ढौक् - ढौकृँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ढौकते
ढौक्यते
डुढौके
डुढौके
ढौकिता
ढौकिता
ढौकिष्यते
ढौकिष्यते
ढौकताम्
ढौक्यताम्
अढौकत
अढौक्यत
ढौकेत
ढौक्येत
ढौकिषीष्ट
ढौकिषीष्ट
अढौकिष्ट
अढौकि
अढौकिष्यत
अढौकिष्यत
प्रथम  द्विवचनम्
ढौकेते
ढौक्येते
डुढौकाते
डुढौकाते
ढौकितारौ
ढौकितारौ
ढौकिष्येते
ढौकिष्येते
ढौकेताम्
ढौक्येताम्
अढौकेताम्
अढौक्येताम्
ढौकेयाताम्
ढौक्येयाताम्
ढौकिषीयास्ताम्
ढौकिषीयास्ताम्
अढौकिषाताम्
अढौकिषाताम्
अढौकिष्येताम्
अढौकिष्येताम्
प्रथम  बहुवचनम्
ढौकन्ते
ढौक्यन्ते
डुढौकिरे
डुढौकिरे
ढौकितारः
ढौकितारः
ढौकिष्यन्ते
ढौकिष्यन्ते
ढौकन्ताम्
ढौक्यन्ताम्
अढौकन्त
अढौक्यन्त
ढौकेरन्
ढौक्येरन्
ढौकिषीरन्
ढौकिषीरन्
अढौकिषत
अढौकिषत
अढौकिष्यन्त
अढौकिष्यन्त
मध्यम  एकवचनम्
ढौकसे
ढौक्यसे
डुढौकिषे
डुढौकिषे
ढौकितासे
ढौकितासे
ढौकिष्यसे
ढौकिष्यसे
ढौकस्व
ढौक्यस्व
अढौकथाः
अढौक्यथाः
ढौकेथाः
ढौक्येथाः
ढौकिषीष्ठाः
ढौकिषीष्ठाः
अढौकिष्ठाः
अढौकिष्ठाः
अढौकिष्यथाः
अढौकिष्यथाः
मध्यम  द्विवचनम्
ढौकेथे
ढौक्येथे
डुढौकाथे
डुढौकाथे
ढौकितासाथे
ढौकितासाथे
ढौकिष्येथे
ढौकिष्येथे
ढौकेथाम्
ढौक्येथाम्
अढौकेथाम्
अढौक्येथाम्
ढौकेयाथाम्
ढौक्येयाथाम्
ढौकिषीयास्थाम्
ढौकिषीयास्थाम्
अढौकिषाथाम्
अढौकिषाथाम्
अढौकिष्येथाम्
अढौकिष्येथाम्
मध्यम  बहुवचनम्
ढौकध्वे
ढौक्यध्वे
डुढौकिध्वे
डुढौकिध्वे
ढौकिताध्वे
ढौकिताध्वे
ढौकिष्यध्वे
ढौकिष्यध्वे
ढौकध्वम्
ढौक्यध्वम्
अढौकध्वम्
अढौक्यध्वम्
ढौकेध्वम्
ढौक्येध्वम्
ढौकिषीध्वम्
ढौकिषीध्वम्
अढौकिढ्वम्
अढौकिढ्वम्
अढौकिष्यध्वम्
अढौकिष्यध्वम्
उत्तम  एकवचनम्
ढौके
ढौक्ये
डुढौके
डुढौके
ढौकिताहे
ढौकिताहे
ढौकिष्ये
ढौकिष्ये
ढौकै
ढौक्यै
अढौके
अढौक्ये
ढौकेय
ढौक्येय
ढौकिषीय
ढौकिषीय
अढौकिषि
अढौकिषि
अढौकिष्ये
अढौकिष्ये
उत्तम  द्विवचनम्
ढौकावहे
ढौक्यावहे
डुढौकिवहे
डुढौकिवहे
ढौकितास्वहे
ढौकितास्वहे
ढौकिष्यावहे
ढौकिष्यावहे
ढौकावहै
ढौक्यावहै
अढौकावहि
अढौक्यावहि
ढौकेवहि
ढौक्येवहि
ढौकिषीवहि
ढौकिषीवहि
अढौकिष्वहि
अढौकिष्वहि
अढौकिष्यावहि
अढौकिष्यावहि
उत्तम  बहुवचनम्
ढौकामहे
ढौक्यामहे
डुढौकिमहे
डुढौकिमहे
ढौकितास्महे
ढौकितास्महे
ढौकिष्यामहे
ढौकिष्यामहे
ढौकामहै
ढौक्यामहै
अढौकामहि
अढौक्यामहि
ढौकेमहि
ढौक्येमहि
ढौकिषीमहि
ढौकिषीमहि
अढौकिष्महि
अढौकिष्महि
अढौकिष्यामहि
अढौकिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अढौकिष्येताम्
अढौकिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अढौकिष्येथाम्
अढौकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अढौकिष्यध्वम्
अढौकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्