टल् - टलँ - वैकल्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
टलति
टटाल
टलिता
टलिष्यति
टलतात् / टलताद् / टलतु
अटलत् / अटलद्
टलेत् / टलेद्
टल्यात् / टल्याद्
अटालीत् / अटालीद्
अटलिष्यत् / अटलिष्यद्
प्रथम  द्विवचनम्
टलतः
टेलतुः
टलितारौ
टलिष्यतः
टलताम्
अटलताम्
टलेताम्
टल्यास्ताम्
अटालिष्टाम्
अटलिष्यताम्
प्रथम  बहुवचनम्
टलन्ति
टेलुः
टलितारः
टलिष्यन्ति
टलन्तु
अटलन्
टलेयुः
टल्यासुः
अटालिषुः
अटलिष्यन्
मध्यम  एकवचनम्
टलसि
टेलिथ
टलितासि
टलिष्यसि
टलतात् / टलताद् / टल
अटलः
टलेः
टल्याः
अटालीः
अटलिष्यः
मध्यम  द्विवचनम्
टलथः
टेलथुः
टलितास्थः
टलिष्यथः
टलतम्
अटलतम्
टलेतम्
टल्यास्तम्
अटालिष्टम्
अटलिष्यतम्
मध्यम  बहुवचनम्
टलथ
टेल
टलितास्थ
टलिष्यथ
टलत
अटलत
टलेत
टल्यास्त
अटालिष्ट
अटलिष्यत
उत्तम  एकवचनम्
टलामि
टटल / टटाल
टलितास्मि
टलिष्यामि
टलानि
अटलम्
टलेयम्
टल्यासम्
अटालिषम्
अटलिष्यम्
उत्तम  द्विवचनम्
टलावः
टेलिव
टलितास्वः
टलिष्यावः
टलाव
अटलाव
टलेव
टल्यास्व
अटालिष्व
अटलिष्याव
उत्तम  बहुवचनम्
टलामः
टेलिम
टलितास्मः
टलिष्यामः
टलाम
अटलाम
टलेम
टल्यास्म
अटालिष्म
अटलिष्याम
प्रथम पुरुषः  एकवचनम्
टलतात् / टलताद् / टलतु
अटालीत् / अटालीद्
अटलिष्यत् / अटलिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
टलतात् / टलताद् / टल
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्