तड् - तडँ - आघाते चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
ताडयति
ताडयते
ताड्यते
ताडयाञ्चकार / ताडयांचकार / ताडयाम्बभूव / ताडयांबभूव / ताडयामास
ताडयाञ्चक्रे / ताडयांचक्रे / ताडयाम्बभूव / ताडयांबभूव / ताडयामास
ताडयाञ्चक्रे / ताडयांचक्रे / ताडयाम्बभूवे / ताडयांबभूवे / ताडयामाहे
ताडयिता
ताडयिता
ताडिता / ताडयिता
ताडयिष्यति
ताडयिष्यते
ताडिष्यते / ताडयिष्यते
ताडयतात् / ताडयताद् / ताडयतु
ताडयताम्
ताड्यताम्
अताडयत् / अताडयद्
अताडयत
अताड्यत
ताडयेत् / ताडयेद्
ताडयेत
ताड्येत
ताड्यात् / ताड्याद्
ताडयिषीष्ट
ताडिषीष्ट / ताडयिषीष्ट
अतीतडत् / अतीतडद्
अतीतडत
अताडि
अताडयिष्यत् / अताडयिष्यद्
अताडयिष्यत
अताडिष्यत / अताडयिष्यत
प्रथम  द्विवचनम्
ताडयतः
ताडयेते
ताड्येते
ताडयाञ्चक्रतुः / ताडयांचक्रतुः / ताडयाम्बभूवतुः / ताडयांबभूवतुः / ताडयामासतुः
ताडयाञ्चक्राते / ताडयांचक्राते / ताडयाम्बभूवतुः / ताडयांबभूवतुः / ताडयामासतुः
ताडयाञ्चक्राते / ताडयांचक्राते / ताडयाम्बभूवाते / ताडयांबभूवाते / ताडयामासाते
ताडयितारौ
ताडयितारौ
ताडितारौ / ताडयितारौ
ताडयिष्यतः
ताडयिष्येते
ताडिष्येते / ताडयिष्येते
ताडयताम्
ताडयेताम्
ताड्येताम्
अताडयताम्
अताडयेताम्
अताड्येताम्
ताडयेताम्
ताडयेयाताम्
ताड्येयाताम्
ताड्यास्ताम्
ताडयिषीयास्ताम्
ताडिषीयास्ताम् / ताडयिषीयास्ताम्
अतीतडताम्
अतीतडेताम्
अताडिषाताम् / अताडयिषाताम्
अताडयिष्यताम्
अताडयिष्येताम्
अताडिष्येताम् / अताडयिष्येताम्
प्रथम  बहुवचनम्
ताडयन्ति
ताडयन्ते
ताड्यन्ते
ताडयाञ्चक्रुः / ताडयांचक्रुः / ताडयाम्बभूवुः / ताडयांबभूवुः / ताडयामासुः
ताडयाञ्चक्रिरे / ताडयांचक्रिरे / ताडयाम्बभूवुः / ताडयांबभूवुः / ताडयामासुः
ताडयाञ्चक्रिरे / ताडयांचक्रिरे / ताडयाम्बभूविरे / ताडयांबभूविरे / ताडयामासिरे
ताडयितारः
ताडयितारः
ताडितारः / ताडयितारः
ताडयिष्यन्ति
ताडयिष्यन्ते
ताडिष्यन्ते / ताडयिष्यन्ते
ताडयन्तु
ताडयन्ताम्
ताड्यन्ताम्
अताडयन्
अताडयन्त
अताड्यन्त
ताडयेयुः
ताडयेरन्
ताड्येरन्
ताड्यासुः
ताडयिषीरन्
ताडिषीरन् / ताडयिषीरन्
अतीतडन्
अतीतडन्त
अताडिषत / अताडयिषत
अताडयिष्यन्
अताडयिष्यन्त
अताडिष्यन्त / अताडयिष्यन्त
मध्यम  एकवचनम्
ताडयसि
ताडयसे
ताड्यसे
ताडयाञ्चकर्थ / ताडयांचकर्थ / ताडयाम्बभूविथ / ताडयांबभूविथ / ताडयामासिथ
ताडयाञ्चकृषे / ताडयांचकृषे / ताडयाम्बभूविथ / ताडयांबभूविथ / ताडयामासिथ
ताडयाञ्चकृषे / ताडयांचकृषे / ताडयाम्बभूविषे / ताडयांबभूविषे / ताडयामासिषे
ताडयितासि
ताडयितासे
ताडितासे / ताडयितासे
ताडयिष्यसि
ताडयिष्यसे
ताडिष्यसे / ताडयिष्यसे
ताडयतात् / ताडयताद् / ताडय
ताडयस्व
ताड्यस्व
अताडयः
अताडयथाः
अताड्यथाः
ताडयेः
ताडयेथाः
ताड्येथाः
ताड्याः
