ज्रि - ज्रि - वयोहानौ च चुरादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - कर्तरि प्रयोगः लट् लकारः


 
प्रथम  एकवचनम्
ज्राययति / ज्रयति
ज्राययते / ज्रयते
ज्राय्यते / ज्रीयते
ज्राययति
ज्राययते
ज्राय्यते
जिज्राययिषति
जिज्राययिषते
जिज्राययिष्यते
प्रथम  द्विवचनम्
ज्राययतः / ज्रयतः
ज्राययेते / ज्रयेते
ज्राय्येते / ज्रीयेते
ज्राययतः
ज्राययेते
ज्राय्येते
जिज्राययिषतः
जिज्राययिषेते
जिज्राययिष्येते
प्रथम  बहुवचनम्
ज्राययन्ति / ज्रयन्ति
ज्राययन्ते / ज्रयन्ते
ज्राय्यन्ते / ज्रीयन्ते
ज्राययन्ति
ज्राययन्ते
ज्राय्यन्ते
जिज्राययिषन्ति
जिज्राययिषन्ते
जिज्राययिष्यन्ते
मध्यम  एकवचनम्
ज्राययसि / ज्रयसि
ज्राययसे / ज्रयसे
ज्राय्यसे / ज्रीयसे
ज्राययसि
ज्राययसे
ज्राय्यसे
जिज्राययिषसि
जिज्राययिषसे
जिज्राययिष्यसे
मध्यम  द्विवचनम्
ज्राययथः / ज्रयथः
ज्राययेथे / ज्रयेथे
ज्राय्येथे / ज्रीयेथे
ज्राययथः
ज्राययेथे
ज्राय्येथे
जिज्राययिषथः
जिज्राययिषेथे
जिज्राययिष्येथे
मध्यम  बहुवचनम्
ज्राययथ / ज्रयथ
ज्राययध्वे / ज्रयध्वे
ज्राय्यध्वे / ज्रीयध्वे
ज्राययथ
ज्राययध्वे
ज्राय्यध्वे
जिज्राययिषथ
जिज्राययिषध्वे
जिज्राययिष्यध्वे
उत्तम  एकवचनम्
ज्राययामि / ज्रयामि
ज्रायये / ज्रये
ज्राय्ये / ज्रीये
ज्राययामि
ज्रायये
ज्राय्ये
जिज्राययिषामि
जिज्राययिषे
जिज्राययिष्ये
उत्तम  द्विवचनम्
ज्राययावः / ज्रयावः
ज्राययावहे / ज्रयावहे
ज्राय्यावहे / ज्रीयावहे
ज्राययावः
ज्राययावहे
ज्राय्यावहे
जिज्राययिषावः
जिज्राययिषावहे
जिज्राययिष्यावहे
उत्तम  बहुवचनम्
ज्राययामः / ज्रयामः
ज्राययामहे / ज्रयामहे
ज्राय्यामहे / ज्रीयामहे
ज्राययामः
ज्राययामहे
ज्राय्यामहे
जिज्राययिषामः
जिज्राययिषामहे
जिज्राययिष्यामहे
प्रथम पुरुषः  एकवचनम्
ज्राययति / ज्रयति
ज्राययते / ज्रयते
ज्राय्यते / ज्रीयते
प्रथमा  द्विवचनम्
ज्राययतः / ज्रयतः
ज्राययेते / ज्रयेते
ज्राय्येते / ज्रीयेते
जिज्राययिष्येते
प्रथमा  बहुवचनम्
ज्राययन्ति / ज्रयन्ति
ज्राययन्ते / ज्रयन्ते
ज्राय्यन्ते / ज्रीयन्ते
जिज्राययिष्यन्ते
मध्यम पुरुषः  एकवचनम्
ज्राययसि / ज्रयसि
ज्राययसे / ज्रयसे
ज्राय्यसे / ज्रीयसे
मध्यम पुरुषः  द्विवचनम्
ज्राययथः / ज्रयथः
ज्राययेथे / ज्रयेथे
ज्राय्येथे / ज्रीयेथे
जिज्राययिष्येथे
मध्यम पुरुषः  बहुवचनम्
ज्राययथ / ज्रयथ
ज्राययध्वे / ज्रयध्वे
ज्राय्यध्वे / ज्रीयध्वे
जिज्राययिष्यध्वे
उत्तम पुरुषः  एकवचनम्
ज्राययामि / ज्रयामि
ज्रायये / ज्रये
ज्राय्ये / ज्रीये
उत्तम पुरुषः  द्विवचनम्
ज्राययावः / ज्रयावः
ज्राययावहे / ज्रयावहे
ज्राय्यावहे / ज्रीयावहे
जिज्राययिष्यावहे
उत्तम पुरुषः  बहुवचनम्
ज्राययामः / ज्रयामः
ज्राययामहे / ज्रयामहे
ज्राय्यामहे / ज्रीयामहे
जिज्राययिष्यामहे