टीक् - टीकृँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लोट् लकारः


 
प्रथम  एकवचनम्
टीकताम्
टीक्यताम्
टीकयतात् / टीकयताद् / टीकयतु
टीकयताम्
टीक्यताम्
टिटीकिषताम्
टिटीकिष्यताम्
टेटीक्यताम्
टेटीक्यताम्
टेटीक्तात् / टेटीक्ताद् / टेटीकीतु / टेटीक्तु
टेटीक्यताम्
प्रथम  द्विवचनम्
टीकेताम्
टीक्येताम्
टीकयताम्
टीकयेताम्
टीक्येताम्
टिटीकिषेताम्
टिटीकिष्येताम्
टेटीक्येताम्
टेटीक्येताम्
टेटीक्ताम्
टेटीक्येताम्
प्रथम  बहुवचनम्
टीकन्ताम्
टीक्यन्ताम्
टीकयन्तु
टीकयन्ताम्
टीक्यन्ताम्
टिटीकिषन्ताम्
टिटीकिष्यन्ताम्
टेटीक्यन्ताम्
टेटीक्यन्ताम्
टेटीकतु
टेटीक्यन्ताम्
मध्यम  एकवचनम्
टीकस्व
टीक्यस्व
टीकयतात् / टीकयताद् / टीकय
टीकयस्व
टीक्यस्व
टिटीकिषस्व
टिटीकिष्यस्व
टेटीक्यस्व
टेटीक्यस्व
टेटीक्तात् / टेटीक्ताद् / टेटीग्धि
टेटीक्यस्व
मध्यम  द्विवचनम्
टीकेथाम्
टीक्येथाम्
टीकयतम्
टीकयेथाम्
टीक्येथाम्
टिटीकिषेथाम्
टिटीकिष्येथाम्
टेटीक्येथाम्
टेटीक्येथाम्
टेटीक्तम्
टेटीक्येथाम्
मध्यम  बहुवचनम्
टीकध्वम्
टीक्यध्वम्
टीकयत
टीकयध्वम्
टीक्यध्वम्
टिटीकिषध्वम्
टिटीकिष्यध्वम्
टेटीक्यध्वम्
टेटीक्यध्वम्
टेटीक्त
टेटीक्यध्वम्
उत्तम  एकवचनम्
टीकै
टीक्यै
टीकयानि
टीकयै
टीक्यै
टिटीकिषै
टिटीकिष्यै
टेटीक्यै
टेटीक्यै
टेटीकानि
टेटीक्यै
उत्तम  द्विवचनम्
टीकावहै
टीक्यावहै
टीकयाव
टीकयावहै
टीक्यावहै
टिटीकिषावहै
टिटीकिष्यावहै
टेटीक्यावहै
टेटीक्यावहै
टेटीकाव
टेटीक्यावहै
उत्तम  बहुवचनम्
टीकामहै
टीक्यामहै
टीकयाम
टीकयामहै
टीक्यामहै
टिटीकिषामहै
टिटीकिष्यामहै
टेटीक्यामहै
टेटीक्यामहै
टेटीकाम
टेटीक्यामहै
प्रथम पुरुषः  एकवचनम्
टीकयतात् / टीकयताद् / टीकयतु
टेटीक्तात् / टेटीक्ताद् / टेटीकीतु / टेटीक्तु
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
टीकयतात् / टीकयताद् / टीकय
टेटीक्तात् / टेटीक्ताद् / टेटीग्धि
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्