ज्युत् - ज्युतिँर् - भासने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्मणि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
ज्युत्यते
जुज्युते
ज्योतिता
ज्योतिष्यते
ज्युत्यताम्
अज्युत्यत
ज्युत्येत
ज्योतिषीष्ट
अज्योति
अज्योतिष्यत
प्रथम  द्विवचनम्
ज्युत्येते
जुज्युताते
ज्योतितारौ
ज्योतिष्येते
ज्युत्येताम्
अज्युत्येताम्
ज्युत्येयाताम्
ज्योतिषीयास्ताम्
अज्योतिषाताम्
अज्योतिष्येताम्
प्रथम  बहुवचनम्
ज्युत्यन्ते
जुज्युतिरे
ज्योतितारः
ज्योतिष्यन्ते
ज्युत्यन्ताम्
अज्युत्यन्त
ज्युत्येरन्
ज्योतिषीरन्
अज्योतिषत
अज्योतिष्यन्त
मध्यम  एकवचनम्
ज्युत्यसे
जुज्युतिषे
ज्योतितासे
ज्योतिष्यसे
ज्युत्यस्व
अज्युत्यथाः
ज्युत्येथाः
ज्योतिषीष्ठाः
अज्योतिष्ठाः
अज्योतिष्यथाः
मध्यम  द्विवचनम्
ज्युत्येथे
जुज्युताथे
ज्योतितासाथे
ज्योतिष्येथे
ज्युत्येथाम्
अज्युत्येथाम्
ज्युत्येयाथाम्
ज्योतिषीयास्थाम्
अज्योतिषाथाम्
अज्योतिष्येथाम्
मध्यम  बहुवचनम्
ज्युत्यध्वे
जुज्युतिध्वे
ज्योतिताध्वे
ज्योतिष्यध्वे
ज्युत्यध्वम्
अज्युत्यध्वम्
ज्युत्येध्वम्
ज्योतिषीध्वम्
अज्योतिढ्वम्
अज्योतिष्यध्वम्
उत्तम  एकवचनम्
ज्युत्ये
जुज्युते
ज्योतिताहे
ज्योतिष्ये
ज्युत्यै
अज्युत्ये
ज्युत्येय
ज्योतिषीय
अज्योतिषि
अज्योतिष्ये
उत्तम  द्विवचनम्
ज्युत्यावहे
जुज्युतिवहे
ज्योतितास्वहे
ज्योतिष्यावहे
ज्युत्यावहै
अज्युत्यावहि
ज्युत्येवहि
ज्योतिषीवहि
अज्योतिष्वहि
अज्योतिष्यावहि
उत्तम  बहुवचनम्
ज्युत्यामहे
जुज्युतिमहे
ज्योतितास्महे
ज्योतिष्यामहे
ज्युत्यामहै
अज्युत्यामहि
ज्युत्येमहि
ज्योतिषीमहि
अज्योतिष्महि
अज्योतिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अज्योतिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अज्योतिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अज्योतिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्