तक् - तकँ हसने भ्वादिः शब्दस्य तुलना - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
अतक्यत
प्रथम पुरुषः  द्विवचनम्
अतक्येताम्
प्रथम पुरुषः  बहुवचनम्
अतक्यन्त
मध्यम पुरुषः  एकवचनम्
अतक्यथाः
मध्यम पुरुषः  द्विवचनम्
अतक्येथाम्
मध्यम पुरुषः  बहुवचनम्
अतक्यध्वम्
उत्तम पुरुषः  एकवचनम्
अतक्ये
उत्तम पुरुषः  द्विवचनम्
अतक्यावहि
उत्तम पुरुषः  बहुवचनम्
अतक्यामहि
प्रथम पुरुषः  एकवचनम्
अतक्यत
प्रथम पुरुषः  द्विवचनम्
अतक्येताम्
प्रथम पुरुषः  बहुवचनम्
अतक्यन्त
मध्यम पुरुषः  एकवचनम्
अतक्यथाः
मध्यम पुरुषः  द्विवचनम्
अतक्येथाम्
मध्यम पुरुषः  बहुवचनम्
अतक्यध्वम्
उत्तम पुरुषः  एकवचनम्
अतक्ये
उत्तम पुरुषः  द्विवचनम्
अतक्यावहि
उत्तम पुरुषः  बहुवचनम्
अतक्यामहि