तक् - तकँ हसने भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अतकिष्यत् / अतकिष्यद्
अशक्ष्यत् / अशक्ष्यद्
प्रथम पुरुषः  द्विवचनम्
अतकिष्यताम्
अशक्ष्यताम्
प्रथम पुरुषः  बहुवचनम्
अतकिष्यन्
अशक्ष्यन्
मध्यम पुरुषः  एकवचनम्
अतकिष्यः
अशक्ष्यः
मध्यम पुरुषः  द्विवचनम्
अतकिष्यतम्
अशक्ष्यतम्
मध्यम पुरुषः  बहुवचनम्
अतकिष्यत
अशक्ष्यत
उत्तम पुरुषः  एकवचनम्
अतकिष्यम्
अशक्ष्यम्
उत्तम पुरुषः  द्विवचनम्
अतकिष्याव
अशक्ष्याव
उत्तम पुरुषः  बहुवचनम्
अतकिष्याम
अशक्ष्याम
प्रथम पुरुषः  एकवचनम्
अतकिष्यत् / अतकिष्यद्
अशक्ष्यत् / अशक्ष्यद्
प्रथम पुरुषः  द्विवचनम्
अतकिष्यताम्
अशक्ष्यताम्
प्रथम पुरुषः  बहुवचनम्
अतकिष्यन्
अशक्ष्यन्
मध्यम पुरुषः  एकवचनम्
अतकिष्यः
अशक्ष्यः
मध्यम पुरुषः  द्विवचनम्
अतकिष्यतम्
अशक्ष्यतम्
मध्यम पुरुषः  बहुवचनम्
अतकिष्यत
अशक्ष्यत
उत्तम पुरुषः  एकवचनम्
अतकिष्यम्
अशक्ष्यम्
उत्तम पुरुषः  द्विवचनम्
अतकिष्याव
अशक्ष्याव
उत्तम पुरुषः  बहुवचनम्
अतकिष्याम
अशक्ष्याम