ताडयिषीष्ठाः
ताडिषीष्ठाः / ताडयिषीष्ठाः
अतीतडः
अतीतडथाः
अताडिष्ठाः / अताडयिष्ठाः
अताडयिष्यः
अताडयिष्यथाः
अताडिष्यथाः / अताडयिष्यथाः
मध्यम  द्विवचनम्
ताडयथः
ताडयेथे
ताड्येथे
ताडयाञ्चक्रथुः / ताडयांचक्रथुः / ताडयाम्बभूवथुः / ताडयांबभूवथुः / ताडयामासथुः
ताडयाञ्चक्राथे / ताडयांचक्राथे / ताडयाम्बभूवथुः / ताडयांबभूवथुः / ताडयामासथुः
ताडयाञ्चक्राथे / ताडयांचक्राथे / ताडयाम्बभूवाथे / ताडयांबभूवाथे / ताडयामासाथे
ताडयितास्थः
ताडयितासाथे
ताडितासाथे / ताडयितासाथे
ताडयिष्यथः
ताडयिष्येथे
ताडिष्येथे / ताडयिष्येथे
ताडयतम्
ताडयेथाम्
ताड्येथाम्
अताडयतम्
अताडयेथाम्
अताड्येथाम्
ताडयेतम्
ताडयेयाथाम्
ताड्येयाथाम्
ताड्यास्तम्
ताडयिषीयास्थाम्
ताडिषीयास्थाम् / ताडयिषीयास्थाम्
अतीतडतम्
अतीतडेथाम्
अताडिषाथाम् / अताडयिषाथाम्
अताडयिष्यतम्
अताडयिष्येथाम्
अताडिष्येथाम् / अताडयिष्येथाम्
मध्यम  बहुवचनम्
ताडयथ
ताडयध्वे
ताड्यध्वे
ताडयाञ्चक्र / ताडयांचक्र / ताडयाम्बभूव / ताडयांबभूव / ताडयामास
ताडयाञ्चकृढ्वे / ताडयांचकृढ्वे / ताडयाम्बभूव / ताडयांबभूव / ताडयामास
ताडयाञ्चकृढ्वे / ताडयांचकृढ्वे / ताडयाम्बभूविध्वे / ताडयांबभूविध्वे / ताडयाम्बभूविढ्वे / ताडयांबभूविढ्वे / ताडयामासिध्वे
ताडयितास्थ
ताडयिताध्वे
ताडिताध्वे / ताडयिताध्वे
ताडयिष्यथ
ताडयिष्यध्वे
ताडिष्यध्वे / ताडयिष्यध्वे
ताडयत
ताडयध्वम्
ताड्यध्वम्
अताडयत
अताडयध्वम्
अताड्यध्वम्
ताडयेत
ताडयेध्वम्
ताड्येध्वम्
ताड्यास्त
ताडयिषीढ्वम् / ताडयिषीध्वम्
ताडिषीध्वम् / ताडयिषीढ्वम् / ताडयिषीध्वम्
अतीतडत
अतीतडध्वम्
अताडिढ्वम् / अताडयिढ्वम् / अताडयिध्वम्
अताडयिष्यत
अताडयिष्यध्वम्
अताडिष्यध्वम् / अताडयिष्यध्वम्
उत्तम  एकवचनम्
ताडयामि
ताडये
ताड्ये
ताडयाञ्चकर / ताडयांचकर / ताडयाञ्चकार / ताडयांचकार / ताडयाम्बभूव / ताडयांबभूव / ताडयामास
ताडयाञ्चक्रे / ताडयांचक्रे / ताडयाम्बभूव / ताडयांबभूव / ताडयामास
ताडयाञ्चक्रे / ताडयांचक्रे / ताडयाम्बभूवे / ताडयांबभूवे / ताडयामाहे
ताडयितास्मि
ताडयिताहे
ताडिताहे / ताडयिताहे
ताडयिष्यामि
ताडयिष्ये
ताडिष्ये / ताडयिष्ये
ताडयानि
ताडयै
ताड्यै
अताडयम्
अताडये
अताड्ये
ताडयेयम्
ताडयेय
ताड्येय
ताड्यासम्
ताडयिषीय
ताडिषीय / ताडयिषीय
अतीतडम्
अतीतडे
अताडिषि / अताडयिषि
अताडयिष्यम्
अताडयिष्ये
अताडिष्ये / अताडयिष्ये
उत्तम  द्विवचनम्
ताडयावः
ताडयावहे
ताड्यावहे
ताडयाञ्चकृव / ताडयांचकृव / ताडयाम्बभूविव / ताडयांबभूविव / ताडयामासिव
ताडयाञ्चकृवहे / ताडयांचकृवहे / ताडयाम्बभूविव / ताडयांबभूविव / ताडयामासिव
ताडयाञ्चकृवहे / ताडयांचकृवहे / ताडयाम्बभूविवहे / ताडयांबभूविवहे / ताडयामासिवहे
ताडयितास्वः
ताडयितास्वहे
ताडितास्वहे / ताडयितास्वहे
ताडयिष्यावः
