ज्युत् - ज्युतिँर् - भासने भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लृट् लकारः


 
प्रथम  एकवचनम्
ज्योतिष्यति
ज्योतिष्यते
ज्योतयिष्यति
ज्योतयिष्यते
ज्योतिष्यते / ज्योतयिष्यते
जुज्युतिषिष्यति / जुज्योतिषिष्यति
जुज्युतिषिष्यते / जुज्योतिषिष्यते
जोज्युतिष्यते
जोज्युतिष्यते
जोज्योतिष्यति
जोज्योतिष्यते
प्रथम  द्विवचनम्
ज्योतिष्यतः
ज्योतिष्येते
ज्योतयिष्यतः
ज्योतयिष्येते
ज्योतिष्येते / ज्योतयिष्येते
जुज्युतिषिष्यतः / जुज्योतिषिष्यतः
जुज्युतिषिष्येते / जुज्योतिषिष्येते
जोज्युतिष्येते
जोज्युतिष्येते
जोज्योतिष्यतः
जोज्योतिष्येते
प्रथम  बहुवचनम्
ज्योतिष्यन्ति
ज्योतिष्यन्ते
ज्योतयिष्यन्ति
ज्योतयिष्यन्ते
ज्योतिष्यन्ते / ज्योतयिष्यन्ते
जुज्युतिषिष्यन्ति / जुज्योतिषिष्यन्ति
जुज्युतिषिष्यन्ते / जुज्योतिषिष्यन्ते
जोज्युतिष्यन्ते
जोज्युतिष्यन्ते
जोज्योतिष्यन्ति
जोज्योतिष्यन्ते
मध्यम  एकवचनम्
ज्योतिष्यसि
ज्योतिष्यसे
ज्योतयिष्यसि
ज्योतयिष्यसे
ज्योतिष्यसे / ज्योतयिष्यसे
जुज्युतिषिष्यसि / जुज्योतिषिष्यसि
जुज्युतिषिष्यसे / जुज्योतिषिष्यसे
जोज्युतिष्यसे
जोज्युतिष्यसे
जोज्योतिष्यसि
जोज्योतिष्यसे
मध्यम  द्विवचनम्
ज्योतिष्यथः
ज्योतिष्येथे
ज्योतयिष्यथः
ज्योतयिष्येथे
ज्योतिष्येथे / ज्योतयिष्येथे
जुज्युतिषिष्यथः / जुज्योतिषिष्यथः
जुज्युतिषिष्येथे / जुज्योतिषिष्येथे
जोज्युतिष्येथे
जोज्युतिष्येथे
जोज्योतिष्यथः
जोज्योतिष्येथे
मध्यम  बहुवचनम्
ज्योतिष्यथ
ज्योतिष्यध्वे
ज्योतयिष्यथ
ज्योतयिष्यध्वे
ज्योतिष्यध्वे / ज्योतयिष्यध्वे
जुज्युतिषिष्यथ / जुज्योतिषिष्यथ
जुज्युतिषिष्यध्वे / जुज्योतिषिष्यध्वे
जोज्युतिष्यध्वे
जोज्युतिष्यध्वे
जोज्योतिष्यथ
जोज्योतिष्यध्वे
उत्तम  एकवचनम्
ज्योतिष्यामि
ज्योतिष्ये
ज्योतयिष्यामि
ज्योतयिष्ये
ज्योतिष्ये / ज्योतयिष्ये
जुज्युतिषिष्यामि / जुज्योतिषिष्यामि
जुज्युतिषिष्ये / जुज्योतिषिष्ये
जोज्युतिष्ये
जोज्युतिष्ये
जोज्योतिष्यामि
जोज्योतिष्ये
उत्तम  द्विवचनम्
ज्योतिष्यावः
ज्योतिष्यावहे
ज्योतयिष्यावः
ज्योतयिष्यावहे
ज्योतिष्यावहे / ज्योतयिष्यावहे
जुज्युतिषिष्यावः / जुज्योतिषिष्यावः
जुज्युतिषिष्यावहे / जुज्योतिषिष्यावहे
जोज्युतिष्यावहे
जोज्युतिष्यावहे
जोज्योतिष्यावः
जोज्योतिष्यावहे
उत्तम  बहुवचनम्
ज्योतिष्यामः
ज्योतिष्यामहे
ज्योतयिष्यामः
ज्योतयिष्यामहे
ज्योतिष्यामहे / ज्योतयिष्यामहे
जुज्युतिषिष्यामः / जुज्योतिषिष्यामः
जुज्युतिषिष्यामहे / जुज्योतिषिष्यामहे
जोज्युतिष्यामहे
जोज्युतिष्यामहे
जोज्योतिष्यामः
जोज्योतिष्यामहे
प्रथम पुरुषः  एकवचनम्
ज्योतिष्यते / ज्योतयिष्यते
जुज्युतिषिष्यति / जुज्योतिषिष्यति
जुज्युतिषिष्यते / जुज्योतिषिष्यते
प्रथमा  द्विवचनम्
ज्योतिष्येते / ज्योतयिष्येते
जुज्युतिषिष्यतः / जुज्योतिषिष्यतः
जुज्युतिषिष्येते / जुज्योतिषिष्येते
प्रथमा  बहुवचनम्
ज्योतिष्यन्ते / ज्योतयिष्यन्ते
जुज्युतिषिष्यन्ति / जुज्योतिषिष्यन्ति
जुज्युतिषिष्यन्ते / जुज्योतिषिष्यन्ते
मध्यम पुरुषः  एकवचनम्
ज्योतिष्यसे / ज्योतयिष्यसे
जुज्युतिषिष्यसि / जुज्योतिषिष्यसि
जुज्युतिषिष्यसे / जुज्योतिषिष्यसे
मध्यम पुरुषः  द्विवचनम्
ज्योतिष्येथे / ज्योतयिष्येथे
जुज्युतिषिष्यथः / जुज्योतिषिष्यथः
जुज्युतिषिष्येथे / जुज्योतिषिष्येथे
मध्यम पुरुषः  बहुवचनम्
ज्योतिष्यध्वे / ज्योतयिष्यध्वे
जुज्युतिषिष्यथ / जुज्योतिषिष्यथ
जुज्युतिषिष्यध्वे / जुज्योतिषिष्यध्वे
उत्तम पुरुषः  एकवचनम्
ज्योतिष्ये / ज्योतयिष्ये
जुज्युतिषिष्यामि / जुज्योतिषिष्यामि
जुज्युतिषिष्ये / जुज्योतिषिष्ये
उत्तम पुरुषः  द्विवचनम्
ज्योतिष्यावहे / ज्योतयिष्यावहे
जुज्युतिषिष्यावः / जुज्योतिषिष्यावः
जुज्युतिषिष्यावहे / जुज्योतिषिष्यावहे
उत्तम पुरुषः  बहुवचनम्
ज्योतिष्यामहे / ज्योतयिष्यामहे
जुज्युतिषिष्यामः / जुज्योतिषिष्यामः
जुज्युतिषिष्यामहे / जुज्योतिषिष्यामहे