ढौक् - ढौकृँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - आशीर्लिङ् लकारः


 
प्रथम  एकवचनम्
ढौकिषीष्ट
ढौकिषीष्ट
ढौक्यात् / ढौक्याद्
ढौकयिषीष्ट
ढौकिषीष्ट / ढौकयिषीष्ट
डुढौकिषिषीष्ट
डुढौकिषिषीष्ट
डोढौकिषीष्ट
डोढौकिषीष्ट
डोढौक्यात् / डोढौक्याद्
डोढौकिषीष्ट
प्रथम  द्विवचनम्
ढौकिषीयास्ताम्
ढौकिषीयास्ताम्
ढौक्यास्ताम्
ढौकयिषीयास्ताम्
ढौकिषीयास्ताम् / ढौकयिषीयास्ताम्
डुढौकिषिषीयास्ताम्
डुढौकिषिषीयास्ताम्
डोढौकिषीयास्ताम्
डोढौकिषीयास्ताम्
डोढौक्यास्ताम्
डोढौकिषीयास्ताम्
प्रथम  बहुवचनम्
ढौकिषीरन्
ढौकिषीरन्
ढौक्यासुः
ढौकयिषीरन्
ढौकिषीरन् / ढौकयिषीरन्
डुढौकिषिषीरन्
डुढौकिषिषीरन्
डोढौकिषीरन्
डोढौकिषीरन्
डोढौक्यासुः
डोढौकिषीरन्
मध्यम  एकवचनम्
ढौकिषीष्ठाः
ढौकिषीष्ठाः
ढौक्याः
ढौकयिषीष्ठाः
ढौकिषीष्ठाः / ढौकयिषीष्ठाः
डुढौकिषिषीष्ठाः
डुढौकिषिषीष्ठाः
डोढौकिषीष्ठाः
डोढौकिषीष्ठाः
डोढौक्याः
डोढौकिषीष्ठाः
मध्यम  द्विवचनम्
ढौकिषीयास्थाम्
ढौकिषीयास्थाम्
ढौक्यास्तम्
ढौकयिषीयास्थाम्
ढौकिषीयास्थाम् / ढौकयिषीयास्थाम्
डुढौकिषिषीयास्थाम्
डुढौकिषिषीयास्थाम्
डोढौकिषीयास्थाम्
डोढौकिषीयास्थाम्
डोढौक्यास्तम्
डोढौकिषीयास्थाम्
मध्यम  बहुवचनम्
ढौकिषीध्वम्
ढौकिषीध्वम्
ढौक्यास्त
ढौकयिषीढ्वम् / ढौकयिषीध्वम्
ढौकिषीध्वम् / ढौकयिषीढ्वम् / ढौकयिषीध्वम्
डुढौकिषिषीध्वम्
डुढौकिषिषीध्वम्
डोढौकिषीध्वम्
डोढौकिषीध्वम्
डोढौक्यास्त
डोढौकिषीध्वम्
उत्तम  एकवचनम्
ढौकिषीय
ढौकिषीय
ढौक्यासम्
ढौकयिषीय
ढौकिषीय / ढौकयिषीय
डुढौकिषिषीय
डुढौकिषिषीय
डोढौकिषीय
डोढौकिषीय
डोढौक्यासम्
डोढौकिषीय
उत्तम  द्विवचनम्
ढौकिषीवहि
ढौकिषीवहि
ढौक्यास्व
ढौकयिषीवहि
ढौकिषीवहि / ढौकयिषीवहि
डुढौकिषिषीवहि
डुढौकिषिषीवहि
डोढौकिषीवहि
डोढौकिषीवहि
डोढौक्यास्व
डोढौकिषीवहि
उत्तम  बहुवचनम्
ढौकिषीमहि
ढौकिषीमहि
ढौक्यास्म
ढौकयिषीमहि
ढौकिषीमहि / ढौकयिषीमहि
डुढौकिषिषीमहि
डुढौकिषिषीमहि
डोढौकिषीमहि
डोढौकिषीमहि
डोढौक्यास्म
डोढौकिषीमहि
प्रथम पुरुषः  एकवचनम्
ढौकिषीष्ट / ढौकयिषीष्ट
प्रथमा  द्विवचनम्
ढौकिषीयास्ताम् / ढौकयिषीयास्ताम्
प्रथमा  बहुवचनम्
ढौकिषीरन् / ढौकयिषीरन्
मध्यम पुरुषः  एकवचनम्
ढौकिषीष्ठाः / ढौकयिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
ढौकिषीयास्थाम् / ढौकयिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
ढौकयिषीढ्वम् / ढौकयिषीध्वम्
ढौकिषीध्वम् / ढौकयिषीढ्वम् / ढौकयिषीध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
ढौकिषीवहि / ढौकयिषीवहि
उत्तम पुरुषः  बहुवचनम्
ढौकिषीमहि / ढौकयिषीमहि