तड् - तडँ आघाते चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
ताडयति
मृड्णाति
प्रथम पुरुषः  द्विवचनम्
ताडयतः
मृड्णीतः
प्रथम पुरुषः  बहुवचनम्
ताडयन्ति
मृड्णन्ति
मध्यम पुरुषः  एकवचनम्
ताडयसि
मृड्णासि
मध्यम पुरुषः  द्विवचनम्
ताडयथः
मृड्णीथः
मध्यम पुरुषः  बहुवचनम्
ताडयथ
मृड्णीथ
उत्तम पुरुषः  एकवचनम्
ताडयामि
मृड्णामि
उत्तम पुरुषः  द्विवचनम्
ताडयावः
मृड्णीवः
उत्तम पुरुषः  बहुवचनम्
ताडयामः
मृड्णीमः
प्रथम पुरुषः  एकवचनम्
ताडयति
प्रथम पुरुषः  द्विवचनम्
ताडयतः
प्रथम पुरुषः  बहुवचनम्
ताडयन्ति
मध्यम पुरुषः  एकवचनम्
ताडयसि
मध्यम पुरुषः  द्विवचनम्
ताडयथः
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
ताडयामि
उत्तम पुरुषः  द्विवचनम्
ताडयावः
उत्तम पुरुषः  बहुवचनम्
ताडयामः