ज्ञा - ज्ञा नियोगे चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
ज्ञपयताम् / ज्ञापयताम्
दत्ताम्
मायताम्
प्रथम पुरुषः  द्विवचनम्
ज्ञपयेताम् / ज्ञापयेताम्
ददाताम्
मायेताम्
प्रथम पुरुषः  बहुवचनम्
ज्ञपयन्ताम् / ज्ञापयन्ताम्
ददताम्
मायन्ताम्
मध्यम पुरुषः  एकवचनम्
ज्ञपयस्व / ज्ञापयस्व
दत्स्व
मायस्व
मध्यम पुरुषः  द्विवचनम्
ज्ञपयेथाम् / ज्ञापयेथाम्
ददाथाम्
मायेथाम्
मध्यम पुरुषः  बहुवचनम्
ज्ञपयध्वम् / ज्ञापयध्वम्
दद्ध्वम्
मायध्वम्
उत्तम पुरुषः  एकवचनम्
ज्ञपयै / ज्ञापयै
ददै
मायै
उत्तम पुरुषः  द्विवचनम्
ज्ञपयावहै / ज्ञापयावहै
ददावहै
मायावहै
उत्तम पुरुषः  बहुवचनम्
ज्ञपयामहै / ज्ञापयामहै
ददामहै
मायामहै
प्रथम पुरुषः  एकवचनम्
ज्ञपयताम् / ज्ञापयताम्
दत्ताम्
मायताम्
प्रथम पुरुषः  द्विवचनम्
ज्ञपयेताम् / ज्ञापयेताम्
ददाताम्
मायेताम्
प्रथम पुरुषः  बहुवचनम्
ज्ञपयन्ताम् / ज्ञापयन्ताम्
ददताम्
मायन्ताम्
मध्यम पुरुषः  एकवचनम्
ज्ञपयस्व / ज्ञापयस्व
दत्स्व
मायस्व
मध्यम पुरुषः  द्विवचनम्
ज्ञपयेथाम् / ज्ञापयेथाम्
ददाथाम्
मायेथाम्
मध्यम पुरुषः  बहुवचनम्
ज्ञपयध्वम् / ज्ञापयध्वम्
दद्ध्वम्
मायध्वम्
उत्तम पुरुषः  एकवचनम्
ज्ञपयै / ज्ञापयै
उत्तम पुरुषः  द्विवचनम्
ज्ञपयावहै / ज्ञापयावहै
ददावहै
मायावहै
उत्तम पुरुषः  बहुवचनम्
ज्ञपयामहै / ज्ञापयामहै
ददामहै
मायामहै