टीक् - टीकृँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लुट् लकारः


 
प्रथम  एकवचनम्
टीकिता
टीकिता
टीकयिता
टीकयिता
टीकिता / टीकयिता
टिटीकिषिता
टिटीकिषिता
टेटीकिता
टेटीकिता
टेटीकिता
टेटीकिता
प्रथम  द्विवचनम्
टीकितारौ
टीकितारौ
टीकयितारौ
टीकयितारौ
टीकितारौ / टीकयितारौ
टिटीकिषितारौ
टिटीकिषितारौ
टेटीकितारौ
टेटीकितारौ
टेटीकितारौ
टेटीकितारौ
प्रथम  बहुवचनम्
टीकितारः
टीकितारः
टीकयितारः
टीकयितारः
टीकितारः / टीकयितारः
टिटीकिषितारः
टिटीकिषितारः
टेटीकितारः
टेटीकितारः
टेटीकितारः
टेटीकितारः
मध्यम  एकवचनम्
टीकितासे
टीकितासे
टीकयितासि
टीकयितासे
टीकितासे / टीकयितासे
टिटीकिषितासे
टिटीकिषितासे
टेटीकितासे
टेटीकितासे
टेटीकितासि
टेटीकितासे
मध्यम  द्विवचनम्
टीकितासाथे
टीकितासाथे
टीकयितास्थः
टीकयितासाथे
टीकितासाथे / टीकयितासाथे
टिटीकिषितासाथे
टिटीकिषितासाथे
टेटीकितासाथे
टेटीकितासाथे
टेटीकितास्थः
टेटीकितासाथे
मध्यम  बहुवचनम्
टीकिताध्वे
टीकिताध्वे
टीकयितास्थ
टीकयिताध्वे
टीकिताध्वे / टीकयिताध्वे
टिटीकिषिताध्वे
टिटीकिषिताध्वे
टेटीकिताध्वे
टेटीकिताध्वे
टेटीकितास्थ
टेटीकिताध्वे
उत्तम  एकवचनम्
टीकिताहे
टीकिताहे
टीकयितास्मि
टीकयिताहे
टीकिताहे / टीकयिताहे
टिटीकिषिताहे
टिटीकिषिताहे
टेटीकिताहे
टेटीकिताहे
टेटीकितास्मि
टेटीकिताहे
उत्तम  द्विवचनम्
टीकितास्वहे
टीकितास्वहे
टीकयितास्वः
टीकयितास्वहे
टीकितास्वहे / टीकयितास्वहे
टिटीकिषितास्वहे
टिटीकिषितास्वहे
टेटीकितास्वहे
टेटीकितास्वहे
टेटीकितास्वः
टेटीकितास्वहे
उत्तम  बहुवचनम्
टीकितास्महे
टीकितास्महे
टीकयितास्मः
टीकयितास्महे
टीकितास्महे / टीकयितास्महे
टिटीकिषितास्महे
टिटीकिषितास्महे
टेटीकितास्महे
टेटीकितास्महे
टेटीकितास्मः
टेटीकितास्महे
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
टीकितारौ / टीकयितारौ
प्रथमा  बहुवचनम्
टीकितारः / टीकयितारः
मध्यम पुरुषः  एकवचनम्
टीकितासे / टीकयितासे
मध्यम पुरुषः  द्विवचनम्
टीकितासाथे / टीकयितासाथे
मध्यम पुरुषः  बहुवचनम्
टीकिताध्वे / टीकयिताध्वे
उत्तम पुरुषः  एकवचनम्
टीकिताहे / टीकयिताहे
उत्तम पुरुषः  द्विवचनम्
टीकितास्वहे / टीकयितास्वहे
उत्तम पुरुषः  बहुवचनम्
टीकितास्महे / टीकयितास्महे