ताडयिष्यावहे
ताडिष्यावहे / ताडयिष्यावहे
ताडयाव
ताडयावहै
ताड्यावहै
अताडयाव
अताडयावहि
अताड्यावहि
ताडयेव
ताडयेवहि
ताड्येवहि
ताड्यास्व
ताडयिषीवहि
ताडिषीवहि / ताडयिषीवहि
अतीतडाव
अतीतडावहि
अताडिष्वहि / अताडयिष्वहि
अताडयिष्याव
अताडयिष्यावहि
अताडिष्यावहि / अताडयिष्यावहि
उत्तम  बहुवचनम्
ताडयामः
ताडयामहे
ताड्यामहे
ताडयाञ्चकृम / ताडयांचकृम / ताडयाम्बभूविम / ताडयांबभूविम / ताडयामासिम
ताडयाञ्चकृमहे / ताडयांचकृमहे / ताडयाम्बभूविम / ताडयांबभूविम / ताडयामासिम
ताडयाञ्चकृमहे / ताडयांचकृमहे / ताडयाम्बभूविमहे / ताडयांबभूविमहे / ताडयामासिमहे
ताडयितास्मः
ताडयितास्महे
ताडितास्महे / ताडयितास्महे
ताडयिष्यामः
ताडयिष्यामहे
ताडिष्यामहे / ताडयिष्यामहे
ताडयाम
ताडयामहै
ताड्यामहै
अताडयाम
अताडयामहि
अताड्यामहि
ताडयेम
ताडयेमहि
ताड्येमहि
ताड्यास्म
ताडयिषीमहि
ताडिषीमहि / ताडयिषीमहि
अतीतडाम
अतीतडामहि
अताडिष्महि / अताडयिष्महि
अताडयिष्याम
अताडयिष्यामहि
अताडिष्यामहि / अताडयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
ताडयाञ्चकार / ताडयांचकार / ताडयाम्बभूव / ताडयांबभूव / ताडयामास
ताडयाञ्चक्रे / ताडयांचक्रे / ताडयाम्बभूव / ताडयांबभूव / ताडयामास
ताडयाञ्चक्रे / ताडयांचक्रे / ताडयाम्बभूवे / ताडयांबभूवे / ताडयामाहे
ताडिता / ताडयिता
ताडिष्यते / ताडयिष्यते
ताडयतात् / ताडयताद् / ताडयतु
अताडयत् / अताडयद्
ताडयेत् / ताडयेद्
ताड्यात् / ताड्याद्
ताडिषीष्ट / ताडयिषीष्ट
अतीतडत् / अतीतडद्
अताडयिष्यत् / अताडयिष्यद्
अताडिष्यत / अताडयिष्यत
प्रथमा  द्विवचनम्
ताडयाञ्चक्रतुः / ताडयांचक्रतुः / ताडयाम्बभूवतुः / ताडयांबभूवतुः / ताडयामासतुः
ताडयाञ्चक्राते / ताडयांचक्राते / ताडयाम्बभूवतुः / ताडयांबभूवतुः / ताडयामासतुः
ताडयाञ्चक्राते / ताडयांचक्राते / ताडयाम्बभूवाते / ताडयांबभूवाते / ताडयामासाते
ताडितारौ / ताडयितारौ
ताडिष्येते / ताडयिष्येते
ताडिषीयास्ताम् / ताडयिषीयास्ताम्
अताडिषाताम् / अताडयिषाताम्
अताडयिष्यताम्
अताडयिष्येताम्
अताडिष्येताम् / अताडयिष्येताम्
प्रथमा  बहुवचनम्
ताडयाञ्चक्रुः / ताडयांचक्रुः / ताडयाम्बभूवुः / ताडयांबभूवुः / ताडयामासुः
ताडयाञ्चक्रिरे / ताडयांचक्रिरे / ताडयाम्बभूवुः / ताडयांबभूवुः / ताडयामासुः
ताडयाञ्चक्रिरे / ताडयांचक्रिरे / ताडयाम्बभूविरे / ताडयांबभूविरे / ताडयामासिरे
ताडितारः / ताडयितारः
ताडिष्यन्ते / ताडयिष्यन्ते
ताडिषीरन् / ताडयिषीरन्
अताडिषत / अताडयिषत
अताडिष्यन्त / अताडयिष्यन्त
मध्यम पुरुषः  एकवचनम्
ताडयाञ्चकर्थ / ताडयांचकर्थ / ताडयाम्बभूविथ / ताडयांबभूविथ / ताडयामासिथ
ताडयाञ्चकृषे / ताडयांचकृषे / ताडयाम्बभूविथ / ताडयांबभूविथ / ताडयामासिथ
ताडयाञ्चकृषे / ताडयांचकृषे / ताडयाम्बभूविषे / ताडयांबभूविषे / ताडयामासिषे
