताडयिष्यत
अताडयिष्यत् / अताडयिष्यद्
अताडयिष्यत
अताडिष्यत / अताडयिष्यत
अतिताडयिषिष्यत् / अतिताडयिषिष्यद्
अतिताडयिषिष्यत
अतिताडयिषिष्यत
प्रथम  द्विवचनम्
अताडयिष्यताम्
अताडयिष्येताम्
अताडिष्येताम् / अताडयिष्येताम्
अताडयिष्यताम्
अताडयिष्येताम्
अताडिष्येताम् / अताडयिष्येताम्
अतिताडयिषिष्यताम्
अतिताडयिषिष्येताम्
अतिताडयिषिष्येताम्
प्रथम  बहुवचनम्
अताडयिष्यन्
अताडयिष्यन्त
अताडिष्यन्त / अताडयिष्यन्त
अताडयिष्यन्
अताडयिष्यन्त
अताडिष्यन्त / अताडयिष्यन्त
अतिताडयिषिष्यन्
अतिताडयिषिष्यन्त
अतिताडयिषिष्यन्त
मध्यम  एकवचनम्
अताडयिष्यः
अताडयिष्यथाः
अताडिष्यथाः / अताडयिष्यथाः
अताडयिष्यः
अताडयिष्यथाः
अताडिष्यथाः / अताडयिष्यथाः
अतिताडयिषिष्यः
अतिताडयिषिष्यथाः
अतिताडयिषिष्यथाः
मध्यम  द्विवचनम्
अताडयिष्यतम्
अताडयिष्येथाम्
अताडिष्येथाम् / अताडयिष्येथाम्
अताडयिष्यतम्
अताडयिष्येथाम्
अताडिष्येथाम् / अताडयिष्येथाम्
अतिताडयिषिष्यतम्
अतिताडयिषिष्येथाम्
अतिताडयिषिष्येथाम्
मध्यम  बहुवचनम्
अताडयिष्यत
अताडयिष्यध्वम्
अताडिष्यध्वम् / अताडयिष्यध्वम्
अताडयिष्यत
अताडयिष्यध्वम्
अताडिष्यध्वम् / अताडयिष्यध्वम्
अतिताडयिषिष्यत
अतिताडयिषिष्यध्वम्
अतिताडयिषिष्यध्वम्
उत्तम  एकवचनम्
अताडयिष्यम्
अताडयिष्ये
अताडिष्ये / अताडयिष्ये
अताडयिष्यम्
अताडयिष्ये
अताडिष्ये / अताडयिष्ये
अतिताडयिषिष्यम्
अतिताडयिषिष्ये
अतिताडयिषिष्ये
उत्तम  द्विवचनम्
अताडयिष्याव
अताडयिष्यावहि
अताडिष्यावहि / अताडयिष्यावहि
अताडयिष्याव
अताडयिष्यावहि
अताडिष्यावहि / अताडयिष्यावहि
अतिताडयिषिष्याव
अतिताडयिषिष्यावहि
अतिताडयिषिष्यावहि
उत्तम  बहुवचनम्
अताडयिष्याम
अताडयिष्यामहि
अताडिष्यामहि / अताडयिष्यामहि
अताडयिष्याम
अताडयिष्यामहि
अताडिष्यामहि / अताडयिष्यामहि
अतिताडयिषिष्याम
अतिताडयिषिष्यामहि
अतिताडयिषिष्यामहि
प्रथम पुरुषः  एकवचनम्
अताडयिष्यत् / अताडयिष्यद्
अताडिष्यत / अताडयिष्यत
अताडयिष्यत् / अताडयिष्यद्
अताडिष्यत / अताडयिष्यत
अतिताडयिषिष्यत् / अतिताडयिषिष्यद्
प्रथमा  द्विवचनम्
अताडयिष्यताम्
अताडयिष्येताम्
अताडिष्येताम् / अताडयिष्येताम्
अताडिष्येताम् / अताडयिष्येताम्
अतिताडयिषिष्यताम्
अतिताडयिषिष्येताम्
अतिताडयिषिष्येताम्
प्रथमा  बहुवचनम्
अताडिष्यन्त / अताडयिष्यन्त
अताडिष्यन्त / अताडयिष्यन्त
अतिताडयिषिष्यन्
अतिताडयिषिष्यन्त
अतिताडयिषिष्यन्त
मध्यम पुरुषः  एकवचनम्
अताडिष्यथाः / अताडयिष्यथाः
अताडिष्यथाः / अताडयिष्यथाः
अतिताडयिषिष्यथाः
अतिताडयिषिष्यथाः
मध्यम पुरुषः  द्विवचनम्
अताडयिष्येथाम्
अताडिष्येथाम् / अताडयिष्येथाम्
अताडिष्येथाम् / अताडयिष्येथाम्
अतिताडयिषिष्यतम्
अतिताडयिषिष्येथाम्
अतिताडयिषिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अताडयिष्यध्वम्
अताडिष्यध्वम् / अताडयिष्यध्वम्
अताडिष्यध्वम् / अताडयिष्यध्वम्
अतिताडयिषिष्यध्वम्
अतिताडयिषिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अताडिष्ये / अताडयिष्ये
अताडिष्ये / अताडयिष्ये
अतिताडयिषिष्यम्
उत्तम पुरुषः  द्विवचनम्
अताडयिष्यावहि
अताडिष्यावहि / अताडयिष्यावहि
अताडिष्यावहि / अताडयिष्यावहि
अतिताडयिषिष्याव
अतिताडयिषिष्यावहि
अतिताडयिषिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अताडयिष्यामहि
अताडिष्यामहि / अताडयिष्यामहि
अताडिष्यामहि / अताडयिष्यामहि
अतिताडयिषिष्याम
अतिताडयिषिष्यामहि
अतिताडयिषिष्यामहि