टल् - टलँ - वैकल्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
टलति
टल्यते
टटाल
टेले
टलिता
टलिता
टलिष्यति
टलिष्यते
टलतात् / टलताद् / टलतु
टल्यताम्
अटलत् / अटलद्
अटल्यत
टलेत् / टलेद्
टल्येत
टल्यात् / टल्याद्
टलिषीष्ट
अटालीत् / अटालीद्
अटालि
अटलिष्यत् / अटलिष्यद्
अटलिष्यत
प्रथम  द्विवचनम्
टलतः
टल्येते
टेलतुः
टेलाते
टलितारौ
टलितारौ
टलिष्यतः
टलिष्येते
टलताम्
टल्येताम्
अटलताम्
अटल्येताम्
टलेताम्
टल्येयाताम्
टल्यास्ताम्
टलिषीयास्ताम्
अटालिष्टाम्
अटलिषाताम्
अटलिष्यताम्
अटलिष्येताम्
प्रथम  बहुवचनम्
टलन्ति
टल्यन्ते
टेलुः
टेलिरे
टलितारः
टलितारः
टलिष्यन्ति
टलिष्यन्ते
टलन्तु
टल्यन्ताम्
अटलन्
अटल्यन्त
टलेयुः
टल्येरन्
टल्यासुः
टलिषीरन्
अटालिषुः
अटलिषत
अटलिष्यन्
अटलिष्यन्त
मध्यम  एकवचनम्
टलसि
टल्यसे
टेलिथ
टेलिषे
टलितासि
टलितासे
टलिष्यसि
टलिष्यसे
टलतात् / टलताद् / टल
टल्यस्व
अटलः
अटल्यथाः
टलेः
टल्येथाः
टल्याः
टलिषीष्ठाः
अटालीः
अटलिष्ठाः
अटलिष्यः
अटलिष्यथाः
मध्यम  द्विवचनम्
टलथः
टल्येथे
टेलथुः
टेलाथे
टलितास्थः
टलितासाथे
टलिष्यथः
टलिष्येथे
टलतम्
टल्येथाम्
अटलतम्
अटल्येथाम्
टलेतम्
टल्येयाथाम्
टल्यास्तम्
टलिषीयास्थाम्
अटालिष्टम्
अटलिषाथाम्
अटलिष्यतम्
अटलिष्येथाम्
मध्यम  बहुवचनम्
टलथ
टल्यध्वे
टेल
टेलिढ्वे / टेलिध्वे
टलितास्थ
टलिताध्वे
टलिष्यथ
टलिष्यध्वे
टलत
टल्यध्वम्
अटलत
अटल्यध्वम्
टलेत
टल्येध्वम्
टल्यास्त
टलिषीढ्वम् / टलिषीध्वम्
अटालिष्ट
अटलिढ्वम् / अटलिध्वम्
अटलिष्यत
अटलिष्यध्वम्
उत्तम  एकवचनम्
टलामि
टल्ये
टटल / टटाल
टेले
टलितास्मि
टलिताहे
टलिष्यामि
टलिष्ये
टलानि
टल्यै
अटलम्
अटल्ये
टलेयम्
टल्येय
टल्यासम्
टलिषीय
अटालिषम्
अटलिषि
अटलिष्यम्
अटलिष्ये
उत्तम  द्विवचनम्
टलावः
टल्यावहे
टेलिव
टेलिवहे
टलितास्वः
टलितास्वहे
टलिष्यावः
टलिष्यावहे
टलाव
टल्यावहै
अटलाव
अटल्यावहि
टलेव
टल्येवहि
टल्यास्व
टलिषीवहि
अटालिष्व
अटलिष्वहि
अटलिष्याव
अटलिष्यावहि
उत्तम  बहुवचनम्
टलामः
टल्यामहे
टेलिम
टेलिमहे
टलितास्मः
टलितास्महे
टलिष्यामः
टलिष्यामहे
टलाम
टल्यामहै
अटलाम
अटल्यामहि
टलेम
टल्येमहि
टल्यास्म
टलिषीमहि
अटालिष्म
अटलिष्महि
अटलिष्याम
अटलिष्यामहि
प्रथम पुरुषः  एकवचनम्
टलतात् / टलताद् / टलतु
अटालीत् / अटालीद्
अटलिष्यत् / अटलिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
टलतात् / टलताद् / टल
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
टेलिढ्वे / टेलिध्वे
टलिषीढ्वम् / टलिषीध्वम्
अटलिढ्वम् / अटलिध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्