टल् - टलँ वैकल्ये भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
टलति
चलति
प्रथम पुरुषः  द्विवचनम्
टलतः
चलतः
प्रथम पुरुषः  बहुवचनम्
टलन्ति
चलन्ति
मध्यम पुरुषः  एकवचनम्
टलसि
चलसि
मध्यम पुरुषः  द्विवचनम्
टलथः
चलथः
मध्यम पुरुषः  बहुवचनम्
टलथ
चलथ
उत्तम पुरुषः  एकवचनम्
टलामि
चलामि
उत्तम पुरुषः  द्विवचनम्
टलावः
चलावः
उत्तम पुरुषः  बहुवचनम्
टलामः
चलामः
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्