ताडितासे / ताडयितासे
ताडिष्यसे / ताडयिष्यसे
ताडयतात् / ताडयताद् / ताडय
ताडिषीष्ठाः / ताडयिषीष्ठाः
अताडिष्ठाः / अताडयिष्ठाः
अताडिष्यथाः / अताडयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
ताडयाञ्चक्रथुः / ताडयांचक्रथुः / ताडयाम्बभूवथुः / ताडयांबभूवथुः / ताडयामासथुः
ताडयाञ्चक्राथे / ताडयांचक्राथे / ताडयाम्बभूवथुः / ताडयांबभूवथुः / ताडयामासथुः
ताडयाञ्चक्राथे / ताडयांचक्राथे / ताडयाम्बभूवाथे / ताडयांबभूवाथे / ताडयामासाथे
ताडितासाथे / ताडयितासाथे
ताडिष्येथे / ताडयिष्येथे
ताडिषीयास्थाम् / ताडयिषीयास्थाम्
अताडिषाथाम् / अताडयिषाथाम्
अताडयिष्येथाम्
अताडिष्येथाम् / अताडयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
ताडयाञ्चक्र / ताडयांचक्र / ताडयाम्बभूव / ताडयांबभूव / ताडयामास
ताडयाञ्चकृढ्वे / ताडयांचकृढ्वे / ताडयाम्बभूव / ताडयांबभूव / ताडयामास
ताडयाञ्चकृढ्वे / ताडयांचकृढ्वे / ताडयाम्बभूविध्वे / ताडयांबभूविध्वे / ताडयाम्बभूविढ्वे / ताडयांबभूविढ्वे / ताडयामासिध्वे
ताडिताध्वे / ताडयिताध्वे
ताडिष्यध्वे / ताडयिष्यध्वे
ताडयिषीढ्वम् / ताडयिषीध्वम्
ताडिषीध्वम् / ताडयिषीढ्वम् / ताडयिषीध्वम्
अताडिढ्वम् / अताडयिढ्वम् / अताडयिध्वम्
अताडयिष्यध्वम्
अताडिष्यध्वम् / अताडयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
ताडयाञ्चकर / ताडयांचकर / ताडयाञ्चकार / ताडयांचकार / ताडयाम्बभूव / ताडयांबभूव / ताडयामास
ताडयाञ्चक्रे / ताडयांचक्रे / ताडयाम्बभूव / ताडयांबभूव / ताडयामास
ताडयाञ्चक्रे / ताडयांचक्रे / ताडयाम्बभूवे / ताडयांबभूवे / ताडयामाहे
ताडिताहे / ताडयिताहे
ताडिष्ये / ताडयिष्ये
ताडिषीय / ताडयिषीय
अताडिषि / अताडयिषि
अताडिष्ये / अताडयिष्ये
उत्तम पुरुषः  द्विवचनम्
ताडयाञ्चकृव / ताडयांचकृव / ताडयाम्बभूविव / ताडयांबभूविव / ताडयामासिव
ताडयाञ्चकृवहे / ताडयांचकृवहे / ताडयाम्बभूविव / ताडयांबभूविव / ताडयामासिव
ताडयाञ्चकृवहे / ताडयांचकृवहे / ताडयाम्बभूविवहे / ताडयांबभूविवहे / ताडयामासिवहे
ताडितास्वहे / ताडयितास्वहे
ताडिष्यावहे / ताडयिष्यावहे
ताडिषीवहि / ताडयिषीवहि
अताडिष्वहि / अताडयिष्वहि
अताडयिष्यावहि
अताडिष्यावहि / अताडयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
ताडयाञ्चकृम / ताडयांचकृम / ताडयाम्बभूविम / ताडयांबभूविम / ताडयामासिम
ताडयाञ्चकृमहे / ताडयांचकृमहे / ताडयाम्बभूविम / ताडयांबभूविम / ताडयामासिम
ताडयाञ्चकृमहे / ताडयांचकृमहे / ताडयाम्बभूविमहे / ताडयांबभूविमहे / ताडयामासिमहे
ताडितास्महे / ताडयितास्महे
ताडिष्यामहे / ताडयिष्यामहे
ताडिषीमहि / ताडयिषीमहि
अताडिष्महि / अताडयिष्महि
अताडयिष्यामहि
अताडिष्यामहि / अताडयिष्यामहि